1-4-90 लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः
index: 1.4.90 sutra: लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः
लक्षणे, इत्थंभूताऽख्याने, भागे, वीप्सायां च विशायभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति। लक्षणे तावत् वृक्षं प्रति विद्योतते विद्युत्। वृक्षं परि। वृक्षमनु। इत्थंभूताऽख्याने साधुर्देवदत्तो मातरम् प्रति। मातरम् परि। मातरमनु। भागे यदत्र मां प्रति स्यात्। माम् परि स्यात्। मामनु स्यात्। वीप्सायाम् वृक्षं वृक्षम् प्रति सिञ्चति। परि सिञ्चति। अनु सिञ्चति। लक्षणादिषु इति किम्? ओदनं परिषिञ्चति। अथ परिशब्दयोगे पञ्चमी कस्मान् न भवति पञ्चम्यपाङ्परिभिः 2.3.10 इति? वर्जनविषाये सा विधीयते, अपशब्दसाहचर्यात्।
index: 1.4.90 sutra: लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः
एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां, वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥
index: 1.4.90 sutra: लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः - लक्षणेत्थंभूत । लक्षणं ज्ञापकम् । अयं प्रकार इत्थं, तं प्राप्त इत्थम्भूतः तस्याख्यानमुपपादकमित्थम्भूताख्यानम् । भागः स्वीकार्योऽशस्तत्स्वामी विवक्षितः । व्याप्तुं कार्त्स्न्येन संबन्द्धुमिच्छा वीप्सा । लक्षणं च इत्थम्भूताख्यानं भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह-एष्विति । एष्वर्थेषु द्योत्येष्विति तु नाश्रितम् । व्याप्तुमिच्छायास्तद्द्योत्यार्थत्वाऽभावादिति भावः । लक्षणे इति । 'उदाहरणं वक्ष्यते' इति शेषः । वृक्षं प्रतीति । लक्ष्यलक्षणभावसंबन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युद्विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत्, तदुत्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाऽभावादनुमेया सा । ततश्च प्रकाशितेन वृक्षेम विद्युज्ज्ञानाद्वृक्षो लक्षणम् । इत्थम्भूताख्यात इति । 'उदाहरणं वक्ष्यते' इति शेषः । भक्तो विष्णुं प्रतीति ।भज सेवायाम् । भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्शाअद्यच्, विषयतासंबन्धः प्रत्यादिद्योत्यो द्वितायार्थः , तस्य भक्तावेकदेशेऽन्वयः । विष्णुविषयकभक्तिमानित्यर्थः । अत्र भक्तो भक्तिरूपं प्रकारविशेषं प्राप्तत्वादित्थम्भूतस्तस्य विष्णुविषयकतया उपपाद्यत्वाद्विषयतासंबन्धस्तदुपपादकः प्रतिद्योत्य इति ज्ञेयम् । भागे इति । 'उदाहरणं वक्ष्यते' इति शेषः । लक्ष्मीर्हरिं प्रतीति । स्वामित्यं द्वितीयार्थः । प्रत्यादिद्योत्यः । तदाह — हरेर्भाग इत्यर्थ इति । हरेः स्वभूतेति यावत् । वीप्सायामिति । 'उदाहरणं वक्ष्यते' इति शेषः । वृक्षं वृक्षं प्रतीति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अत्र सन्वाच्या इच्छा स्वरूपसती व्याप्तिरेव तु विवक्षिता, सा च कार्त्स्न्येन संबन्धात्मिका । तथाच प्रकृत्यर्थगतकार्त्स्न्यमेव व्याप्तिः, सा यद्यपि द्विर्वचनद्योत्या, तथापि प्रतिपर्यनुयोगे तद्द्योत्यत्वमपि । तथाच कृत्स्नं वृक्षं सिञ्चतीत्यर्थः । व्यक्तिकार्त्स्न्यमिह विवक्षितं नत्ववयवकार्त्स्न्यमितिनित्यवीप्सयो॑रित्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्य कर्मत्वादेव द्वितीयासिद्धेः किमिह कर्मप्रवचनीयसंज्ञयेत्यत आह — अत्रेति । गत्युपसर्गसंज्ञापवादः कर्मप्रवचनीयसंज्ञेत्युक्तमतोऽत्र प्रतेः क्रमप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात्उपसर्गात्सुनोती॑ति षत्वं न भवति । कर्मप्रवचनीयत्वाऽभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेः सस्य षत्वं स्यादित्यर्थः । भाष्ये तुकिमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्यति,उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाऽभावे तदप्रसक्ते॑रित्याक्षिप्यद्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधान॑मित्यक्तम् । वृक्षस्य सेचने कर्मत्वेऽपि तदविवक्षायां षष्ठीं बाधितुमिदं कर्मप्रवचनीयत्वाविधानम् । किं च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसंबन्धेऽन्वयेन अन्तरङ्गत्वात्तन्निमित्तषष्ठीबाधनार्थमिदम् ।वृक्षं वृक्षं प्रति पक्षिण आसते॑ इत्यादावकर्मकधातुयोगेऽधिकरणादिसंज्ञानिरसार्थं चेदमिति भाष्याशय इति शब्देन्दुशेखरे मञ्जूषायां च स्पष्टम् । एषु किमिति ।लक्षणेत्थम्भूताख्यानभागवीप्सासु॑ इति किमर्थमित्यर्थः । परिषिञ्चतीति ।अग्नि॑मित्यादि शेषः । अत्र लक्षणाद्यभावात्कर्मप्रवचनीयत्वाऽभावे॒उपसर्गात्सुनोती॑ति षत्वमिति भावः ।
index: 1.4.90 sutra: लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः
लक्ष्यते येन तल्लक्षणमु चिह्नं ज्ञापकम्। अयं प्रकार इत्थम्, प्रथमान्तादिदमस्थमुः इह त्विदमा प्रत्यवमृश्यस्य सन्निहितस्य कस्यचिदभावात्प्रकारविशेषमात्रवृत्तिरित्थंशब्दः।'भू प्राप्तौ' आत्मनेपदी, ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तः। तत इत्थंशब्दादव्ययादपि वृत्तिविषये सत्वधर्मोपादानात्कर्मणि द्वितीया, श्रितादिषु गम्यादीनामिति सामसः, कञ्चित् प्रकारं प्राप्त इत्थंभूतः, इत्थंभूतस्याख्यानमित्थंभूताख्यानम्। स्वीक्रियमाणाआऽशो भागः, यस्त्वंशमात्रे प्रयोगः प्रियङ्गोर्भाग इति स भागसाद्दश्यात्। व्याप्तुमिच्छा वीप्सा, सा चाष्टमे स्षष्टयिष्यते, एते लक्षणादयो यथा विभक्तिसमीपादयोऽव्ययार्था नेवं प्रत्यादीनामर्थाः, किं तर्हि? संज्ञायाः प्रत्यादीनां विषयत्वेन निर्दिष्टाः इत्याह - वीप्सायां च विषयभूतायामिति। एतच्च लिङ्गविपरिणामेन लक्षतणादिभिरपि सम्बन्धनीयम्। वृक्षं प्रतीति। अत्र वृक्षो लक्षणं विद्योतनस्य, प्रत्यादयस्तु प्राप्तिक्रयाजनितो लक्ष्यलक्षणभाव इत्येवं सम्बन्धविशेषेऽवस्थापयन्ति - वृक्षं प्राप्य विद्योतते, वृक्षे प्रदेशे विद्योतत इत्यर्थः। साधुरिति। अत्रापि प्राप्तिक्रियाजनित एव विषयविषयिभावसम्बन्धः, यथा वृक्षे द्दष्टे विद्योतनं लक्ष्यते, नैवमत्रासाधुत्वापतिरितीत्थम्भूताख्यानग्रहणम्। यदत्र मामिति। यो मम भागः स दीयतामित्यर्थः। अत्र स्वीकरणक्रियाजनितः स्वस्वामिसम्बन्धः। वृक्षं वृक्षमिति। वीप्सा द्विर्वचनेन द्योत्यते। परिशब्दस्तु क्रिययैव सम्बध्यते, द्वितीया चेह कर्मणि। कर्मप्रवचनीयसंज्ञा तूपसर्गसंज्ञा - निवृत्यर्था तेन ठुपसर्गात्सुनोतिऽ इति षत्वं न भवति। अशब्दसाहचर्यादिति। परिशब्दोऽयं द्दष्टापचारो वर्जने चावर्जने च कर्मप्रवचनीयः। अपशब्दस्तु वर्जने एव। कर्मप्रवचनीयाधिकारे पञ्चमी विधीयते, तत्र साहचर्यं व्यवस्थाहेतुः॥