प्राग्रीश्वरान्निपाताः

1-4-56 प्राक् रीश्वरात् निपाताः आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


रीश्वरात् प्राक् निपाताः

Neelesh Sanskrit Brief

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


अस्मात् सूत्रात् आरभ्य अधिरीश्वरे 1.4.97 इति यावत् उक्तानाम् शब्दानात् 'निपातः' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


The words discussed till अधिरीश्वरे 1.4.97 are known as निपात.

Kashika

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


अधिरीश्वरे 1.4.97 इति वक्ष्यति। प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः, निपातसंज्ञास्ते वेदितव्याः। वक्ष्यति चादयोऽसत्त्वे 1.4.57, च, वा, ह, अह। प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीय. संज्ञाभिः सह निपातसंज्ञा समाविशति। रेफोच्चारणम् ईश्वरे तोसुन्कसुनौ 3.4.13 इत्ययमवधिर्मा विज्ञायि इति। रीश्वराद्वीश्वरान् मा भूत् कृन्मेजन्तः परोऽपि सः। समासेष्वव्ययीभावो लौकिकम् च अतिवर्तते।

Siddhanta Kaumudi

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


इत्यधिकृत्य ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


प्रकृतसूत्रेण निपातसंज्ञायाः अधिकारः प्रारभ्यते । अधिरीश्वरे 1.4.97 इति सूत्रम् यावत् अयम् अधिकारः प्रवर्तते । अस्मिन् अधिकारे निर्दिष्टानि सर्वाणि शब्दस्वरूपाणि निपातसंज्ञकानि भवन्ति —‌ इति अस्य सूत्रस्य आशयः । यथा -

  1. चादयोऽसत्त्वे 1.4.57 इत्यत्र निर्दिष्टे चादिगणे विद्यमअनाः सर्वेऽपि शब्दाः निपातसंज्ञकाः भवन्ति ।

  2. प्रादयः 1.4.58 इत्यनेन प्रादिगणे निर्दिष्टाः शब्दाः निपातसंज्ञकाः भवन्ति ।

  3. ऊर्यादिच्विडाचश्च 1.4.61 इत्यनेन च्वि-प्रत्ययान्तशब्दाः निपातसंज्ञकाः भवति।

निपातसंज्ञायाः प्रयोगः

अष्टाध्याय्याम् आहत्य षट्सु सूत्रेषु निपातसंज्ञायाः प्रयोगः कृतः अस्ति —

  1. निपात एकाजनाङ् 1.1.14

  2. स्वरादिनिपातमव्ययम् 1.1.37

  3. प्राग्रीश्वरान्निपाताः 1.4.56

  4. यावत्पुरानिपातयोर्लट् 3.3.4

  5. निपातस्य च 6.3.136

  6. निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्त 8.1.30

निपातसंज्ञायाः विषये एकसंज्ञाधिकारः न प्रवर्तते

प्रकृतसूत्रम् आ कडारादेका संज्ञा 1.4.1 इत्यतेन निर्दिष्टे एकसंज्ञाधिकारे अस्ति । अस्मिन् अधिकारे यत्र द्वे उत अधिकाः संज्ञाः पाठ्यन्ते, तत्र केवलम् परा, अनवकाशा च संज्ञा विधीयते — इति अस्य अधिकारस्य आशयः अस्ति । परन्तु एतादृशम् एकसंज्ञात्वम् अत्र निपातप्रकरणे नैव स्वीक्रियते । इत्युक्ते, अस्मिन् प्रकरणे पाठिताः उपसर्गः , गतिः तथा च कर्मप्रवचनीयः एताः तिस्रः संज्ञाः येषाम् शब्दानाम् उक्ताः सन्ति, तेषाम् सर्वेषाम् अपि निपातः इति संज्ञा अवश्यम् एव भवति ।

सर्वाणि निपातकानि अव्ययसंज्ञकानि, प्रातिपदिकानि च

सर्वेषाम् अपि निपातानाम् स्वरादिनिपातमव्ययम् 1.1.37 इति सूत्रेण अव्ययसंज्ञा विधीयते । एवमेव, अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1.2.45 इत्यनेन एते शब्दाः प्रातिपदिकसंज्ञकाः अपि भवन्ति । केचन निपाताः तु अनर्थकाः सन्ति, तेषाम् अपि <!निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या!> इति वार्त्तिकेन प्रातिपदिकसंज्ञा अवश्यम् भवति । अतः एतेभ्यः शब्देभ्यः सुबुत्पत्तिः अपि सम्भवति । परन्तु अव्ययेभ्यः विहितानां सुप्-प्रत्ययस्यानाम् अव्ययादाप्सुपः 2.4.82 इत्यनेन लुक् क्रियते । अतः एतेषाम् सर्वासु विभक्तिषु, सर्वेषु वचनेषु, त्रिषु अपि लिङ्गेषु रूपाणि समानानि एव भवन्ति —

च [चादयोऽसत्त्वे 1.4.57 इति निपातसंज्ञा । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1.2.45 इति प्रातिपदिकत्वम् ।]

→ च + सुँ [सुबुत्पत्तिः]

→ च + ० [अव्ययादाप्सुपः 2.4.82 इति सुप्-प्रत्ययस्य लोपः]

→ च [सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]

अनेन प्रकारेण, वाक्ये प्रयुक्तानि सर्वाणि अपि निपातानि पदसंज्ञकानि एव सन्ति ।

एकाच्कानि निपातकानि प्रगृह्यसंज्ञकानि

आङ् इति निपातं विहाय अन्ये ये निपातसंज्ञकाः शब्दाः एकाच्काः सन्ति (इत्युक्ते, येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनम् नास्ति), तेषाम् _निपात एकाजनाङ् _ 1.1.14 इति सूत्रेण प्रगृह्यम् इति संज्ञा विधीयते । एतेषाम् आवली इयम् —

अ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः ।

Balamanorama

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


प्राग्रीश्वरान्निपाताः - प्रागीआरान्निपाताः । प्रथमस्य चतुर्थपादेतत्प्रयोजको हेतुश्चे॑त्यनन्तकमिदं सूत्रम् ।रीश्वर॑शब्दः 'अधिरीश्वरे' इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वान्नापशब्दः । अत एवप्रत्यक्षोपजीव्यत्वा॑दिति चिन्तामणिवाक्यस्यप्रत्यक्षविती॑ति प्रतीकग्रहणं तद्व्याख्याने दृश्यते ।इतः प्रभृति अधिरीश्वर इति एतत्पादीयोपरितनसूत्रे रीश्वरशब्दात् प्राक्निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः । निपातपदमनुवर्तत इति यावत् । रेफविशिष्टग्रहणं किम् । 'ईआरे तोसुन्कसुनौ' इति तृतीयाध्यायस्थस्यावधित्वं मा भूत् । यदि तु प्रथमातिक्रमणे कारणाभावादधिरीश्वर इत्यस्यैवावधित्वं तदा सरेफग्रहणं स्पष्टार्थम् ।

Padamanjari

Up

index: 1.4.56 sutra: प्राग्रीश्वरान्निपाताः


प्राग्रीश्वरान्निपाताः॥ प्राचि काले देशे वा प्राक्। अधिरीश्वरे इति वक्ष्यतीति। ईश्वरप्रकृतिभागस्य पूर्वपदान्तेन रेफेण सहानुकरणं द्रष्टव्यम्। अनुकार्येणार्थेनार्थवत्वात् विभक्त्यत्पतिः, च वा इत्यत्र निपातत्वे सति'स्वरादिनिपातमव्यम्' इत्यव्ययसंज्ञा भवति।'निपाता आद्यौदाताः' इति तु स्वरो न भवति, उदाहृतानामनुदातानां गणे पाठात्। अन्येषां तु तदपि भवति। ननु यथा'प्रत्ययः' इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते, तथायमपि प्रवर्तिष्यते, निपाताःऽ इत्येवास्तु, नार्थोऽवधिनिर्देशेनेत्यत आह - प्राग्वचनमिति। प्राग्वचनद्वारेणावघिनिर्देशस्य प्रयोजनमुक्तम्। अयमर्थः- असत्यवधिनिर्देशे'निपाताः' इत्यस्य प्रतियोगमनुवृतौ सत्यामप्येकसंज्ञाधिकारात् पर्यायः स्यात्, न तु समावेशः; सति तु तस्मिन् ईश्वरात् प्राग्यावन्तः संज्ञिनः सर्वास्तान्नैकध्यमिहापेक्ष्य सकृत्संज्ञा विधीयते, प्रतिसूत्रमधिकारात्वपरावृत्तिः, तस्याश्च समावेशः प्रयोजनमिति। अथ वा प्राग्वचनं किमर्थम्, यावता पञ्चम्येव प्रागिति दिक्शब्देऽध्याहरिष्यते, परागित्यस्य त्वध्याहारो न भविष्यति,'चादयो' सत्वेऽ 'प्रादयः' इत्यनयोर्विधेयासम्भवेनानर्थक्यप्रसङ्गात्? अत आह - प्राग्वचनमिति। अयं भावः- अध्याहारेण सिद्धे प्राग्ग्रहणसामर्थ्यातन्त्रेण द्वौ प्राक्च्छब्दावुच्चार्येते। तेनायमर्थो भवति - प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राक् निपातसंज्ञा भवन्ति, निपाताः सन्तो गत्यादिसंज्ञा इति। तेन निमितमेव निपातसंज्ञा गत्यादिसंज्ञानामिति समावेशसिद्धिरिति। रीश्वरादिति सह रेफेणानुकरणे प्रयोजनमाह - रीश्वराद्वीश्वरान्मा भूदिति। रीश्वरादित्युच्यते, ठधिरीश्वरेऽ इत्ययमीश्वरशब्दोऽवधिर्यथा स्यात्'शकिण्यमुल्कमुलौ' ठीश्वरे तोमुन्कसुनौऽ इत्ययं मा भूद् इत्येवमर्थमित्यर्थः। यदा संहीतया सूत्राणि पठ।ल्न्ते, तदा शीश्वरशब्दोऽस्तीत्यभिप्रेत्य रीश्वरादित्युक्तम्। ज्ञापकात्, सिद्धम्, यदयं'कृन्मेजन्तः' इति कृतो मान्तस्यैजन्तस्य वाऽव्ययसंज्ञां शास्ति, तज्ज्ञापयति - अनन्तर ईश्वरशब्दोऽवधिर्न व्यवहित इति, अन्यथा सेसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्? नैतदस्ति ज्ञापकम्, कृन्मेजन्तः परोऽपि सः, ठीश्वरे तोसुन्कसुनौऽ इत्यस्मात्परोऽपि कृन्मान्त एजन्तश्चस्ति कृत्यार्थे तवैकेनित्याद्येजन्तः, णमुलादिश्च मान्तः, तदर्थमेतत् स्यात्। यतर्ह्यव्ययीभावस्याव्ययत्वं शास्ति, तज्ज्ञापयति - अनन्तरस्य ग्रहणमिति; अन्यथा द्वितीये निपातसंज्ञाव्यापाराद् अव्ययीभावस्य निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्, नैतदस्ति;'समासेष्वव्ययीभावः' तुल्यजातीयव्यावृतये नियमार्थमेतत्स्यात्, न त्वनन्तरस्य ग्रहणे ज्ञापकमित्यर्थः। एवं तर्हि लौकिकन्यायादेवानन्तरस्य ग्रहणं भविष्यति, लौकिके ह्यएदकान्तात्प्रियं प्राप्यमनुव्रजेदिति य एवानन्तर उदकान्त आ ततोऽनुव्रज्य बान्धवा निवर्तन्ते तद्वदत्रापि? तत्राह - लौकिकं चातिवर्तते इति। लौकिकं न्यायं लोक एवातिवर्तते; यतो द्वितीयमप्युदकान्तं स्नोहातिशयादनुव्रज्य निवर्तन्ते तस्माद्रीश्वरादित्युच्यते वीश्वरान्मा भूदिति स्थितम्। ननु च'न लोकाव्यय' इत्यत्र लोकादीनामव्ययत्वादेव षष्ठीप्रतिषेधे सिद्धे पुनरुपादानं ज्ञापकं भविष्यती - अनन्तरस्य ग्रहणमिति, नैतदस्ति; अव्ययसंज्ञाया एवाभावं ज्ञापयेत्, निपातसंज्ञा तु स्यादेव; ततश्च चिकीर्ष्वर्थ इत्यादौठ्निपात एकाजनाङ्ऽ इति प्रगृह्यसंज्ञा स्यातु। प्रोथमिति। पर्याप्तमित्यर्थः।'प्रोथ यर्याप्तौ' , पचाद्यचि क्रियाविशेषणत्वान्नपुंसकत्वम्॥