8-3-20 ओतः गार्ग्यस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि व्योः लोपः
index: 8.3.20 sutra: ओतो गार्ग्यस्य
ओतः पदस्य यः अशि लोपः गार्ग्यस्य
index: 8.3.20 sutra: ओतो गार्ग्यस्य
ओकारात् परस्य अलघूच्चारण-यकारस्य संहितायाम् अश्-वर्णे परे नित्यम् लोपः भवति ।
index: 8.3.20 sutra: ओतो गार्ग्यस्य
Non-लघूच्चारण-यकार present at end of a पद and situated after the letter ओ gets removed when it is followed by a letter from अश् प्रत्याहार in the context of संहिता.
index: 8.3.20 sutra: ओतो गार्ग्यस्य
ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्य आचार्यस्य मतेन अशि परतः। भो अत्र। भगो अत्र। भो इदम्। भगो इदम्। नित्यार्थोऽयमारम्भः। गार्ग्यग्रहणं पूजार्थम्। योऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोऽनेन निवर्त्यते। लघुप्रयत्नतरः तु भवत्येव यकारः। भो अत्र भोयत्र। भगो अत्र, भगोयत्र। अघो अत्र, अघोयत्र। केचित् तु सर्वम् एव यकारमत्र न इच्छन्ति।
index: 8.3.20 sutra: ओतो गार्ग्यस्य
ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥
index: 8.3.20 sutra: ओतो गार्ग्यस्य
अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) ।
ओकारात् परस्य पदान्तयकारस्य अश्-वर्णे परे लघुप्रयत्नतरः यकारादेशः न भवति चेत् नित्यम् लोपः भवति इति अस्य सूत्रस्य आशयः । सूत्रे गार्ग्यग्रहणम् केवलम् पूजार्थम् एव कृतम् अस्ति ।
अस्य सूत्रस्य प्रयोगः केवलम्
भोस् अत्र
→ भोरुँ अत्र [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ।
→ भोय् अत्र [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ भो अत्र [ओतो गार्ग्यस्य 8.3.20 इति यकारलोपः]
प्रक्रियायाम्
→ भगोरुँ ईश्वराः [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ भगोय् ईश्वराः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ भगो ईश्वराः [ओतो गार्ग्यस्य 8.3.20 इति यकारलोपः]
अत्रापि
अघोस् असुराः
→ अघोरुँ असुराः [ससजुषोः रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ अघोय् असुराः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ अघो असुराः [ओतो गार्ग्यस्य 8.3.20 इति यकारलोपः]
प्रक्रियायाम्
अस्मिन् सूत्रे
प्रकृतसूत्रेण निर्दिष्टः लोपः नित्यम् भवति, न हि विकल्पेन । अतः अत्र गार्ग्यग्रहणम् केवलम् पूजार्थम् (to give respect / to mention credits) स्थापितम् अस्ति, न हि विकल्पविधानार्थम् ।
प्रकृतसूत्रम् केवलम् भोस्, भगोस्, अघोस् इत्येतेषां विषये एव प्रवर्तते यतः केवलम् एतेषु एव ओकारात् परः पदान्तयकारः भवितुम् अर्हति । परन्तु तथापि अत्र सूत्रे भोस्, भगोस्, अघोस् इत्येतेषाम् पदानाम् स्पष्टरूपेण अनुवृत्तिः विद्यते वा — अस्मिन् विषये वैयाकरणमतानि भिद्यन्ते । अस्य सूत्रस्य न्यासव्याख्याने
प्रकृतसूत्रेण विहितः यकारलोपः लघूच्चारणयकारस्य अपि भवति इति कश्चन गौणः पक्षः काशिकाकारेण उपस्थापितः अस्ति । अस्मिन् पक्षे व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इति सूत्रम् केवलम् लघुप्रयत्नतरस्य वकारस्य कृते आवश्यकम् भवति, यतः अनेन सूत्रेण निर्मितः लघुप्रयत्नतरः यकारः अपि प्रकृतसूत्रेण नित्यमेव लुप्यते ।
अस्मिन् सूत्रे 'व्योः' इत्यस्मात् केवलम् यकारः एव अनुवर्तते, यतः ओकारात् परः पदान्तवकारः नैव कुत्रचित् भवितुम् अर्हति ।
index: 8.3.20 sutra: ओतो गार्ग्यस्य
ओतो गार्ग्यस्य - अतो गाग्र्यस्य । 'ओत' इति पञ्चमी ।व्यो॑रित्यतो यग्रहणमनुवर्तते, नतु वकारोऽपि, ओतः परस्य तस्याऽसंभवात् । 'पदस्ये' त्यधिकृतं यकारेण विशेष्यते, ततस्तदन्तविधिः । तेन ओकारात्परो यो यकारस्तदन्तस्य पदस्येति चार्थो लभ्यते । अलोऽन्त्यपरिभाषया च पदान्तस्य यकारस्येति फलितम् । 'भोभगो' इत्यतोऽशीत्यनुवर्तते ।लोपश्शाकल्यस्ये॑त्यतो 'लोप' इत्यनुवर्तते । सच पूर्वविगितलघुप्रयत्नस्य न भवति, विधानसामर्थ्यात्, तदाह — ओकारादिति । ननु लोपस्य कथं नित्यत्वं,गाग्र्य॑ग्रहणादित्यत आह — गाग्र्यग्रहणमिति । व्याख्यानादिति भावः । भो अच्युतेति । अलघुप्रयत्नपक्षे यकारस्य नित्यं लोपः । लघुप्रयत्नपक्षे-भोयज्युतेति । अत्र लघुप्रयत्नस्य विधिसामर्थ्यान्न लोपः । तोयमिति । अत्र यकारस्य पदान्तत्वाभावादोतो गाग्र्यस्येति न भवति । अनेनाऽत्र 'भोभगो' इति नानुवर्तते इति सूचितम् ।
index: 8.3.20 sutra: ओतो गार्ग्यस्य
आकारादुतरस्य यकारस्येति । वकारस्त्वस्मिन्विषये न सम्भवति । नित्यार्थोऽयमारम्भ इति । विकल्पस्य पूर्वणैव सिद्धत्वात् । किमर्थं तहि गार्ग्यग्रहणम् ? इत्याह - गाग्यग्रहणं पूजार्थमिति । व्योरिह प्रकरणे लघुप्रयत्नतरोऽपि विहितः, लोपोऽपि, तत्कस्यायं नित्यो लोपो बाधकः, आनन्तर्याल्लपिविकल्पस्य ? इत्याह - योऽयमिति । केचित्विति । यदस्मिन्प्रकरणे व्योः कार्यं तत्समुदायोऽपेक्ष्यते, न त्वनन्तरो लोपविकल्प इति तेषामभिप्रायः ॥