निष्ठायामण्यदर्थे

6-4-60 निष्ठायाम् अण्यदर्थे असिद्धवत् अत्र आभात् आर्धधातुके दीर्घः क्षियः

Kashika

Up

index: 6.4.60 sutra: निष्ठायामण्यदर्थे


ण्यतः कृत्यस्य अर्थो भावकर्मणी, ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति। आक्षीणः। प्रक्षीणः। परिक्षीणः। अकर्मकत्वात् क्षियः कर्तरि क्तः। प्रक्षीणम् इदम् देवदत्तस्य इति क्तोऽधिकरणे च ध्रौव्यगति. प्रत्यवसानार्थेभ्यः 3.4.76 इत्यधिकरणे क्तः। अण्यदर्थे इति किम्? अक्षितमसि मा मेक्षेष्ठाः। क्षितम् इति भावे दीर्घाभावात् क्षियो दीर्घात् 8.2.46 इति निष्ठानत्वमपि न भवति।

Siddhanta Kaumudi

Up

index: 6.4.60 sutra: निष्ठायामण्यदर्थे


ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥

Balamanorama

Up

index: 6.4.60 sutra: निष्ठायामण्यदर्थे


निष्ठायामण्यदर्थे - निष्ठायामण्यदर्थे । ण्यदर्तो भावकर्मणी इति ।ऋहलो॑रिति ण्यतः कृत्यसंज्ञकस्यतयोरेवे॑ति भावकर्मणोरेव प्रवृत्तेरिति भावः । ततोऽन्यत्रेति । कर्तरीत्यर्थः । क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति । क्षिय इति पूर्वसूत्रमनुवर्तते,युप्लुवोर्दीर्घश्छन्दसी॑त्यतो दीर्घ इति चेति भावः ।

Padamanjari

Up

index: 6.4.60 sutra: निष्ठायामण्यदर्थे


ण्यतः कृत्यस्यार्थो भावकर्मणी इति । यद्यपि भव्यगेयादावाप्लाव्यापात्यशब्दयोः कर्तापि पक्षे ण्यदन्तयोर्वाच्यः, तथापि क्षियः सन्निधानातदीयो ण्यदर्थ एव पर्युदस्यते । प्रक्षीणमिदं देवदतस्येति । अधिकरणवाचिनश्चेति कर्तरि षष्ठी । अधिकरण इति । क्तः प्रत्यय इत्यनुषङ्गः । एवमक्षितमिति भावे इत्यत्रापि ॥