6-1-22 स्फायः स्फी निष्ठायाम् सम्प्रसारणं
index: 6.1.22 sutra: स्फायः स्फी निष्ठायाम्
स्फायी ओप्यायी वृद्धौ इत्यस्य् धातोः निष्ठायां परतः स्फी इत्ययमादेशो भवति। स्फीतः। स्फीतवान्। निष्ठायाम् इति किम्? शातिः। स्फातीभवति इत्येतदपि क्तिन्नन्तस्य एव रूपं, न निष्ठान्तस्य। निष्ठायाम् इत्येतदधीक्रीयते लिङ्यङोश्च 6.1.29 इति प्रागेतस्मात् सूत्रात्।
index: 6.1.22 sutra: स्फायः स्फी निष्ठायाम्
स्फीतः ॥
index: 6.1.22 sutra: स्फायः स्फी निष्ठायाम्
स्फायः स्फी निष्ठायाम् - स्फायः स्फी । 'स्फायी वृद्धौ' अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः ।