अनुदात्तं पदमेकवर्जम्

6-1-158 अनुदात्तं पदम् एकवर्जम् संहितायाम्

Sampurna sutra

Up

index: 6.1.158 sutra: अनुदात्तं पदमेकवर्जम्


अनुदात्तम् पदम् एकवर्जम्

Neelesh Sanskrit Brief

Up

index: 6.1.158 sutra: अनुदात्तं पदमेकवर्जम्


पदम् एकवर्जमनुदात्तम् भवति ।

Kashika

Up

index: 6.1.158 sutra: अनुदात्तं पदमेकवर्जम्


परिभाषा इयम् स्वरविधिविषया। यत्र अन्यः स्वरः उदात्तः स्वरितो वा विधीयते, तत्र अनुदात्तं पदम् एकं वर्जयित्वा भवति इत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कमनुदात्तम्। कः पुनरेको वर्ज्यते? यस्य असौ स्वरो विधीयते। वक्ष्यति धातोः 6.1.162 अन्तः उदात्तो भवति। गोपायति। धूपायति। धातोरन्त्यमचं वर्जयित्वा परिशिष्टमनुदात्तं भवति। धातुस्वरं श्नाश्वरो बाधते। लुनाति। पुनाति। श्नाश्वरं तस्स्वरः। लुनीतः। पुनीतः। तस्स्वरमांस्वरः। लुनीतस्तराम्। पुनीतस्तराम्। आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च। पृथक्ष्वरनिवृत्त्यर्थम् एकवर्जं पदस्वरः। आगमस्य चतुरनडुहोरामुदात्तः 7.1.98। चत्वारः। अनड्वाहः। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य अस्थनि, दधनि इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः गोपायति। धूपायति। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य कर्तव्यम्। हर्तव्यम्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर्व्यावस्था सतिशिष्टेन च। यो हि यस्मिन् सति शिष्यते स तस्य बाधको भवति। तथा हि गोपायति इत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेन एव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। कार्ष्णोत्तरासङ्गपुत्रः इत्यत्र च समासस्वरापवादो बहुव्रिहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन वाध्यते। विकरणस्वरस् तु सतिशिष्टोऽपि सार्वधातुकस्वरं न बाधते। लुनीतः इति तस एव स्वरो भवति। विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्। अतिस्रः इत्यत्र तिसृभ्यो जसः 6.1.166 इति सतिशिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते। विभक्तिनिमित्तस्वराच् च नञ्स्वरो बलीयानिति वक्तव्यम्। अचत्वारः, अनन्ड्वाहः इति। यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तनप्रस्वरेण बाद्यते। पदग्रहणं किम्? देवदत्त गामभ्याज शुक्लाम् इति वाक्ये हि प्रतिपदं स्वरःपृथग् भवति। परिमाणार्थं च इदं पदग्रहणम् पदाधिकारस्य निवृत्तिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालेम् एव शिष्टस्य अनुदात्तत्वं भवति। तथा च कुवल्या विकारः कौवलम् इत्यत्र अनुदात्तादिलक्षणोऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्च अनुदात्तादिलक्षणस्य अञो बाधनर्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दौ आद्युदात्तौ।

Siddhanta Kaumudi

Up

index: 6.1.158 sutra: अनुदात्तं पदमेकवर्जम्


॥ अथ स्वरप्रकरणम् ॥

परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः - <{SK2304}> इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ।<!सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् !> (वार्तिकम्) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ।

Neelesh Sanskrit Detailed

Up

index: 6.1.158 sutra: अनुदात्तं पदमेकवर्जम्


इदम् परिभाषासूत्रम् स्वरनिर्णयस्य प्रमुखम् विधिम् पाठयति । पदे यदि कश्चन स्वरः स्वरितः / उदात्तः वा विधीयते, तर्हि तं स्वरं वहाय पदे विद्यमानाः अन्ये स्वराः अनुदात्ताः भवन्ति, इति अस्य सूत्रस्य आशयः ।

उदाहरणात् पूर्वम् बिन्दुत्रयम् स्मर्तव्यम् -

  1. शब्दे यदि द्वौ वा अधिकाः स्वराः उदात्ता / स्वरिताः विद्यन्ते, तर्हि तत्र कस्य स्वरस्य उदात्तत्वम् / स्वरितत्वम् बलवत्तममस्ति अस्मिन् विषये एकः सामान्यः नियमः उक्तः अस्ति - यः स्वरः प्रक्रियायाम् अन्ते उदात्तत्वं / स्वरितत्वं प्राप्नोति, तस्य उदात्तत्वं / स्वरितत्वं तादृशमेव संस्थाप्य अन्ये उदात्त/स्वरितस्वराः वर्तमान-परिभाषया अनुदात्ताः भवन्ति । अयमेव विधिः 'सतिशिष्टस्वरस्य नियमः' नाम्ना ज्ञायते (यस्य उदात्तत्वम् / स्वरितत्वमवशिष्यते, सः शिष्टस्वरः अस्तीति नाम । तस्य निर्धारणम् येन विधिना क्रियते, सः सतिशिष्टस्वरविधिः - इति आशयः)।

  2. सतिशिष्टस्वरस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम्!> । इत्युक्ते, विकरणप्रत्ययः यद्यपि प्रक्रियायाः अन्ते विधीयते, तथापि सः सतिशिष्टनियमेन बलवान् न भवति - इति ।अस्य वार्त्तिकस्य प्रयोगः अधः द्वितीये उदाहरणे कृतः अस्ति ।

  3. त्रिपाद्याम् उदात्तादनुदात्तस्य स्वरितः 8.4.66 इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण उदात्तस्वरात् परः विद्यमानः अनुदात्तस्वरः स्वरितः जायते । अयं स्वरितस्वरः उदात्तस्वरस्य आश्रयेण जायते, अतः अतम् 'आश्रितः स्वरः' अस्ति इत्युच्यते । तथा च, इदम् सूत्रम् प्रक्रियायाः अन्ते प्रयुज्यते, अस्य कार्यम् च वर्तमानसूत्रार्थमसिद्धमस्ति, अतः अस्य सूत्रस्य प्रयोगात् अनन्तरम् पुनः वर्तमानपरिभाषा न प्रसज्यते ।

उदाहरणद्वयं पश्यामः -

  1. 'गोपाय' इति भ्वादिगणस्य धातुः । गुप्-धातोः 'आय' इति सनादिप्रत्ययं कृत्वा अग्रे सनाद्यन्ताः धातवः 3.1.32 इत्यनेन अस्य धातुसंज्ञा भवति । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति 'गोपायति' इति । अस्य रूपस्य प्रक्रिया तथा तस्याम् स्वरसञ्चारः इत्थं भवति -

गुप् [धातोः 6.1.162 इति उकारस्य उदात्तत्वम्]

→ गुप् + आय [गुपूधूपविच्छिपणिपनिभ्य आयः 3.1.28 इति 'आय' इति सनादिप्रत्ययः । आद्युदात्तश्च 3.1.3 इत्यनेन अस्य प्रत्ययस्य आदिस्वरः उदात्तः भवति । यकारोत्तरः अकारः तु औत्सर्गिकतया उदात्तः अस्ति ।]

→ गोप् + आय [पुगन्तलघूपधस्य च 7.3.86 इति उपधास्वरस्य गुणादेशः]

→ गोपाय [वर्णमेलनम् । अग्रे सनाद्यन्ताः धातवः 3.1.32 इत्यनेन 'गोपाय' इत्यस्य धातुसंज्ञा, अतः यकारोत्तरः अकारः धातोः 6.1.162 इति उदात्तः जायते ।]

→ गोपाय + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ गोपाय + ति॒प् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि 3.4.78 इति तिप्-प्रत्ययः । अनुदात्तौ सुप्पितौ 3.1.4 इति तकारोत्तरः इकारः अनुदात्तः भवति ।]

→ गोपाय + श॒प् + ति॒प् [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः । अनुदात्तौ सुप्पितौ 3.1.4 इति शकारोत्तरः अकारः अनुदात्तः भवति ।]

→ गोपाय + अ॒ + ति॒ [इत्संज्ञालोपः]

→ गोपाय + ति॒ [ यकारोत्तर-अकारः तथा विकरणप्रत्ययस्य अकारः - द्वयोः अतो गुणे 6.1.97 इति एकः पररूपः एकादेशः अकारः ।एकादेश उदात्तेनोदात्तः 8.2.5 इति सः उदात्तः जायते। ]

→ गोपायति॒ [सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ।]

→ गो॒पा॒यति॒ ['गोपायति॒' अस्मिन् पदे त्रयः उदात्तस्वराः सन्ति, एकः च अनुदात्तः स्वरः अस्ति । अतः अनुदात्तं पदमेकवर्जम् 6.1.158 इत्यनेन एकं उदात्तस्वरं वर्जयित्वा अन्यौ द्वौ स्वरौ अनुदात्तौ जायेते । अत्र त्रिषु स्वरेषु यकारोत्तरः अकारः सतिशिष्टनियमेन बलवत्तममस्ति, अतः तं विहाय अन्यौ स्वरौ अनुदात्तौ भवतः ।]

→ गो॒पा॒यति॑ [ उदात्तादनुदात्तस्य स्वरितः 8.4.66 इति तकारोत्तरः इकारः आश्रित-स्वरितत्वं प्राप्नोति ।]

एतादृशं गुप्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'गो॒पा॒यति॑' इति जायते ।

  1. 'ज्ञा' इति क्र्यादिगणस्य धातुः । अस्य धातोः परस्मैपदस्य लट्लकारस्य द्विवचनस्य रूपम् 'जानीतः' इति भवति । अस्य रूपस्य सिद्धिः तथा अस्यां स्वरसञ्चारः इत्थम् भवति -

ज्ञा॑ [क्र्यादिगणस्य धातुः । धातौ विद्यमानः आकारः मूलरूपेण स्वरितः अस्ति, येन धातुः उभयपदं स्वीकरोति ।]

→ ज्ञा [धातौ विद्यमानः आकारः प्रक्रियायाः आरम्भे धातोः 6.1.162 इत्यनेन उदात्तः जायते ।]

→ ज्ञा + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ज्ञा + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् तिप्तस्.. 3.4.78 इति 'तस्' प्रत्ययः । तकारोत्तरः आकारः आद्युदात्तश्च 3.1.3 इति उदात्तः भवति ।]

→ ज्ञा + श्ना + तस् [क्र्यादिभ्यः श्ना 3.1.81 इति श्ना विकरणप्रत्ययः । अस्य आकारः आद्युदात्तश्च 3.1.3 इति उदात्तः भवति ।]

→ जा + ना + तस् [ज्ञाजनोर्जा 7.3.79 इति शित्-प्रत्यये परे 'ज्ञा' इत्यस्य 'जा' आदेशः भवति ।]

→ जा + नी + तस् [ई हल्यघोः 6.4.133 इति विकरणस्य आकारस्य ईकारः]

→ जानीतस् [सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा]

→ जा॒नी॒तस् [अत्र वस्तुतः श्ना-प्रत्ययस्य आकारः प्रक्रियायामन्ते उदात्तत्वं स्वीकरोति । अतः सतिशिष्टनियमेन तस्यैव उदात्तत्वं विधीयेत, अन्ये स्वराः अनुदात्ताः भवेयुः । परन्तु अयम् विकरणस्वरः अस्ति, अतः <!सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम्!> अनेन वार्त्तिकेन अस्य उदात्तत्वं बलवान् न भवति, अतः तं बाधित्वा प्रक्रियायाम् तस्मात् पूर्वसोपाने उदात्तत्वं येन प्राप्तम्, सः 'तस्' प्रत्ययस्य स्वरः उदात्तत्वं हरते, अन्ये स्वराः च अनुदात्ताः भवन्ति ।]

→ जा॒नी॒तः [ससजुषो रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.14 इति विसर्गः]

एतादृशं ज्ञा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् 'जा॒नी॒तः' इति भवति ।