6-1-74 आङ्माङोः च तुक् संहितायाम् छे
index: 6.1.74 sutra: आङ्माङोश्च
आङ्-माङोः छे तुक् संहितायाम्
index: 6.1.74 sutra: आङ्माङोश्च
आङ्-इत्यस्य माङ्-इत्यस्य च छकारे परे संहितायाम् तुगागमः भवति ।
index: 6.1.74 sutra: आङ्माङोश्च
The words आङ् and माङ् get a तुक्-आगम when followed by a छकार, in the context of संहिता.
index: 6.1.74 sutra: आङ्माङोश्च
तुकिति अनुवर्तते, छे इति च। आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङश्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति। पदान्ताद् वा 6.1.76 इति विकल्पे प्राप्ते नित्यं तुगागमो भवति। ईषदर्थे ईषच्छाया आच्छाया। क्रियायोगे आच्छादयति। मर्यादाभिविध्योः आ च्छायायाः आच्चायम्। माङः खल्वपि मा च्छैत्सीत्। मा च्छिदत्। ङिद्विशिष्टग्रहणं किम्? आछाया, आच्छाया। प्रमाछन्दः, प्रमाच्छन्दः।
index: 6.1.74 sutra: आङ्माङोश्च
एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे <{SK149}>ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥
index: 6.1.74 sutra: आङ्माङोश्च
'आङ्' तथा 'माङ्' इत्येतौ द्वौ निपातसंज्ञकौ शब्दौ । एतयोः द्वयोः अपि शब्दयोः छकारे परे संहितायाम् तुगागमः भवति । क्रमेण विवरणम् एतादृशम् —
1) 'ईषद्' (किञ्चित्) अस्मिन् अर्थे — आ + छाया = आच्छाया ।
2) 'मर्यादा' (boundary that is not included) — आ + छत्रम् = आच्छत्रम् ।
3) 'अभिविधिः' (boundary that is included) अस्मिन् अर्थे अस्मिन् अर्थे — आ + छदिः = आच्छदिः ।
4) 'उपसर्गः' अस्मिन् अर्थे — आ + छादयति = आच्छादयति ।
यत्र आङ्-शब्दः उपसर्गार्थे प्रयुज्यते, तत्र संहितैकपदे नित्या, नित्या धातूपसर्गयोः इति वचनम् अनुसृत्य संहिता नित्या अस्ति, अतः तुगागमः अपि नित्यः एव ज्ञातव्यः। अन्येषु त्रिषु अर्थेषु तु संहिता विवक्षाम् अपेक्षते, अतः — संहितायां सत्याम् तुगागमसहितम् रूपम् (यथा - आच्छाया), तथा च संहितां विना तुगागमरहितम् रूपम् (यथा - आ छाया) — इति उभयथा प्रयोगः सम्भवति ।
'आङ्' तथा 'माङ्' एतौ द्वौ निपातसंज्ञकौ स्तः, अतः स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन अव्ययसंज्ञायाम् प्राप्तायाम्, एतेषाम् पदत्वम् अपि सिद्ध्यति । अस्यां स्थितौ छकारे परे संहितायाम् पदान्ताद्वा 6.1.76 इति सूत्रेण विकल्पेन तुगागमः सम्भवति । एतादृशं विकल्पं बाधित्वा नित्यं तुगागमविधानार्थम् प्रकृतसूत्रम् निर्मितम् अस्ति ।
index: 6.1.74 sutra: आङ्माङोश्च
आङ्माङोश्च - आङ्भाङोश्च । छे तुगित्यनुवर्तते । तदाह-एतयोरिति । आङ्भाङोरित्यर्थः । ननु दीर्घादित्येव सिद्धे किमर्थमिदमित्यत आह-विकल्पापवाद इति । आच्छादयति । माच्छिददिति । तुकि पूर्ववत्प्रक्रिया । दीर्घात् । छे तुगित्यनुवर्तते ।
index: 6.1.74 sutra: आङ्माङोश्च
आङ्भाडोर्ङिद्विश्ष्टयोरुपादाने प्रयोजनमाहः -आङे ङ्तीति। अर्थविशेषसम्पादनार्थं ङिद्विशिष्टयोरुपादानमित्यर्थः। आच्छायाया इति। ठाङ् मर्यादावचनेऽ इति कर्मप्रवचनीयसंज्ञा,'पञ्चम्यपाङ्परिभिः' इति पञ्चमी। आच्छायमिति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। माच्छिददिति। ठिरितो वाऽ इत्यङ्। आछाया, आच्छायेति। स्मरणे चात्राकारः,'वाक्यस्मरणयोरैङ्त्' । प्रमेति। प्रमूर्वान्माङ्ः ठातश्चोपसर्गेऽ इत्यङ्, अत्र धातोर्ङ्त्वेऽइपि टाबन्तो न ङ्त्,'गामादाग्रिहणेष्वविशेषः' इति लाक्षणीकस्याप्यस्य ग्रहणस्य प्रसङ्गः। अत्रोभयत्रापि'पदान्ताद्वा' इति विकल्प एव भवति ॥