अपपरी वर्जने

1-4-88 अपपरी वर्जने आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः

Kashika

Up

index: 1.4.88 sutra: अपपरी वर्जने


अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः। प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः वर्जनम्। अप त्रिगर्तेभ्यो वृष्टो देवः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। वर्जने इति किम्? ओदनं परिषिञ्चति।

Siddhanta Kaumudi

Up

index: 1.4.88 sutra: अपपरी वर्जने


एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥

Balamanorama

Up

index: 1.4.88 sutra: अपपरी वर्जने


अपपरी वर्जने - अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । 'कर्मप्रवचनीयाः' इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । अत्रोपसर्गत्वात्उपसर्गात्सुनोती॑ति षत्वम् ।