1-4-92 प्रतिः प्रतिनिधिप्रतिदानयोः आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः लक्षणेत्थंभूताख्यानभागवीप्सासु
index: 1.4.92 sutra: प्रतिः प्रतिनिधिप्रतिदानयोः
मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति। अभिमन्युरर्जुनतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति।
index: 1.4.92 sutra: प्रतिः प्रतिनिधिप्रतिदानयोः
एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥
index: 1.4.92 sutra: प्रतिः प्रतिनिधिप्रतिदानयोः
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥
index: 1.4.92 sutra: प्रतिः प्रतिनिधिप्रतिदानयोः
प्रतिः प्रतिनिधिप्रतिदानयोः - प्रतिनिधि । अत्रेति सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात् ।कृष्णस्य प्रतिनिधिः॑ इति तुज्ञापकसिद्धं न सर्वत्रे॑ति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी ।
index: 1.4.92 sutra: प्रतिः प्रतिनिधिप्रतिदानयोः
मुखसद्दश इति। मुख्यः क्वचित्कार्ये शत्रुवधादौ द्दष्टसामर्थ्यः। यस्तु तदभावे तत्कार्यकरणाय प्रतिनिधीयते उपादायते स प्रतिनिधिः, कर्मणि किप्रत्ययः। दतस्येति उतमर्णेन । प्रतिनिर्यातनमिति। प्रत्यर्पणम्। अर्जुनतः प्रतीति।'प्रतिनिधिप्रतिदाने च यस्माद्' इति पञ्चमी, प्रतियोगो पञ्चम्यास्तसिः। माषानिति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः॥