6-1-205 निष्ठा च द्व्यज् अनात् उदात्तः आदि सञ्ज्ञायाम् उपमानम्
index: 6.1.205 sutra: निष्ठा च द्व्यजनात्
निष्ठान्तं द्व्यच् संज्ञायां विषये आद्युदात्तं भवति स चेदादिराकारो न भवति। दत्तः। गुप्तः। बुद्धः। प्रत्ययस्वरापवादः। निष्ठा इति किम्? देवः। भीमः। द्व्यचिति किम्? चिन्तितः। रक्षितः। अनातिति किम्? त्रातः। आप्तः। संज्ञायाम् इति किम्? कृतम्। हृतम्।
index: 6.1.205 sutra: निष्ठा च द्व्यजनात्
निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ।
index: 6.1.205 sutra: निष्ठा च द्व्यजनात्
इहाद्याक्तः अद्यात इत्येकादेशस्य बहिरङ्गत्वादसिद्धत्वाद् ठनात्ऽ इतिक प्रतिषेधाभावः। भीष्मशब्दः'भियः षुक्च' इति मन्प्रत्ययान्तः। चिन्तित इति।'चिति स्मृत्याम्' चुरादिः ॥