1-4-82 व्यवहिताः च आ कडारात् एका सञ्ज्ञा निपाताः ते प्राक् धातोः छन्दसि
index: 1.4.82 sutra: व्यवहिताश्च
व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। आ याहि।
index: 1.4.82 sutra: व्यवहिताश्च
हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥
index: 1.4.82 sutra: व्यवहिताश्च
दिक्च्छब्दानामव्यवहिते मुख्या वृत्तिरिति प्राक् परस्ताच्च व्यवहितानां प्रयोगार्थमिदं वचनम्। अत एव भाषायां व्यवहितानामप्रयोगः। कथं तर्हि गतिव्यवाये प्रयोगः-अभ्युद्धरति, समुदाहरतीति? न तुल्यजातीयं व्यवधायकं भवति, तद्यथा - किमनन्तरे एते ब्राह्मणकुले इति पृष्टः सन्नाह - नानन्तरे, वृषलकुलमनयोर्मध्य इति विजातीयं व्यवधायकं निर्दिशति, जातेर्वा समाश्रयणान्नास्ति व्यवधायकत्वम्। एवं च गतिरनन्तरग्रहणम्,'गतिर्गतौ' इति वचनम्, ठभिप्रैतिऽ इतिनिर्देशश्चोपपन्नो भवति॥