ह्लादो निष्ठायाम्

6-4-95 ह्लादेः निष्ठायाम् असिद्धवत् अत्र आभात् अचि उपधायाः ह्रस्वः

Kashika

Up

index: 6.4.95 sutra: ह्लादो निष्ठायाम्


ह्लादोऽङ्गस्य उपधायाः ह्रस्वो भवति निष्ठायां परतः। प्रह्लन्नः। प्रह्लन्नवान्। निष्ठायाम् इति किम्? प्रह्लादयति। ह्लादः इति योगविभागः क्रियते, क्तिन्यपि यथा स्तात्, प्रह्लत्तिः इति।

Siddhanta Kaumudi

Up

index: 6.4.95 sutra: ह्लादो निष्ठायाम्


ह्रस्वः स्यात् । प्रह्लन्नः ॥

Balamanorama

Up

index: 6.4.95 sutra: ह्लादो निष्ठायाम्


ह्लादो निष्ठायाम् - ह्लादो निष्ठायाम् । ह्रस्वः स्यादिति । सेषपूरणमिदम् । 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तेरिति भावः । प्रह्लन्न इति ।ह्लादी सुखे॑ । क्तः । 'श्वीदितः' इति नेट् ।रदाभ्यांट मिति नत्वम् ।

Padamanjari

Up

index: 6.4.95 sutra: ह्लादो निष्ठायाम्


ह्लादी सुखे च, ईदित्वान्निष्ठायामनिट् । क्वचित्पठ।ल्तेह्लाद इति योगविभागः क्रियते, क्तिन्यपि यथा स्यात् प्रल्हतिरिति । माष्ये तु नैतद्दृष्टम् ॥