7-1-62 न इट् अलिटि रधेः इदितः नुम् अचि
index: 7.1.62 sutra: नेट्यलिटि रधेः
रधेः अलिटि इटि अचि नुम् न
index: 7.1.62 sutra: नेट्यलिटि रधेः
रध्- धातोः इडागमे कृते नुमागमः न भवति । परन्तु लिट्-लकारस्य विषये तु इडागमे कृते अपि नुमागमः भवति ।
index: 7.1.62 sutra: नेट्यलिटि रधेः
For the verb root रध्, there is no नुमागम if an इडागम is done. However, in case of लिट्-लकार, नुमागम happens in-spite of इडागम.
index: 7.1.62 sutra: नेट्यलिटि रधेः
इडादौ अलिटि प्रत्यये परे रधेर्नुमागमो न भवति। रधिता। रधितुम्। रधितव्यम्। इटि इति किम्? रन्धनम्। रन्धकः। अलिटि इति किम्? ररन्धिव। ररन्धिम। नुमि कृते संयोगान्तत्वातसंयोगल्लिट् कित् 1.2.5 इति कित्त्वं न अस्तीति नलोपो न भवति। अथ क्वसौ कथं भवितव्यम्? रेधिवानिति। कथम्? एत्वभ्यासलोपयोः कृतयोः इडागमः क्रियते, ततो नुमागमः, तस्य औपदेशिककित्त्वश्रयो लोपः। अथ इटि लिटि इत्येवं नियमः कस्मान् न क्रियते, लिट्येव इटि न अन्यत्र इति? विपरीतमप्यवधारणं सम्भाव्येत, इट्येव लिटि न अन्यत्र इति। तथा हि सति ररन्ध इत्यत्र न स्यात्, रधिता इत्यत्र च स्यादेव।
index: 7.1.62 sutra: नेट्यलिटि रधेः
निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम् - <{SK415}> इति नलोपः । अरधत् ।{$ {!1194 णश!} अदर्शने$} । नश्यति । ननाश । नेशतुः । नेशिथ ॥
index: 7.1.62 sutra: नेट्यलिटि रधेः
रधिजभोरचि 7.1.62 इत्यनेन रधँ (हिंसासंराध्योः, दिवादिः <{4.90}>) इति धातोः अजादिप्रत्यये परे नुमागमः विधीयते । यत्र प्रक्रियायाम् प्रत्ययः स्वयं अजादिः नास्ति, परन्तु प्रत्ययस्य इडागमः भवति, तत्रापि एतादृशः नुमागमः अवश्यं सम्भवति, यतः यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते अनया परिभाषया प्रत्ययग्रहणेन इडागमस्य अपि ग्रहणं भवति । अस्यां स्थितौ वर्तमानसूत्रेण (लिट्-लकारं विहाय अन्यत्र सर्वत्र) अयं नुमागमः निषिध्यते । उदाहरणानि एतानि -
रधँ (हिंसासंराध्योः, <{4.90}>)
→ रध् + तव्यत् [तव्यत्तव्यानीयरः 3.1.96 इति तव्यत्-प्रत्ययः]
→ रध् + इट् + तव्य [रधादिभ्यश्च 7.2.45 इति वैकल्पिकः इडागमः]
→ रध् + इ + तव्य [रधिजभोरचि 7.1.61 इत्यनेन नुमागमे प्राप्ते नेट्यलिटि रधेः 7.1.62 इति निषेधः ।]
→ रधितव्य
इडागमाभावे 'रद्धव्यम्' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपे तु अजादिप्रत्ययस्य अभावात् नुमागमस्य प्रसक्तिः एव न विद्यते ।
रधँ (हिंसासंराध्योः, <{4.90}>)
→ रध् + लृट् [लृट् शेषे च 3.3.13 इति लृट्-लकारः]
→ रध् + स्य + लृट् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः 'स्य']
→ रध् + इट् + स्य + लृट् [आर्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ रध् + इ + स्य + लृट् [रधादिभ्यश्च 7.2.45 इति वैकल्पिकः इडागमः । इडागमस्य पक्षे रधिजभोरचि 7.1.61 इत्यनेन नुमागमे प्राप्ते नेट्यलिटि रधेः 7.1.62 इति निषेधः ।]
→ रध् + इ + स्य + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]
→ रधिष्यति [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]
इडागमाभावे 'रत्स्यति' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपेे नुमागमस्य प्रसक्तिः एव न विद्यते ।
रधँ (हिंसासंराध्योः, <{4.90}>)
रध् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ रध् + रध् + लिट् [लिटिधातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ र रध् + लिट् [हलादि शेषः 7.4.60 इति अभ्यासस्य धकारलोपः]
→ र रध् + सिप् [तिप्तस्झि... 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ र रध् + थल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति सिप्-प्रत्ययस्य थल्-आदेशः]
→ र रध् + इट् + थल् [रधादिभ्यश्च 7.2.45 इति वैकल्पिकः इडागमः । अत्र नेट्यलिटि रधेः 7.1.62 इति निषेधः नैव प्राप्नोति, सूत्रे 'अलिटि' इति निषेधात् ।]
→ र र नुम् ध् इ + थल् [रधिजभोरचि 7.1.61 इत्यनेन नुमागमः]
→ ररंधिथ [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ ररन्धिथ [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः नकारः]
इडागमाभावे 'ररद्ध' इत्यत्र तु नुमागमस्य प्रसक्तिः एव नास्ति, यतः प्रत्ययस्थः थकारः अच् नास्ति ।
अत्र सूत्रे 'इटि अलिटि' इत्यत्र <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया तदादिविधिः कृतः अस्ति । अतः 'इडागमः यस्य आदौ विद्यते तादृशः लिट्-भिन्नः प्रत्ययः' इति अर्थः अत्र सिद्ध्यति ।
'अलिटि' इत्यत्र प्रसज्यप्रतिषेधपक्षः स्वीकरणीयः । यदि अत्र पर्युदासपक्षः स्वीक्रियते, तर्हि 'लिट्भिन्ने परन्तु तत्सदृशे (लकारप्रत्यये) परे इडागमे कृते नुमागमः न भवति' इति अर्थः जायेत , येन 'तृच्', 'तव्यत्' आदीनां विषये इडागमे कृते अपि अनिष्टः नुमागमः सम्भवेत् । प्रसज्यप्रतिषेधपक्षे तु 'लिटि इडागमे कृते नुमागमनिषेधः न भवति' इत्येव अर्थः सिद्ध्यति, येन अन्यत्र सर्वत्र इडागमे कृते नुमागमनिषेधः अवश्यं ज्ञाप्यते ।
लिट्-लकारस्य आदेशरूपेण विहितस्य क्वसुँ-प्रत्ययस्य विषये प्रक्रिया एतादृशी अस्ति -
रधँ (हिंसासंराध्योः, <{4.90}>)
→ रध् + लिट् [छन्दसि लिट् 3.2.105 इति लिट्]
→ रध् + क्वसुँ [क्वसुश्च 3.2.107 इति क्वसुँ-आदेशः]
→ रध् रध् + वस् [लिटिधातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
--> र रध् + वस् [हलादि शेषः 7.4.60 इति अभ्यासस्य धकारलोपः]
--> रेध् + वस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति एत्व-अभ्यासलोपौ । अत्र अजादिः प्रत्ययः नास्ति अतः अत्र नुमागमस्य प्रसक्तिरेव नास्ति ।]
--> रेध् + इट् + वस् [वस्वेकाजाद्घसाम् 7.2.67 इति एकाच्-अङ्गात् विहितस्य वसुँ-प्रत्ययस्य इडागमः]
--> रे न् ध् + इ + वस् [रधिजभोरचि 7.1.61 इति अजादिप्रत्यये परे नुमागमः । अत्र यद्यपि इडागमः अस्ति, तथापि अयं लिट्-लकारस्य विषयः, अतः नेट्यलिटि रधेः 7.1.62 इति निषेधः अत्र न प्रवर्तते ]
--> रे ध् + इ + वस् [क्वसुँ-प्रत्ययस्य औपदेशिक-कित्त्वात् अनिदितां हल उपधायाः क्ङिति 6.4.24 इति उपधानकारलोपः]
--> रेधिवस्
छात्रः - 'न इटि अलिटि रधेः' इति इदम् सूत्रम् । अत्र सूत्रे 'न' इत्यनेन एकः निषेधः उच्यते, 'अलिटि' इत्यनेन अपरः निषेधः उच्यते । एतादृशस्य द्विवारं कृतस्य निषेधस्य स्थाने 'इटि लिटि रधेः' इत्येव सरलं सूत्रम् स्थापनीयम् इति मे प्रतिभाति ।
आचार्यः - 'इटि लिटि रधेः' इत्यस्य कः अर्थः भवेत्?
छात्रः - रध्-धातोः विषये इडागमे कृते रधिजभोरचि 7.1.61 इत्यनेनैव नुमागमे सिद्धे, 'इटि लिटि रधेः' इति वचनम् नियमार्थम् । रध्-धातोः इडागमे परे नुमागमः भवति चेत् लिट्-लकारस्य विषये एव, नान्यत्र इत्यर्थः ।
आचार्यः - परन्तु 'इटि लिटि रधेः' इत्यस्य कश्चन अन्यः अर्थः अपि सम्भवति ।
छात्रः - कः सः ?
आचार्यः - 'इडागमे कृते एव लिट्-लकारस्य विषये नुमागमः, अन्यत्र तु इडागमे कृते अकृते अपि नुमागमः' इति । अयं तु अनुचितः अर्थः । नुमागमः केवलम् अजादिप्रत्यये परे एव इष्यते, अन्यत्र न ।
छात्रः - तर्हि तद्वारणाय 'एव' इति पदं स्थापयामः - 'इटि लिटि एव रधेः' इति । सन्धिं कृत्वा 'लिट्येवेटि रधेः' इति सूत्रम् ।
आचार्यः - तर्हि 'नेट्यलिटि रधेः' इति मूलसूत्रमेव स्यात्, यतः 'लिट्येवेटि रधेः' इत्यनेन न हि अल्पाक्षरत्वं किञ्चन लभ्यते ।
छात्रः - आम् । सत्यम् ।
index: 7.1.62 sutra: नेट्यलिटि रधेः
नेट्यलिटि रधेः - नेटलिटि रधेः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — लिड्वर्जे इटीति । अङित्विति । पुषाद्यङि कृते सतीत्यर्थः । अरधदिति ।मो अहं द्विषतेऽरधम् ।॑ णश अदर्शने इति । णोपदेशोऽयं सेट् ।रधादिभ्यश्चे॑ति वट् । तत्र इट्पक्षे आह — नेशिथेति ।थलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश्- थ इति स्थिते —
index: 7.1.62 sutra: नेट्यलिटि रधेः
नुमि कृते इत्यादि । ननु चेटि सत्यजादित्वान्नुमा भवितव्यम्, प्रागेव चेटः कित्वं प्राप्नोति न च अलिटि इत्यस्य वैयर्थ्यम्, थल्यर्थवत्वान् एवं हि धातोरित्यनुवृतेरुपदेश एव नुम् भवति । अचीत्येषा तु विपयसप्तमी । अथेति । येषां छान्दसः क्वसुस्तेषामेष विचारो नास्ति, च्छन्दसि दृष्टानुविधानात् । एत्वाभ्यासलोपयोः कृतयोरिति । वस्वेकाजाद्घसाम् इत्यत्र कृतद्विर्वचनानामेकाचां ग्रहणादेव मुक्तम् । तत्र नुमागम इति । अचीति वचनात् । तस्येत्यादि । यद्यपि ररन्धिवेत्यादिवत् क्वसावप्यातिदेशिकं कित्वं नास्ति, तथाप्यौपदेशिकं कित्वमाश्रित्य नलोपो भवतीत्यर्थः । अथेत्यादि । एवं सति नेटॡइटि इति द्वावपि प्रतिषेधौ न वक्तव्यौ भवत इति भावः । विपरीतमावधारणं सम्भाव्येतेति । एवकारे तु क्रियमाणे न लाघ्रवे विशेषः ॥