4-3-98 वासुदेवार्जुनाभ्यां वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य भक्तिः
index: 4.3.98 sutra: वासुदेवार्जुनाभ्यां वुन्
वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् गोत्रक्षत्रियाऽख्येभ्यः इति वुञस्त्येव, न च अत्र वुन्वुञोर्विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। अल्पाच्तर 2.2.34, अजाद्यदन्तम् 2.2.33 इति च अर्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयति अभ्यर्हितं पूर्वम् निपततीति।
index: 4.3.98 sutra: वासुदेवार्जुनाभ्यां वुन्
वासुदेवकः । अर्जुनकः ॥
index: 4.3.98 sutra: वासुदेवार्जुनाभ्यां वुन्
वासुदेवार्जुनाभ्यां वुन् - वासुदेव ।सोऽस्य भक्ति॑रित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्य॑मित्यर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑ति वाष्र्णेयत्वादणि वासुदेवशब्दात्गोत्रक्षत्रियाख्येभ्यो बहुलं वु॑ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तच भाष्ये-॒नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः॑ इति ।
index: 4.3.98 sutra: वासुदेवार्जुनाभ्यां वुन्
छाणोरपवाद इति ।'वासुदेवशब्दः संज्ञा' इति वक्ष्यति, तेन तत्रोतरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः । ननु चेत्यादि । वसुदेवस्यापत्यम्, ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि'वृद्धिनिमितस्य' इति पुंबद्भावप्रतिषेधः, सोऽस्यापि'न कोपधायाः' इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्या परमात्मन एषा संज्ञा । न क्षत्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् । प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति - अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि'श्वयुवमघोनामतद्धिते' इति निर्देशात्क्वचिदन्यथापि भवति ॥