अम्नरूधरवरित्युभयथा छन्दसि

8-2-70 अम्नः ऊधरवर् इति उभयथा छन्दसि पदस्य पूर्वत्र असिद्धम् रुः रः

Kashika

Up

index: 8.2.70 sutra: अम्नरूधरवरित्युभयथा छन्दसि


अम्नसूधसवसित्येतेषां छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा। अम्नस् अम्न एव, अम्नरेव। ऊधस् ऊध एव, ऊधरेव। अवस् अवः एव, अवेरेव। यदा रुत्वं तदा भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारः। छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम्। प्रचेता राजन्, प्रचेतो राजन्। अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यम्। अहर्पतिः, अहः पतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थमत्र पक्षे रेफस्य एव रेफो विधीयते।

Siddhanta Kaumudi

Up

index: 8.2.70 sutra: अम्नरूधरवरित्युभयथा छन्दसि


रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ।

Padamanjari

Up

index: 8.2.70 sutra: अम्नरूधरवरित्युभयथा छन्दसि


नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्ययमारम्भः । अम्नस्शब्द ईषदर्थे, अम्नरस्तमित इति यथा । अवःउरक्षणम् । प्रचेता राजन्निति । सकारस्य रेफः, तस्य रो रिऽ इति लोपः,'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ इति दीर्घः । अहरादीनामित्यादि । उभयत्राप्यादिशब्दः प्रकारे । इदमपि च्छन्दसि भाषायां च ॥