क्तक्तवतू निष्ठा

1-1-26 क्तक्तवतू निष्ठा

Sampurna sutra

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


क्त-क्तवतू निष्ठा

Neelesh Sanskrit Brief

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


'क्त' तथा 'क्तवतु' एतौ प्रत्ययौ निष्ठासंज्ञकौ स्तः ।

Neelesh English Brief

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


The 'क्त' and 'क्तवतु' pratyayas are called 'निष्ठा'.

Kashika

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः । कृतः, कृतवान् ; भुक्तः, भुक्तवान् । ककारः कित्कार्यार्थः । उकारः उगित्कार्यार्थः । निष्ठाप्रदेशाः श्वीदितो निष्ठायाम् 7.2.14 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


एतौ निष्ठासंज्ञौ स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


एतौ निष्ठासंज्ञौ स्तः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'निष्ठा' इति संज्ञा । 'क्त' तथा 'क्तवतु' एतयोः प्रत्यययोः 'निष्ठा' इति संज्ञा भवति ।

प्रयोजनम्

निष्ठासंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, दकारान्तधातोः परः निष्ठाप्रत्ययः विद्यते चेत् निष्ठाप्रत्ययस्य तकारस्य तथा च धातोः अन्ते विद्यमानस्य दकारस्य - उभयोः अपि रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन सूत्रेण नकारादेशः भवति -

भिद् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययविधानम्]

--> भिद् + त [इत्संज्ञालोपः]

--> भिन् + न [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इति दकारस्य नकारः, निष्ठाप्रत्ययस्य तकारस्य अपि नकारः]

--> भिन्न

प्रयोगः

अष्टाध्याय्यां निष्ठासंज्ञायाः साक्षात् प्रयोगः चतुर्दशसु सूत्रेषु कृतः अस्ति -

  1. निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः 1.2.19

  2. निष्ठा 2.2.36

  3. न लोकाव्ययनिष्ठाखलर्थतृनाम् 2.3.69

  4. निष्ठा 3.2.102

  5. स्फायः स्फी निष्ठायाम् 6.1.22

  6. निष्ठा च द्व्यजनात् 6.1.205

  7. निष्ठोपसर्गपूर्वमन्यतरस्याम् 6.2.110

  8. निष्ठोपमानादन्यतरस्याम् 6.2.169

  9. निष्ठायां सेटि 6.4.52

  10. निष्ठायामण्यदर्थे 6.4.60

  11. ह्लादो निष्ठायाम् 6.4.95

  12. श्वीदितो निष्ठायाम् 7.2.14

  13. इण्निष्ठायाम् 7.2.47

  14. रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

क्तवतुँप्रत्यये इत्संज्ञक-उकारस्य प्रयोजनम्

'क्तवतु' प्रत्यये उकारः इत्संज्ञकः अस्ति । अस्य एकं प्रयोजनम् अस्ति उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इत्यनेन सर्वनामस्थाने परे नुमागमः । वस्तुतस्तु अस्मिन् प्रत्यये उकारस्य स्थाने इत्संज्ञकः ऋकारः स्थाप्यते चेत् (इत्युक्ते , 'क्तवतृँ' इति प्रत्ययः निर्मीयते चेत्) अपि अनेन एव सूत्रेण नुमागमः भवितुम् अर्हति । तथापि अत्र पाणिनिना इत्संज्ञकः उकारः एव स्थाप्यते । अयम् उकारः अत्वसन्तस्य चाधातोः 6.4.14 इति सूत्रेण प्रथमैकवचनस्य रूपे उपधादीर्घत्वम् कारयितुम् स्थापितः अस्ति -

पठितवत् + सुँ

--> पठितवत् + स् [इत्संज्ञालोपः]

--> पठितवात् + स् [अत्वसन्तस्य चाधातोः 6.4.14 इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]

--> पठितवा नुम् त् + स् [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इत्यनेन सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम् ]

--> पठितवा न् त् स् [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]

--> पठितवान् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः]

--> पठितवान् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

अत्र 'क्तवतृँ' इति प्रत्ययः क्रियते चेत् उपधादीर्घः नैव सिद्ध्येत्, अतः अत्र 'क्तवतुँ' इति उकारनिर्देशः एव आवश्यकः ।

इतरेतराश्रयः

क्तक्तवतू निष्ठा 1.1.26 इत्यनेन सूत्रेण 'क्त' तथा 'क्ववतुँ' एतयोः प्रत्यययोः निष्ठासंज्ञा भवति । इत्युक्ते, एतयोः शब्दयोः प्रारम्भे प्रत्ययसंज्ञा भवेत्, ततः एव एतयोः निष्ठासंज्ञा अपि भवितुम् अर्हति । परन्तु एतयोः शब्दयोः प्रत्ययसंज्ञा तु निष्ठा 3.2.102 इत्यनेनैव सूत्रैण भवति । इत्युक्ते, अत्र कश्चन इतरेतराश्रयः (cyclic dependency) दृश्यते -

अ) निष्ठा 3.2.102 इत्यनेन निष्ठासंज्ञकौ क्तक्तवतुँशब्दौ प्रत्ययौ भूते भवतः - इति निष्ठासंज्ञाश्रिता प्रत्ययसंज्ञा ।

आ) क्तक्तवतू निष्ठा 1.1.26 इत्यनेन क्तक्तवतुँप्रत्यययोः निष्ठासंज्ञा भवति - इति प्रत्ययसंज्ञाश्रिता निष्ठासंज्ञा ।

अस्य इतरेतराश्रयस्य समाधानम् कर्तुम् भाष्यकारः निष्ठा 3.2.102 अस्मिन् सूत्रे प्रयुक्ताम् 'निष्ठा'संज्ञाम् 'भाविनी'संज्ञारूपेण बोधयति । भाविनी इत्युक्ते 'अग्रे या भविष्यति सा' । 'येषाम् प्रत्ययत्वे प्राप्ते निष्ठासंज्ञा भवेत्, तौ क्तत्ववतुशब्दौ निष्ठासंज्ञया अत्र गृह्येते, तयोः च भूतकाले प्रयोगः भवति' इति निष्ठा 3.2.102 सूत्रस्य भाष्यकारेण उक्तः आशयः अस्ति ।

Balamanorama

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


क्तक्तवतू निष्ठा - क्तक्तवतू निष्ठा । क्त, क्तवतु अनयोद्र्वन्द्वः । निष्ठेति प्रत्येकाभिप्रायमेकवचनम् ।

Padamanjari

Up

index: 1.1.26 sutra: क्तक्तवतू निष्ठा


इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् । तत्र ङपुंसके भावे क्तः' 'ञीतः' इति क्तस्य क्वचिदुपदेशोऽस्ति । यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात् । क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति - निष्ठेति । यद्येवम्, इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति, नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् । तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः, ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥