1-4-95 अतिः अतिक्रमणे च आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः पूजायाम्
index: 1.4.95 sutra: अतिरतिक्रमणे च
अतिशब्दः अतिक्रमणे, चकारात् पूजयं च कर्मप्रवचनीयसंज्ञो भवति। निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम्। अति सिक्तमेव भवता। अति स्तुतमेव भवता। पूजायमति सिक्तं भवता। अति स्तुतमेव भवता। शोभनं कृतम् इत्यर्थः।
index: 1.4.95 sutra: अतिरतिक्रमणे च
अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ॥
index: 1.4.95 sutra: अतिरतिक्रमणे च
अतिरतिक्रमणे च - अतिरतिक्रमणे च । चकारात्पूजायामिति समुच्चीयत #इत्याह — पूजायां चेति । अतिक्रमणम्-उचितादाधिक्यम् । अति देवान् कृष्ण इति । प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्यऽर्थे 'कुगतिप्रादयः' इति समासो न,स्वती पूजायामि॑ति नियमात् । द्वितीये त्वनभिधानान्नेत्याहुः ।