8-3-16 रोः सुपि पदस्य पूर्वत्र असिद्धम् संहितायाम् विसर्जनीयः
index: 8.3.16 sutra: रोः सुपि
पदस्य रुः सुपि विसर्जनीयः संहितायाम्
index: 8.3.16 sutra: रोः सुपि
सप्तमीबहुवचनस्य सुप्-प्रत्यये परे पदान्तरेफस्य तदा एव विसर्गः भवति यदा सः रेफः 'रुँ' इत्यस्मात् निर्मितः अस्ति ।
index: 8.3.16 sutra: रोः सुपि
In presence of the सुप् प्रत्यय of सप्तमी-बहुवचन, a पदान्त र्-वर्ण is converted to a विसर्ग only if that र् is generated from रुँ, and not otherwise.
index: 8.3.16 sutra: रोः सुपि
रु इत्यस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति। पयःसु। सर्पिःषु। यशःसु। सुपि इति सप्तमीबहुवचनं गृह्यते। सिद्धे सत्यारम्भो नियमार्थः, रोरेव सुपि विसर्जनीयादेशः, न अन्यस्य। गीर्षु धूर्षु।
index: 8.3.16 sutra: रोः सुपि
सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥
index: 8.3.16 sutra: रोः सुपि
रोरेव विसर्गः सुपि। षत्वम्। षस्य द्वित्वे प्राप्ते॥
index: 8.3.16 sutra: रोः सुपि
खरवसानयोर्विसर्जनीयः 8.3.15 इति सूत्रेण पदान्तरेफस्य संहितायाम् खर्-वर्णे परे विसर्गादेशे प्राप्ते, प्रकृतसूत्रेण सप्तमीबहुवचनस्य सुप्-प्रत्यये परे सः नियम्यते । सप्तमीबहुवचनस्य सुप्-प्रत्यये परे केवलम् रुँ-इत्यस्मात् प्राप्तस्य रेफस्य एव विसर्गादेशः भवति, अन्यरूपेण सिद्धानाम् रेफाणाम् न — इति प्रकृतसूत्रस्य आशयः । उदाहरणे एते —
गॄ + क्विप् + सुप् [गॄ-धातोः क्विप् च 3.2.76 इति क्विप्-प्रत्ययः । क्विबन्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञायां जातायाम् सप्तमीबहुवचनस्य सुप्-प्रत्ययः]
→ गिर् + स् [क्विप्-प्रत्ययस्य ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति ।]
→ गिर् + सु [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारादेशः भवति, स च_उरण् रपरः_ 1.1.51 इति रपरः विधीयते । अनेन प्रकारेण अत्र विद्यमानः रेफः ॠकारस्य आदेशरूपेण विहितः वर्तते, न हि रुँ-इत्यस्मात् निर्मितः ]।
→ गिर् सु [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः । अस्मिन् लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62
इत्यनेन 'गिर्' इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति । ]
→ गीर् सु [हलि च 8.2.77 इति दीर्घः]
→ गीर्षु [आदेशप्रत्यययोः 8.3.59 इति षत्वम् । अत्र [स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन गीर्-शब्दस्य पदसंज्ञायां सत्याम् खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन प्राप्तः विसर्गादेशः रोः सुपि 8.3.16 इत्यनेन नियम्यते, अतः अत्र ॠवर्णात् निर्मितस्य रेफस्य विसर्गादेशः न भवति ।]
पयस् +सुप् [सप्तमीबहुवचनस्य प्रत्ययः]
→ पयरुँ + सु [स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन पयस्-शब्दस्य पदसंज्ञा भवति । अतः ससजुषो रुँः 8.2.66 इत्यनेन पदान्तसकारस्य रुत्वं भवति ।]
→ पयर् + सु [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]
→ पयः + सु [रुँ-इत्यस्य सुप्-प्रत्यये परे रोः सुपि 8.3.16 इति विसर्गः]
→ पयःसु, पयस्सु [वा शरि 8.3.36 इति विकल्पेन सकारादेशः]
index: 8.3.16 sutra: रोः सुपि
रोः सुपि - रोः सुपि ।खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप् ।खरवसानयो॑रित्येव सिद्धे नियमार्थ एवैष विधिरित्याह — रोरेवेति । विपरीतनियमस्तु न,हलोऽनन्तराः संयोगः॑ इति निर्देशात् । षत्वमिति ।आदेश प्रत्यययो॑रित्यनेने॑ति शेषः । रेफस्य इण्त्वेन ततः परत्वादिति भावः । षस्य द्वित्व इति ।अचो रहाभ्या॑मित्यनेने॑ति शेषः ।
index: 8.3.16 sutra: रोः सुपि
पयः स्विति । यत्र सकारद्वयं पठ।ल्ते तत्र'वा शिर' इति विसर्जनीयस्य वा सकारः । सर्पिः ष्विति । यत्र विसर्जनीयः पठ।ल्ते तत्र'नुम्विसर्जनीयशर्व्यवाये' पिऽ इति प्रत्ययसकारस्य षत्वम् । षकारद्वयपाठे तु पूर्ववद्धिसर्जनीयस्य सत्वम्, परस्य पूर्ववदेव षत्वम्, पूर्वस्य ष्टुअत्वम् । सप्तमीबहुवचनं गृह्यत इति । न प्रत्याहारः;'खरि' इत्यनुवृतेः, न हि सप्तमीबहुवचनादन्यः सुप् खरादिरस्ति । तेन पयोभ्यामित्यादौ विध्यर्थं न भवति, किं तर्हि ? नियमार्थम्, यदाहसिद्धे सत्यारम्भो नियमार्थ इति । रोरेव सुपीति । विपरीतस्तु नियमो न भवति - रोः सुप्येवेति;'हलो' नन्तराः संयोगःऽ इत्यादिनिर्देशात् ॥