8-3-18 व्योः लघुप्रयत्नतरः शाकटायनस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
पदस्य व्योः अशि लघुप्रयत्नतरः शाकटायनस्य
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
शाकटायनस्य मतेन (इत्युक्ते विकल्पेन) पदान्त-वकार-यकारयोः स्थाने संहितायाम् अशि-परे लघूच्चारणौ वकार-यकारौ भवतः ।
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
In the context of संहिता, according to शाकटायन, the पदान्त-वकार and पदान्त-यकार, when followed by a letter from अश्-प्रत्याहार are converted respectively to लघु-उच्चारण-वकार and लघु-उच्चारण-यकार.
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
वकारयकारयोः भोभगोअघोअवर्णपूर्वयोः पदान्तयो लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्य आचर्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अभो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असवादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्ववानय, द्वा आनय। लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता।
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) ।
अश्-वर्णे परे शाकटायनस्य मतेन पदान्तयकारस्य लघु-उच्चारण-यकारः तथा च पदान्तवकारस्य लघु-उच्चारण-वकारः भवति इति अस्य सूत्रस्य आशयः ।
लघुप्रयन्ततरः / लघूच्चारणः वर्णः — यस्य वर्णस्य स्पष्टरूपेण उच्चारणम् न भवति, तथा च यस्य वर्णस्य उच्चारणे स्थानस्य (तालुनः/कण्ठस्य/मूर्ध्नः/दन्तानाम्/ओष्ठयोः) तथा च करणस्य (जिह्वामूलस्य / जिह्वामध्यस्य / जिह्वाग्रस्य) शैथिल्यम् (मन्द-प्रयत्नः) जायते, तादृशः वर्णः लघु-उच्चारणवर्णः नाम्ना ज्ञायते । A letter that is pronounced indistinctly and has a shorter duration is called लघु-उच्चारण वर्ण) । एतादृशः लघूच्चारणवर्णः पदान्तयकारस्य पदान्तवकारस्य च स्थाने प्रकृतसूत्रेण विधीयते । स्थानसाधर्म्यात् यकारस्य स्थाने लघूच्चारणयकारः ( य्॔ ), वकारस्य च स्थाने लघूच्चारणवकारः ( व्॔ ) विधीयते इत्याशयः ।
उदाहरणानि एतानि —
भोस् ईश्वराः
→ भगोरुँ ईश्वराः [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ भगोय् ईश्वराः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]
→ भगोय्॔ ईश्वराः [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]
→ भगोयी॔श्वराः [वर्णमेलनम्]
अत्र
देव + जस् + आगच्छन्ति
→ देवास् आगच्छन्ति [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]
→ देवारुँ आगच्छन्ति [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ देवाय् आगच्छन्ति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]
→ देवाय्॔ आगच्छन्ति [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]
→ देवाया॔गच्छन्ति ।
यत्र लघूच्चारणः यकारः न विधीयते, तत्र
देव + जस् + यान्ति
→ देवास् यान्ति [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]
→ देवारुँ यान्ति [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ देवाय् यान्ति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]
→ देवाय्॔ यान्ति [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]
→ देवा यान्ति [हलि सर्वेषाम् 8.3.22 इति पदान्ते विद्यमानस्य लघूच्चारणयकारस्य लोपः]
पक्षे
द्वौ एतौ
→ द्वाव् एतौ [एचोऽयवायावः 6.1.78 इति आवादेशः]
→ द्वाव्॔ एतौ [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन वकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः वकारः]
→ द्वावे॔तौ
लघूच्चारणवर्णस्य अभावे
index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य
अतिशयेन लघुप्रयत्नःउलघुप्रयत्नतरः । वर्णोच्चारणहेतुरात्मधर्मः उ प्रयत्नः । उदाहरणेष्वान्तर्यतो वकारस्य वकारः, यकारस्य यकारः । किं पुनरिदं लघुप्रयत्नतरत्वम् ? इत्याह - लघुप्रयत्नतरत्वमिति । स्थानमुताल्वादि, जिह्वाया अग्रोपाग्रमध्यमूलानिउकरणानि, प्रयत्नस्य लघुत्वे तानि शिथिलानिउलघूनि भवन्ति ॥