8-2-69 रः असुपि पदस्य पूर्वत्र असिद्धम् रुः अहन्
index: 8.2.69 sutra: रोऽसुपि
पदस्य अह्नः असुपि रः
index: 8.2.69 sutra: रोऽसुपि
अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति ।
index: 8.2.69 sutra: रोऽसुपि
The word अहन् gets रेफादेश at पदान्त, except when followed by a सुप्-प्रत्यय.
index: 8.2.69 sutra: रोऽसुपि
अहनित्येतस्य रेफादशो भवति असुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपि इति किम्? अहोभ्याम्। अहोभिः। ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति, अहर्ददाति, अहर्भुङ्क्ते इति? न एतदस्ति। उक्तम् एतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति। नायमहःशब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहोऽत्र, दीर्घाहो निदाघ इति। अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः।
index: 8.2.69 sutra: रोऽसुपि
अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ।<!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ।<!अहरादीनां पत्यादिषु वा रेफः !> (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
index: 8.2.69 sutra: रोऽसुपि
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
index: 8.2.69 sutra: रोऽसुपि
अहन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य रोऽसुपि 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते अहन् 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा रोऽसुपि 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
अहश्च निशा च एतयोः समाहारः [चार्थे द्वन्द्वः 2.2.29 इति द्वन्द्वसमासः]
→ अहन् + सुँ + निशा + सुँ [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा]
→ अहन् + निशा [सुपो धातुप्रातिपदिकयोः 2.4.71 इति उभयोः सुप्-प्रत्यययोः लुक् । ]
→ अहन् निश [समाहारद्वन्द्वस्य नपुंसकत्वात् ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति ह्रस्वादेशः]
→ अहर् + निश [अहन्-शब्दस्य पदान्तनकारस्य रोऽसुपि 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते अहन् 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा रोऽसुपि 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्निश
अहन् + सुँ + ददाति [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् ददाति [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य रोऽसुपि 8.2.68 इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते अहन् 8.2.68 इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा रोऽसुपि 8.2.69 इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्ददाति
अत्र यदि अहन् 8.2.68 इति सूत्रेण रुँत्वम् अभविष्यत्, तर्हि तदनन्तरम् हशि च 6.1.114 इत्यनेन अनिष्टम् उत्वम् अभविष्यत् ।
यद्यपि अस्मिन् सूत्रे
प्रकृतसूत्रम् अहन् 8.2.68 इत्यस्य अपवादरूपेण प्रवर्तते । सुप्-प्रत्ययस्य लुकि कृते, प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः तत्र
यत्र प्रत्ययस्य लोपः कृतः अस्ति, तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन सुप्-प्रत्ययः तत्र उपस्थितः एव स्वीक्रियते, अतः तत्र
अस्मिन् सूत्रे प्रयुक्तः
अहन्-शब्दस्य पदान्तनकारस्य सुब्लुकि रोऽसुपि 8.2.69 इति सूत्रेण रेफादेशे प्राप्ते केषुचन स्थलेषु तद्बाधित्वा पुनः अहन 8.2.68 इत्यनेन रुँत्वं विधातुम् इदम् वार्त्तिकम् निर्मितम् अस्ति ।
अह्नः रूपम् [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रूप [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रुप [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रुप [हशि च 6.1.114 इति उकारः]
→ अहोरुप [आद्गुणः 6.1.87 इति गुणैकादेशः]
गतम् (अहन् + सुँ), रात्रिः एषा
→ गतम् (अहन् + ०), रात्रिः एषा [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् भवति ।]
→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् ।]
→ गतम् अह उ + रात्रिः एषा [हशि च 6.1.114 इति उत्वम्]
→ गतम् अहोरात्रिः एषा [आद्गुणः 6.1.87 इति गुणैकादेशः]
अहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —
अहः च रात्रिः च एतयोः समाहारः [चार्थे द्वन्द्वः 2.2.8 इति द्वन्द्वसमासः]
→ अहन् + रात्रि + अच् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् । अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः 5.4.87 इति समासान्तः अच्-प्रत्ययः]
→ अहन् + रात् र् + अ [यस्येति च 6.4.148 इति इकारलोपः]
→ अहरुँ + रात्र [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् । अत्र <ऽएकदेशविकृतमनन्यवत्ऽ> इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]
→ अहउ + रात्र [हशि च 6.1.114 इति उकारः]
→ अहो + रात्र [आद्गुणः 6.1.87 इति गुणैकादेशः]
→ अहोरात्र
अह्नः रथन्तरम् [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]
→ अहन् + रथन्तर [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रथन्तर [सुब्लुकि रोऽसुपि 8.2.69 इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रथन्तर [हशि च 6.1.114 इति उकारः]
→ अहोरथन्तर [आद्गुणः 6.1.87 इति गुणैकादेशः]
केचन वैयाकरणाः अत्र
भोजस्य सरस्वतिकण्ठाभरणम् इत्याख्ये व्याकरणे इदम् सूत्रम् लुक्यरेफे रः (सरस्वतिकण्ठाभरणम्, 7.3.119) इति भिन्नरूपेण प्रतिपादितम् अस्ति । एवमेव चन्द्रगोमिनः चान्द्रव्याकरणे अपि इदं सूत्रम् लुक्यरि रः (चान्द्रव्याकरणम् 6.3.100) इति स्वरूपे वर्तते । उभयत्रापि
index: 8.2.69 sutra: रोऽसुपि
रोऽसुपि - रोऽसुपि । रः-असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । 'अह' न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, 'अहोरात्र' इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि 'र्वोरुपधाया' इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।
index: 8.2.69 sutra: रोऽसुपि
पूर्वस्यायमपवादः । रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा'न लुमताङ्गस्य' इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥