पदान्ताद्वा

6-1-76 पदान्तात् वा तुक् संहितायाम् छे

Sampurna sutra

Up

index: 6.1.76 sutra: पदान्ताद्वा


दीर्घात् पदान्तात् संहितायाम् वा तुगागमः

Neelesh Sanskrit Brief

Up

index: 6.1.76 sutra: पदान्ताद्वा


पदान्ते विद्यमानस्य दीर्घ-स्वरस्य छकारे परे संहितायाम् विकल्पेन तुगागमः भवति ।

Neelesh English Brief

Up

index: 6.1.76 sutra: पदान्ताद्वा


A दीर्घ स्वर at end of a पद gets optional तुक्-आगमः when followed by a छकार, in the context of संहिता.

Kashika

Up

index: 6.1.76 sutra: पदान्ताद्वा


दीर्घात् छे तुकिति वर्तते। पदान्ताद् दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया, कुटीछाया। कुवलीच्छाया, कुवलीछाया। विश्वजनादीनां छदसि वा तुगागमो भवतीति वक्तव्यम्। विश्वजनच्छत्रम्, विश्वजनछत्रम्। नच्छायां करवोऽपरम्। न छायां करवोऽपरम्।

Siddhanta Kaumudi

Up

index: 6.1.76 sutra: पदान्ताद्वा


दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥। इति हल्सन्धिप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 6.1.76 sutra: पदान्ताद्वा


दीर्घात्पदान्ताच्छे तुग् वा । लक्ष्मीच्छाया, लक्ष्मीछाया ॥ विसर्जनीयस्य सः <{LSK96}> - खरि । विष्णुस्त्राता ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.76 sutra: पदान्ताद्वा


पदान्ते विद्यमानात् दीर्घस्वरात् परः संहितायाम् छकारः विद्यते चेत् तस्य दीर्घस्वरस्य विकल्पेन तुक्-आगमः भवति । अयम् कित्-आगमः, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । उदाहरणम् इदम् —

लक्ष्म्याः छाया [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः]

→ लक्ष्मी छाया [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]

→ लक्ष्मीत् छाया [पदान्ताद्वा 6.1.76 इति वैकल्पिकः तुगागमः]

→ लक्ष्मीद् छाया [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ लक्ष्मीज् छाया [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम् ]

→ लक्ष्मीच् छाया [खरि च 8.4.55 इति चर्त्वम् । अग्रे चोः कुः 8.2.30 इति कुत्वम् असिद्धत्वात् न प्रवर्तते ।]

→ लक्ष्मीच्छाया


पक्षे तुगागमं विना 'लक्ष्मीछाया' इत्यपि सिद्ध्यति ।

इतोऽपि कानिचन उदाहरणानि -

1) प्रिया छात्रा → प्रियाच्छात्रा, प्रियाछात्रा । अत्र समासस्य अभावे वाक्ये विद्यमानां संहितां स्वीकृत्य तुगागमः क्रियते । समासे कृते तु पुंवद्भावे जाते, 'प्रिय' इति स्थिते छे च 6.1.73 इत्यनेन नित्यमेव तुगागमः भवेत् ।

2) सा छिनत्ति → साच्छिनत्ति, सा छिनत्ति ।

3) मालिनी छन्दः →‌ मालिनीच्छन्दः, मालिनीछन्दः ।

वार्त्तिकम् — <! विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्तव्यम्।!>

'विश्वजन' तथा केषाञ्चन अन्येषां शब्दानां विषये वेदेषु अयं तुगागमः विकल्पेन भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - 'विश्वजनछत्रम्' , 'नछाया' इति तुगागमरहितप्रयोगाः अपि वेदेषु दृश्यन्ते । एतेषाम् साधुत्वज्ञापनार्थम् इदं वार्त्तिकम् निर्मितम् अस्ति ।

बाध्यबाधकभावः

वस्तुतः दीर्घस्वरस्य विषये दीर्घात् 6.1.75 इत्येनेन नित्यम् तुगागमः उच्यते । परन्तु अयं दीर्घस्वरः यदि पदान्ते विद्यते, तर्हि तं सूत्रं बाधित्वा प्रकृतसूत्रेण विकल्पेन एव तुगागमः विधीयते । अतएव अस्मिन् सूत्रे 'पदान्तात्' तथा 'वा' इति द्वौ शब्दौ प्रयुक्तौ स्तः ।

सूत्ररचना

अस्मिन् सूत्रे स्थानिवाचकम् षष्ठ्यन्तं पदम् नास्ति । दीर्घात् तथा पदान्तात् इति द्वे पञ्चम्यन्ते पदे, तथा च छे इति सप्तम्यन्तपदम् - इत्येव अत्र उपस्थितानि सन्ति । अस्याम् स्थितौ वस्तुतः <ऽ उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनया परिभाषया सप्तम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणं भवेत् । परन्तु अत्र तथा न इष्यते । अत्र पञ्चम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणम् कृत्वा तस्य तुगागमः क्रियते चेदेव इष्टरूपं सिद्ध्यति । अतः अत्र दीर्घात् तथा पदान्तात् इत्येव पदे षष्ठ्या विपरिणमय्य तयोः स्थानिरूपेण ग्रहणं भवति ।

Padamanjari

Up

index: 6.1.76 sutra: पदान्ताद्वा


प्रकृतेन दीर्घण पदविशेषणादेव तदन्तविधौ सिद्धेऽन्तग्रहणम्पदान्तविधिरयं तुग् यथा स्यात्, पदविधिर्मा भूदिति। तेन समर्थपरिभाषानुपस्थानात् -तिष्ठतु कुमारीच्छत्रं हर देवदतस्येत्यत्रापि विकल्पो भवति ॥