तृतीयार्थे

1-4-85 तृतीयार्थे आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः अनुः

Kashika

Up

index: 1.4.85 sutra: तृतीयार्थे


अनुशब्दस् तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। नदीमन्ववसिता सेना। पर्वतमन्ववसिता सेना। पर्वतेन सम्बद्धा इत्यर्थः।

Siddhanta Kaumudi

Up

index: 1.4.85 sutra: तृतीयार्थे


अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥

Balamanorama

Up

index: 1.4.85 sutra: तृतीयार्थे


तृतीयाऽर्थे - तृतीयार्थे । अनुरित्यनुवर्तते । 'कर्मप्रवचनीयाः' इत्यधिकृतम् । अस्मिन्द्योत्ये इति । 'सहयुक्तेऽप्रधाने' इति तृतीयार्थे साहित्ये द्योत्ये इत्यर्थः । अत्र 'तृतीयार्थे' इत्यनेन कर्तृकरणे न गृह्रेते,रामेण शरेणानुहतो वाली॑त्यत्रउपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाऽभावात् । नापि 'येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः,अनन्तरस्ये॑ति न्यायेनकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यस्य 'सहयुक्तेऽप्रधाने' इत्यस्यैव बाधकत्वात् । तदाह-नद्या सह संबद्धेति । साहित्यं द्वितीयार्थः, अनुस्तद्ध्योतक इति भावः । नन्ववसितशब्दस्य अवपूर्वात् 'षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-षिञ्बन्धने क्त इति । उपसर्गबलेन संबन्धवृत्तेरस्मात्क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम्, किंतु सकृज्ज्ञापकमपि । यथा यं कमण्डलुना भवानद्राक्षीत्, स छात्र इति । सकृदेव हि कमण्डलुपाणिर्दृष्टः, तस्य कमण्डलुर्लक्षणमिति 'अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्ठम् । तेन व्याप्यात्मकलिङ्गमेवात्र लक्षममिति न भ्रमितव्यम् ।

Padamanjari

Up

index: 1.4.85 sutra: तृतीयार्थे


नदीमन्ववसितेति। सहार्थोऽत्र तृतीयार्थः। अन्ववपूर्वात्ठ्षिञ् बन्धनेऽ इत्यस्मात् कर्तरि क्तः॥