द्वन्द्वमनोज्ञादिभ्यश्च

5-1-133 द्वन्द्वमनोज्ञादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि वुञ्

Sampurna sutra

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


'तस्य भावः, कर्मणि च' (इति) द्वन्द्व-मनोज्ञादिभ्यः वुञ्

Neelesh Sanskrit Brief

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


द्वन्द्वसमासेन निर्मितेभ्यः प्रातिपदिकेभ्यः तथा च मनोज्ञादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः वुञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


द्वन्द्वसंज्ञकेभ्यः मनोज्ञाऽदिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञाद्भ्यः मानोज्ञकम्। काल्याणकम्। मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपत्र। कुशल। मनोज्ञादिः।

Siddhanta Kaumudi

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


शैष्योपाध्यायिका । मानोज्ञकम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


यः शब्दः द्वन्द्वसमासेन सिद्ध्यति, तस्मात् शब्दात् , तथा च मनोज्ञादिगणस्य शब्दात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः 'वुञ्' प्रत्ययः भवति । उदाहरणानि एतानि -

[अ] द्वन्द-समासनिर्मितानि प्रातिपदिकानि - एतानि प्रातिपदकानि 'वुञ्'प्रत्ययं स्वीकृत्य प्रायः स्त्रीत्वे एव प्रयुज्यन्ते, अतः एतेभ्यः अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः अपि भवति ।

  1. गोपालाः च पशुपालाः च गोपालपशुपालाः । तेषाम् भावः -

= गोपालपशुपाल + वुञ् + टाप्

→ गोपालपशुपाल + वु + आ [इत्संज्ञालोपः]

→ गोपालपशुपाल + अक + आ[युवोरनाकौ 7.1.1 इत्यनेन 'वु' इत्यस्य अक-आदेशः भवति।]

→ गौपालपशुपाल + अक + आ[तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ गौपालपशुपाल् + अक + आ [यस्येति च 6.4.148 इति अकारलोपः]

→ गौपालपशुपालक + आ

→ गौपालपशुपालिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.4 इति इत्वम्]

→ गौपालपशुपालिका [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

  1. शिष्यश्च उपाध्यायश्च शिष्योपाध्यायौ, तयोः भावः = शिष्योपाध्याय + वुञ् + टाप् → शैष्योपाध्यायिका ।

विशेषः - वस्तुतः 'शिष्योपाध्याय' शब्दः यकारोपधः गुरूपोत्तमः अस्ति, अतः योपधाद्गुरूपोत्तमाद्वुञ् 5.1.132 इत्यनेन अपि तस्मात् वुञ्-प्रत्ययः भवितुमर्हति । प्रयोगे तु स्त्रीप्रत्ययान्तः शब्दः एव दृश्यते, अतः वुञ्-प्रत्ययात् परम् टाप्-प्रत्ययः अपि विधीयते ।

[आ] मनोज्ञादिगणः अयम् -

मनोज्ञ, कल्याण, प्रियरूप, छान्दस, छात्र, मेधाविन्, अभिरूप, आढ्य, कुलपुत्र, श्रोत्रिय, चोर, धूर्त, वैश्वदेव, युवन्, ग्रामपुत्र, ग्रामखण्ड, ग्रामकुमार, अमुष्यपुत्र, अमुष्यकुल, शतपत्र, कुशल ।

यथा -

  1. मनोज्ञस्य भावः कर्म वा मानोज्ञकम् ।

  2. प्रियरूपस्य भावः कर्म वा प्रैयरूपकम् ।

  3. छान्दसः भावः कर्म वा छान्दसकम् ।

  4. छात्रस्य भावः कर्म वा छात्रकम् ।

  5. कल्याणस्य भावः कर्म वा काल्याणकम् ।

  6. श्रोत्रियस्य भावः कर्म वा श्रौत्रियकम् ।

विशेषः - 'श्रोत्रिय'शब्दः हायनान्तयुवादिभ्योऽण् 5.1.130 इत्यत्र निर्दिष्टे युवादिगणे अपि गृह्यते ।

  1. आढ्यस्य भावः आढ्यकम् ।

विशेषः - वस्तुतः अस्मात् शब्दात् योपधाद्गुरूपोत्तमाद्वुञ् 5.1.132 इत्यनेन अपि वुञ्-प्रत्ययः भवति ।

  1. यूनः भावः यौवनकम् । प्रक्रिया इयम् -

युवन् + वुञ्

→ युवन् + अक [युवोरनाकौ 7.1.1 इत्यनेन 'वु' इत्यस्य अक-आदेशः भवति।]

→ यौवन् + अक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ यौवनक [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इत्यत्र पाठितेन <! प्रकृत्या ऽके राजन्यमनुष्ययुवानः!> अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । ]

ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः आ च त्वात् 5.1.120 इत्यनेन पक्षे त्व-तल्-प्रत्ययौ अपि भवतः । यथा - गोपालपशुपालानाम् भावः कर्म वा गोपालपशुपालत्वम् / गोपालपशुपालता । मनोज्ञस्य भावः कर्म वा मनोज्ञकत्वम् / मनोज्ञता ।

Balamanorama

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


द्वन्द्वमनोज्ञादिभ्यश्च - द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वान्मनोज्ञादिभ्यश्च षष्ठन्तेभ्यो वुञित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ् । स्त्रीत्वं लोकात् । यद्यपियोपधा॑दित्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम् ।

Padamanjari

Up

index: 5.1.133 sutra: द्वन्द्वमनोज्ञादिभ्यश्च


गोत्रवाचिन इति। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, अपत्यवाचिन इत्यर्थः। अपत्यप्रत्ययान्तादिति यावत्। अपर आह - ग्रवराध्याये पठितानां गोत्राणामिह ग्रहणमिति। चरणवाचिनश्चेति। चरणशब्दः शाखाध्यायिषु पुरुषेषु रूढः, अनयोश्च गोत्रं च चरणैः सहेति जातित्वात्'प्राणभृज्जाति' इत्यञ्प्राप्तः। प्रत्येक भावकर्मणोरर्थयोरिति।'यथासंख्यं तु सर्वत्रैवात्र प्रकरणे नेष्यते' इति पूर्वमेवोक्तम्। स्लाघादिषु विषयभूतेष्विति। प्रत्ययार्थत्वं श्लाघादीनां न भवति, भावकर्मणोः प्रत्ययार्थयोरधिकृतत्वात् नापि प्रत्ययार्थविशेषणम् - ये ते भावकर्मणी श्लाघादयश्चेते भवत इति; अस्म्भवता। शब्दस्य प्रवृत्तिनिमितं हि भावः, न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमितम्, नापि गोत्रचरणशब्दानां श्लाघादिकर्मत्वेन प्रसिद्धिः। तस्मात् श्लाघादिषु भावकर्मणोः साध्यतया विषयभूतेष्वित्येवार्थः। तदवेतस्तत्प्राप्त इति। इणः प्राप्त्यर्थत्वात्। तज्ज्ञो वेति। अवपूर्वस्येणो ज्ञाने प्रसिद्धत्वात्। तच्छब्देन चेह गोत्रचरणयोर्भाकवर्मणी प्रतिनिर्द्दिश्यते। गार्गिकयेति। ठापत्यस्य चऽ इति यलोपः ॥ होत्राब्यश्च्छः ॥ होत्राशब्द ऋत्विजां वाचक इति। जुहोतेश्त्रन्, स्वभावतश्चायमृत्विक्ष्वपि स्त्रीलिङ्गः। अच्छावाकीयम् ब्राह्मणाच्छ्ंअसीयमिति। वेदे स्त्रीलिङ्गतापि दृश्यते'सो' स्याच्छावाकीयां कुर्यात्ऽ इति ॥