उपोऽधिके च

1-4-87 उपः अधिके च आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः हीने

Kashika

Up

index: 1.4.87 sutra: उपोऽधिके च


उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। उप खार्यं द्रोणः। उप निष्के कार्षापणम्। हीने उप शाकटायनं वैयाकरणाः।

Siddhanta Kaumudi

Up

index: 1.4.87 sutra: उपोऽधिके च


अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥

Balamanorama

Up

index: 1.4.87 sutra: उपोऽधिके च


उपोऽधिके च - उपोऽधिके च । चकारात् 'हीने' इति समुच्चीयते । तदाह-अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संज्ञमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह-अधिके सप्तमी वक्ष्यत इतियस्मादधिक॑मित्यनेन कर्मप्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यते इत्यर्थः । हीने इति । 'उदाहरणं वक्ष्यते' इति शेषः । उप हरिं सुरा इति । हरेर्हीना इत्यर्थः ।

Padamanjari

Up

index: 1.4.87 sutra: उपोऽधिके च


अत्राप्यधिकिना विनाधिकस्यासम्भावद् अधिकाधिकिसम्बन्धे संज्ञा विधीयते। विभक्तिरप्यधिकिन एव भवति, नाधिकात्। उपखार्यो द्रोण इति। खारशब्दो गौरादिः, खारी तावदस्ति, अधिकोऽपि तस्यां द्रोणोऽस्तीत्यर्थः।'यस्मादधिकम्' इति सप्तमी॥ अपपरी वर्जने॥ प्रकृतेन वाक्ये प्रतिपाद्यमानेनेत्यर्थः। परिपरित्रिगर्तेभ्य इति'पञ्चम्यपाङ्परिभिः' इति पञ्चमी,'परेर्वर्जने' इति द्विर्वचनम्, कर्मप्रवचनीयेन पञ्चमीसहितेन द्योतितेऽपि वर्जने भवति, उभयोरपि विधानसामर्थ्यात्। परिषिञ्चतीति। परिः सर्वतो भावे, अत्रास्याः संज्ञाया अभावाद् उपसर्गत्वे सति ठुपसर्गात्सुनोतिऽ इति षत्वं भवति,'शे मुचादीनाम्' इति नुम्॥