5-2-123 ऊर्णायाः युस् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.123 sutra: ऊर्णाया युस्
'तत् अस्य, अस्मिन् अस्तीति' (इति) ऊर्णायाः युस्
index: 5.2.123 sutra: ऊर्णाया युस्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'ऊर्णा' शब्दात् युस्-प्रत्ययः भवति ।
index: 5.2.123 sutra: ऊर्णाया युस्
ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्यर्थे। सकारः पदसंज्ञार्थः। ऊर्णा अस्य विद्यते ऊर्णायुः। केचिच् छन्दोग्रहणमनुवर्तयन्ति।
index: 5.2.123 sutra: ऊर्णाया युस्
सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः - <{SK1946}>इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥
index: 5.2.123 sutra: ऊर्णाया युस्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'ऊर्णा' (wool) शब्दात् 'युस्' इति प्रत्ययः वर्तमानसूत्रेण दीयते । यथा -
ऊर्णा अस्य अस्ति सः
= ऊर्णा + युस्
→ ऊर्णायु । [युस्-प्रत्यये परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञायां प्राप्तायाम् सिति च 1.4.16 इत्यनेन अङ्गस्य पदसंज्ञा भवति, अतः यस्येति च 6.4.148 इत्यनेन अङ्गस्य आकारस्य लोपः न जायते ।]
उर्णा अस्य अस्ति सः ऊर्णायुः (sheep) ।
विशेषः - केचन पण्डिताः अस्मिन् सूत्रे पूर्वसूत्रात् 'छन्दसि' इति अनुवृत्तिं स्वीकुर्वन्ति । एतेषाम् मतेन 'ऊर्णायु' इति शब्दः वेदेषु एव प्रयुज्यते, भाषायां तु 'ऊर्णवान्' इत्येव साधुरूपम् । एतत् प्रायः समीचीनमेव, यतः यदि अत्र 'छन्दसि' न आवश्यकम् मन्यते चेत् वर्तमानसूत्रस्य भिन्नरूपेण निर्माणमेव भवितुम् न अर्हति, अपितु अस्मिन्नेव प्रकरणे अहंशुभमोर्युस् 5.2.140 इत्यत्र यः युस्-प्रत्ययः पाठ्यते, तत्रैव 'ऊर्णा' शब्दस्यापि ग्रहणं भवितुमर्हति । अतः वर्तमानसूत्रस्य विशेषरूपेण निर्माणमेव अस्य ज्ञापकम् यत् अत्र 'छन्दसि' इति अनुवृत्तिः इष्यते ।
index: 5.2.123 sutra: ऊर्णाया युस्
ऊर्णाया युस् - ऊर्णाया युस् । ऊर्णायुशब्देयस्येति चे॑ति लोपमाशङ्क्याह — सित्त्वादिति । अनुवर्तयन्तीति ।बहुलं छन्दसीत्यस्मा॑दिति शेषः ।
index: 5.2.123 sutra: ऊर्णाया युस्
ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ॥