भवतष्ठक्छसौ

4-2-115 भवतः ठक्छसौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वृद्धात्

Kashika

Up

index: 4.2.115 sutra: भवतष्ठक्छसौ


वृद्धातित्येव। भवच्छब्दाद् वृद्धात् ठक्छसौ प्रत्ययौ भवतः शैषिकौ। छस्य अपवादौ सकारः पदसंज्ञार्थः। भवतस्त्यदादित्वाद् वृद्धसंज्ञा। भावत्कः। भवदीयः। अवृद्धात् तु भवतः शतुरणेव भवति। भावतः।

Siddhanta Kaumudi

Up

index: 4.2.115 sutra: भवतष्ठक्छसौ


वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥

Padamanjari

Up

index: 4.2.115 sutra: भवतष्ठक्छसौ


ठक्च्छस् इत्येताविति । सित्करणादवसीयते - च्छसोऽयं निर्देशः, न शस इति, शसि हि स्वादिपदत्वेनैव सिद्धम् । सकारः पदसंज्ञार्थ इति । तेन भवदीय इत्यत्र जश्त्वं भवति । भावत्क इति । ठिसुसुक्तान्तात्कःऽ प्रक्रियालाघवार्थं ककि विधातव्ये ठग्विधानं स्त्रियां ङीबर्थम् - भावत्की । अवृद्धातु भवतीति । शत्रन्तात् । क्वचितु भवतः शतुरित्येव पाठः ॥