7-2-47 इट् निष्ठायाम् आर्धधातुकस्य इट् वलादेः वा निरः कुषः
index: 7.2.47 sutra: इण्निष्ठायाम्
निरः कुषो निष्ठायाम् इडागमो भवति। निष्कुषितः। निष्कुषितवान्। इङ्ग्रहणं नित्यार्थम्। आरम्भो हि यस्य विभाषा 7.2.15 इत्यस्य बाधकः, अन्यथा हि विकल्पार्थ एव स्यात्। अत्र एव नित्यम् इडागमः, उत्तरत्र विकल्प एव इति।
index: 7.2.47 sutra: इण्निष्ठायाम्
निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषा <{SK3025}> इति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥
index: 7.2.47 sutra: इण्निष्ठायाम्
इण्निष्ठायाम् - इण्निष्ठायाम् । 'निरः कुषः' इति सूत्रमनुवर्तते । तदाह — निर इति । ननुआर्धधातुकस्ये॑डित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — यस्येति । कुषधातोस्तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेट्कत्वात्यस्य विभाषे॑ति प्राप्तस्येण्निषेधस्य बाधनार्थं पुनरिह विधानमित्यर्थः । इडित्यनुवर्तमाने पुनरिड्ग्रहणं तुस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्तये ।
index: 7.2.47 sutra: इण्निष्ठायाम्
इडिति वर्तमाने पुनरिड्ग्रहणं किमर्थम् इत्यत आह - इड्ग्रहण नित्यार्थमिति । नन्वारम्भसामर्थ्यादेव नित्यमिड् भविष्यति, विकल्पस्य पूर्वोणेव सिद्धत्वात् इत्यत आह - आरम्भो हीति । यदि तर्हि नित्यार्थमिडग्रहणं क्रियते, उतरत्रापि नित्य एव विधिः स्यात् इत्यत ताअह - आत्रैवेति ॥