1-4-97 अधिः ईश्वरे आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः
index: 1.4.97 sutra: अधिरीश्वरे
ईश्वरः स्वामी, स च स्वमपेक्षते। तदयम् स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः।
index: 1.4.97 sutra: अधिरीश्वरे
स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥
index: 1.4.97 sutra: अधिरीश्वरे
अधिरीश्वरे - अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह — अधिरीश्वरे । ईआरशब्देन इआरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम् । 'कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह — स्वस्वामीति ।
index: 1.4.97 sutra: अधिरीश्वरे
तदयमिति। यथा'हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, ठुपो' धिके चऽ इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह - तत्र कदाचिदिति।'यस्य चेश्वरवचनम्' इत्यत्रार्थद्वयम् - ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा'कदाचिद्' इत्यक्तम्। ब्रह्मदत इति। ब्रह्मदतस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदतः स्वामीत्यर्थः॥