आतोऽटि नित्यम्

8-3-3 आतः अटि नित्यम् पदस्य पूर्वत्र असिद्धम् संहितायाम् रु अत्र अनुनासिकः पूर्वस्य

Sampurna sutra

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


अत्र पदस्य रोः पूर्वस्य आतः अटि नित्यमनुनासिकः

Neelesh Sanskrit Brief

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् परः अट्-प्रत्याहारस्य वर्णः विद्यते चेत्, रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य आकारस्य नित्यम् अनुनासिकादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


In this रूत्वप्रकरण, The रुँ that gets constructed at end of a पद causes an अनुनासिक of the आकार just preceding it.

Kashika

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


अटि परतो रोः पूर्वस्य आकारस्य स्थाने नित्यमनुनासिकादेशो भवति। दीर्घादटि समानपादे 8.3.9 इति त्वं वक्ष्यति, ततः पूर्वस्य आतोऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम्। महाम्̐ असि। महाम्̐ इन्द्रो य ओजसा। देवां अच्छा दीद्यत्। केचिदनुस्वारमधीयते स च्छान्दसो व्यत्ययो द्रष्टव्यः। आतः इति किम्? ये वा वनस्पतींरनु। अटि इति किम्? भवांश्चरति। भवांश्लाघयति। नित्यग्रहणं विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः (म॒हाँ इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ।

Neelesh Sanskrit Detailed

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् तृतीयम् सूत्रम् । पदान्ते विद्यमानात् रुँत्वात् अनन्तरम् अट्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् रुँत्वात् पूर्वम् विद्यमानस्य आकारस्य अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति सूत्रेण विकल्पेन अनुनासिकादेशे प्राप्ते प्रकृतसूत्रेण तस्य नित्यम् विधानम् क्रियते ।

अट् = सर्वे स्वराः, य्, व्, र्, ह् । अट्-प्रत्याहारे लकारः नास्ति ।

यथा —

महान् असि (ऋग्वेदे 3.46.2)

→ महारुँ असि [दीर्घादटि समानपादे 8.3.9 इत्यनेन सूत्रेण रुँत्वम्]

→ महाँरुँ असि [रुँत्वात् अनन्तरम् अट्-वर्णः (अकारः) अस्ति, रुँत्वम् पदान्ते विद्यते, तथा च रुँत्वात् पूर्वम् आकारः अपि अस्ति । अतः आकारस्य आतोऽटि नित्यम् 8.3.3 इति अनुनासिकादेशः भवति ]

→‌महाँय् असि [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारादेशः]

→ महाँ असि [लोपः शाकल्यस्य 8.3.19 इति लोपः]

अस्मिन् अधिकारे विद्यमानेन सूत्रेण प्राप्तस्य रुँत्वस्य विषये एव इदं सूत्रम् प्रयुज्यते । अतः 'विश्वपा सुँ अत्र' ईत्यादिषु स्थलेषु रुत्वे जाते प्रकृतसूत्रस्य प्रसक्तिः न विद्यते ।वस्तुतस्तु अस्मिन् रुत्वप्रकरणे अटि परे केवलम् दीर्घादटि समानपादे 8.3.9 इत्यनेनैव सूत्रेण रुँत्वम् सम्भवति, अतः प्रकृतसूत्रस्य प्रयोगः अपि दीर्घादटि समानपादे 8.3.9 इत्यस्मात् अनन्तरम् एव सम्भवति । दीर्घादटि समानपादे 8.3.9 इति सूत्रम् तु केवलं वैदिकप्रयोगानां विषये एव प्रवर्तते, अतः प्रकृतसूत्रस्य प्रयोगः अपि केवलम् वैदिकरूपाणाम् सिद्ध्यर्थम् एव भवति ।

सूत्रस्य फलम् चिन्त्यम्

यद्यपि अनेन सूत्रेण आकारस्य अनुनासिकादेशः नित्यम् (compulsory) विधीयते, तथापि वेदेषु अनुनासिकादेशस्य स्थाने अनुस्वारस्य प्रयोगं कृत्वा प्रयोगाः कृताः दृश्यन्ते । यथा, देवां ऋतुभिः कल्पयाति (कृष्णयजुर्वेदः 1.1.14) इत्यत्र देवारुँ ऋतुभिः इति स्थिते आकारस्य प्रकृतसूत्रेण अनुनासिकादेशः नैव क्रियते, अपितु अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अग्रिमसूत्रेण अनुस्वारागमः कृतः दृश्यते । इत्युक्ते, प्रकृतसूत्रस्य प्रयोगः विकल्पेनैव भवति इति आशयः । परन्तु विकल्पविधानं तु अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति पूर्वसूत्रेणैव क्रियते । अतः यदि वैकल्पिकम् एव विधानम् इष्यते, तर्हि प्रकृतसूत्रम् नैव अनावश्यकम् इति निष्कर्षः सिद्ध्यति । अतः एव सिद्धान्तकौमुद्याम् सूत्रस्य फलं चिन्त्यम् इति निर्देशः कृतः वर्तते । काशिकाकारः तु अत्र छान्दसः व्यत्ययः (वैदिकवाङ्मये विद्यमानाः कश्चन अपवादः) इति निर्देशेन एतान् प्रयोगान्, सूत्रम् अपि च समर्थयति ।

Padamanjari

Up

index: 8.3.3 sutra: आतोऽटि नित्यम्


केचिदिति । तैतिरीयाः । अनुस्वारमधीयत इति । शुद्धा दाकारात्परम् । नित्यग्रहणमनर्थकम्, अरम्भसामर्थ्यादेव नित्यो विधिः सिद्धः ? अस्त्यारम्भे प्रयोजनम् नियमो यथा स्यात् - आत एवाटि, अन्येषां तु नेति । कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? नित्योऽनुनासिकः ॥