रोऽसुपि

8-2-69 रः असुपि पदस्य पूर्वत्र असिद्धम् रुः अहन्

Sampurna sutra

Up

index: 8.2.69 sutra: रोऽसुपि


पदस्य अह्नः असुपि रः

Neelesh Sanskrit Brief

Up

index: 8.2.69 sutra: रोऽसुपि


अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति ।

Neelesh English Brief

Up

index: 8.2.69 sutra: रोऽसुपि


The word अहन् gets रेफादेश at पदान्त, except when followed by a सुप्-प्रत्यय.

Kashika

Up

index: 8.2.69 sutra: रोऽसुपि


अहनित्येतस्य रेफादशो भवति असुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपि इति किम्? अहोभ्याम्। अहोभिः। ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति, अहर्ददाति, अहर्भुङ्क्ते इति? न एतदस्ति। उक्तम् एतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति। नायमहःशब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहोऽत्र, दीर्घाहो निदाघ इति। अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः।

Siddhanta Kaumudi

Up

index: 8.2.69 sutra: रोऽसुपि


अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ।<!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ।<!अहरादीनां पत्यादिषु वा रेफः !> (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.69 sutra: रोऽसुपि


अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

Neelesh Sanskrit Detailed

Up

index: 8.2.69 sutra: रोऽसुपि


अहन् (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा विधीयते, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण र् इति आदेशः विधीयते । परन्तु, यत्र अहन्-शब्दात् अनन्तरम् सुप्-प्रत्ययः विद्यते, तत्र अयम् रेफादेशः नैव प्रवर्तते, अतः तत्र अहन् 8.2.68 इत्यनेन नकारस्य रुँत्वं भवति —‌ इति अस्य सूत्रस्य आशयः ।

यद्यपि अस्मिन् सूत्रे असुपि इति उक्तम् अस्ति, तथापि अस्य सूत्रस्य प्रयोगः सुप्-प्रत्ययस्य लुकि कृते एव कृतः दृश्यते । कानिचन उदाहरणानि एतानि —

  1. अहन्-शब्दस्य प्रथमैकवचनस्य अहः इति रूपम् इत्थं सिद्ध्यति —

अहन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ अहन् [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः अहन् इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति ।]

→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य रोऽसुपि 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते अहन् 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा रोऽसुपि 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]

→ अहः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

  1. अहर्निशम् इति शब्दस्य सिद्धौ अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण रेफादेशः भवति —

अहश्च निशा च एतयोः समाहारः [चार्थे द्वन्द्वः 2.2.29 इति द्वन्द्वसमासः]

→ अहन् + सुँ + निशा + सुँ [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा]

→ अहन् + निशा [सुपो धातुप्रातिपदिकयोः 2.4.71 इति उभयोः सुप्-प्रत्यययोः लुक् । ]

→ अहन् निश [समाहारद्वन्द्वस्य नपुंसकत्वात् ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति ह्रस्वादेशः]

→ अहर् + निश [अहन्-शब्दस्य पदान्तनकारस्य रोऽसुपि 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते अहन् 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा रोऽसुपि 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]

→ अहर्निश

  1. अहः ददाति इत्यत्र संहितायाम् सत्याम् अहन् सुँ ददाति इत्यस्याम् स्थितौ सुँ-प्रत्ययस्य लुकि कृते प्रकृतसूत्रेण रेफादेशः भवति —

अहन् + सुँ + ददाति [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ अहन् ददाति [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः अहन् इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति ।]

→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य रोऽसुपि 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते अहन् 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा रोऽसुपि 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]

→ अहर्ददाति


अत्र यदि अहन् 8.2.68 इति सूत्रेण रुँत्वम् अभविष्यत्, तर्हि तदनन्तरम् हशि च 6.1.114 इत्यनेन अनिष्टम् उत्वम् अभविष्यत् ।

प्रकृतसूत्रस्य सुप्-प्रत्ययस्य लुकि कृते प्रयोगः

यद्यपि अस्मिन् सूत्रे असुपि इति निर्दिश्यते, तथापि अस्य सूत्रस्य सुबन्तप्रक्रियां विहाय अन्यानि उदाहरणानि नैव विद्यन्ते ! अतः, अस्य सूत्रस्य विधानसामर्थ्यात् सुबन्तप्रक्रियायाम् एव यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र इदम् सूत्रम् उपयुज्यते । अस्य स्पष्टीकरणार्थम् अस्मिन् सूत्रे भाष्यकारः ब्रूते —अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य यदा लुक् भवति, तदा प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति सूत्रं तत्र नैव प्रवर्तते, अतः लुप्त-प्रत्ययः तत्र नैव उपतिष्ठते — इति अस्य वाक्यस्य अर्थः । एतादृशं क्रियते चेदेव असुपि इति शब्दस्य अर्थः सङ्गच्छते, इति अत्र भाष्यकारस्य आशयः अस्ति । अतः, यत्र यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र तत्र प्रत्ययलक्षणं बाधित्वा, सुप्-प्रत्ययस्य अनुपस्थितिम् एव स्वीकृत्य असुपि इत्येव स्थितिं मत्वा प्रकृतसूत्रस्य प्रयोगः भवति

बाध्यबाधकभावः

प्रकृतसूत्रम् अहन् 8.2.68 इत्यस्य अपवादरूपेण प्रवर्तते । सुप्-प्रत्ययस्य लुकि कृते, प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः तत्र अहन्-शब्दस्य पदसंज्ञा निःसंशयं भवति । अस्यां स्थितौ पदान्तनकारस्य अहन् 8.2.68 इति सूत्रेण रुँत्वं प्राप्नोति । परन्तु एतादृशं रुँत्वं क्रियते चेत् रोऽसुपि 8.2.69 इति सूत्रम् अनवकाशं भवेत्, यतः रोऽसुपि 8.2.69 इति सूत्रस्य प्रयोगः केवलम् सुब्लुकि कृते एव दृश्यते । अतः रोऽसुपि 8.2.69 इति सूत्रस्य विधानसामर्थ्यात् इदं सूत्रम् अहन् 8.2.68 इत्यस्य अपवादरूपेण प्रवर्तते ।

यत्र प्रत्ययस्य लोपः कृतः अस्ति, तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन सुप्-प्रत्ययः तत्र उपस्थितः एव स्वीक्रियते, अतः तत्र असुपि इति नैव सङ्गच्छते । अस्यां स्थितौ रोऽसुपि 8.2.69 इत्यस्यापि प्रयोगः न भवति, अतः अहन् शब्दस्य पदान्तनकारस्य तत्र अहन् 8.2.68 इत्यनेन रुँत्वम् एव विधीयते ।

असुपि इति प्रसज्यप्रतिषेधः

अस्मिन् सूत्रे प्रयुक्तः असुपि इति निषेधः प्रसज्यप्रतिषेधः अस्ति । यदि अत्र असुपि इति पर्युदासः स्यात्, तर्हि अग्रे सुप्-भिन्न-प्रत्ययम् अपेक्ष्यमाणम् इदं सूत्रम् अहर्निशम्, अहर्ददाति इत्यादिषु स्थलेषु नैव प्रसज्येत ।

वार्त्तिकम् - <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>

अहन्-शब्दस्य पदान्तनकारस्य सुब्लुकि रोऽसुपि 8.2.69 इति सूत्रेण रेफादेशे प्राप्ते केषुचन स्थलेषु तद्बाधित्वा पुनः अहन 8.2.68 इत्यनेन रुँत्वं विधातुम् इदम् वार्त्तिकम् निर्मितम् अस्ति । रुप, रात्रि, रथ — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य अहन्-शब्दस्य रेफस्य रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि —

  1. रूप-शब्दे परे —

अह्नः रूपम् [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ अहन् + रूप [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ अह रुँ + रुप [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]

→ अहउ + रुप [हशि च 6.1.114 इति उकारः]

→ अहोरुप [आद्गुणः 6.1.87 इति गुणैकादेशः]

  1. रात्रि-शब्दे परे —

गतम् अहः, रात्रिः एषा (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —

गतम् (अहन् + सुँ), रात्रिः एषा

→ गतम् (अहन् + ०), रात्रिः एषा [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् भवति ।]

→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् ।]

→ गतम् अह उ + रात्रिः एषा [हशि च 6.1.114 इति उत्वम्]

→ गतम् अहोरात्रिः एषा [आद्गुणः 6.1.87 इति गुणैकादेशः]

अहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —

अहः च रात्रिः च एतयोः समाहारः [चार्थे द्वन्द्वः 2.2.8 इति द्वन्द्वसमासः]

→ अहन् + रात्रि + अच् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् । अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः 5.4.87 इति समासान्तः अच्-प्रत्ययः]

→ अहन् + रात् र् + अ [यस्येति च 6.4.148 इति इकारलोपः]

→ अहरुँ + रात्र [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् । अत्र <ऽएकदेशविकृतमनन्यवत्ऽ> इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]

→ अहउ + रात्र [हशि च 6.1.114 इति उकारः]

→ अहो + रात्र [आद्गुणः 6.1.87 इति गुणैकादेशः]

→ अहोरात्र

  1. रथन्तर-शब्दे परे —

अह्नः रथन्तरम् [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ अहन् + रथन्तर [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ अह रुँ + रथन्तर [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]

→ अहउ + रथन्तर [हशि च 6.1.114 इति उकारः]

→ अहोरथन्तर [आद्गुणः 6.1.87 इति गुणैकादेशः]

केचन वैयाकरणाः अत्र सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति — इति मन्यन्ते । इत्युक्ते, तेषाम् मतेन केवलम् रूप, रात्रि, रथन्तर इत्येव न अपि तु रम्य, रत्न, राजन् इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन अहोरम्यम्, अहोरत्नानि, अहोराजः इत्येतानि रूपाणि सिद्ध्यन्ति ।

<pv>भोजव्याकरणे, चान्द्रव्याकरणे अस्य सूत्रस्य भिन्नरूपेण उपस्थापनम्

भोजस्य सरस्वतिकण्ठाभरणम् इत्याख्ये व्याकरणे इदम् सूत्रम् लुक्यरेफे रः (सरस्वतिकण्ठाभरणम्, 7.3.119) इति भिन्नरूपेण प्रतिपादितम् अस्ति । एवमेव चन्द्रगोमिनः चान्द्रव्याकरणे अपि इदं सूत्रम् लुक्यरि रः (चान्द्रव्याकरणम् 6.3.100) इति स्वरूपे वर्तते । उभयत्रापि असुपि इति शब्दस्य स्थाने लुकि इति स्पष्टः निर्देशः कृतः वर्तते । प्रकृतसूत्रम् सुब्लुकि एव भवति, अतः अस्मिन् सूत्रे असुपि इत्यस्य स्थाने लुकि इत्येव सुवचं स्यात् — इति अत्र आशयः । अपि च, एतयोः स्थलयोः अ-रेफे / अ-रि इति ग्रहणेन एतद अपि स्पष्टी भवति यत् एतयोः वैयाकरणयोः मतेन सर्वेषु अपि रेफादौ शब्देषु प्रकृतसूत्रेण प्राप्तं रेफादेशं बाधित्वा अहन् 8.2.68 इत्यनेन रुत्वम् एव प्रवर्तते । वार्त्तिककारेण तु एतादृशम् रुत्वम् केवलम् रुप, रात्रि, रथन्तर इत्येतेषु परेषु एव विज्ञापितम् अस्ति ।

Balamanorama

Up

index: 8.2.69 sutra: रोऽसुपि


रोऽसुपि - रोऽसुपि । रः-असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । 'अह' न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, 'अहोरात्र' इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'र्वोरुपधाया' इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।

Padamanjari

Up

index: 8.2.69 sutra: रोऽसुपि


पूर्वस्यायमपवादः । रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा'न लुमताङ्गस्य' इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥