गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्

4-2-39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


तस्य समूहः (इति) गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् वुञ्

Neelesh Sanskrit Brief

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


गोत्रवाचिनः शब्दाः, तथा उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - एतेभ्यः शब्देभ्यः 'तस्य समूहः' अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


For the words that indicate a गोत्र, and for the words in this list - उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - The वुञ् प्रत्यय is added to indicate the meaning of तस्य समूहः.

Kashika

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रं, न तु पौत्रप्रभृत्येव। औपगवानां समूहः औपगवकम्। कापटवकम्। उक्षन् औक्षकम्। उष्ट्र औष्ट्रकम्। उरभ्र औरभ्रकम्। राजन् राजकम्। राजन्य राजन्यकम्। राजपुत्र राजपुत्रकम्। वत्स वात्सकम्। मनुष्य मानुष्यकम्। अज आजकम्। प्रकृत्याऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यस्य च तद्धितेऽनाति 6.4.151 इति। वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्धकम्।

Siddhanta Kaumudi

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


अत्र निर्दिष्टानां शब्दानां विषये तस्य समूहः 4.2.37 अस्मिन् अर्थे वुञ्-प्रत्ययः विधीयते । यथा -

  1. गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् । (औपगव, कापटव - एतौ गोत्रवाचिनौ शब्दौ) ।

  2. उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् → औक्षकम् । अत्र नस्तद्धिते 6.4.144 इति 'अन्' इत्यस्य लोपः भवति ।

  3. उष्ट्राणां समूहः औष्ट्रकम् ।

  4. उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् ।

  5. राज्ञां समूहः राजकम् । अत्र नस्तद्धिते 6.4.144 इति 'अन्' इत्यस्य लोपः भवति ।

  6. राजन्यानाम् समूहः राजन्यकम् ।

  7. राजपुत्राणां समूहः राजपुत्रकम् ।

  8. वत्सानां समूहः वात्सकम् ।

  9. अजानां समूहः आजकम् ।

एतेषु सर्वेषु युवोरनाकौ 7.1.1 इत्यनेन 'वु' इत्यस्य 'अक' आदेशः भवति । प्रत्ययस्य ञित्वात् तद्धितेष्वचामादेः 7.2.117 इत्यनेन आदिवृद्धिः अपि विधीयते ।

अत्र काशिकाकारः एकं वार्त्तिकं पाठयति - <!वृद्धात् चेति वक्तव्यम्!> । इत्युक्ते, 'वृद्ध' शब्दस्य विषये अपि समूहार्थे वुञ्-प्रत्ययः भवति । वृद्धानां समूहः वार्द्धकम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'गोत्र'शब्दः लौकिकगोत्रस्य निर्देशं करोति, न हि अपत्यं पौत्रप्रभृतिषु गोत्रम् 4.1.162 इत्यनेन निर्दिष्टस्य अपत्यवाचिनः अर्थस्य ।

Balamanorama

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद्वुञ् - गोत्रोक्षोष्ट्रो । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकं गोत्रं किमित्यत आह — तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः ।अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते॑ इतिस्त्रीपुंसाभ्या॑मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः ।

Padamanjari

Up

index: 4.2.39 sutra: गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्


अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात् । उक्तं हि - राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते'प्रकृत्या' के राजन्यमनुष्ययुवानःऽ इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्, एतज् ज्ञापयति - नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा'प्रकृत्या' के राजन्यमनुष्ययुवानःऽ इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदातादेरञ् न भवति, तथा'खण्डिकादिभ्यश्च' इत्यत्र वक्ष्यते ॥