एकादेश उदात्तेनोदात्तः

8-2-5 एकादेशः उदात्तेन उदात्तः पदस्य पूर्वत्र असिद्धम् अनुदात्तस्य

Kashika

Up

index: 8.2.5 sutra: एकादेश उदात्तेनोदात्तः


उदातेन सह अनुदात्तस्य य एकादेशः स उदात्तो भवति। अनुदात्तस्य इति वर्तते। अग्नी। वायू। वृक्षैः। प्लक्षै। उदात्तेन इति किम्? पचन्ति। यजन्ति। लसार्वधातुकानुदात्तत्वे कृते द्वयोरनुदात्तयोः अयम् एकादेशः, पररूपे कर्तव्ये स्वरितस्य असिद्धत्वात्।

Siddhanta Kaumudi

Up

index: 8.2.5 sutra: एकादेश उदात्तेनोदात्तः


उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ।

Padamanjari

Up

index: 8.2.5 sutra: एकादेश उदात्तेनोदात्तः


ठनुदातस्यऽ इति वर्तते । अग्न्यादिशब्दाः प्रातिपदिकस्वरेणान्तोदाताः, विभक्तिरनुदाता । पचन्तीति । अत्र शबकारस्य यत्स्वरितत्वम् ठुदातादनुदातस्य स्वरितःऽ इति, तस्यासिद्धत्वाद् द्वयोरनुदातयोरेकादेशः ॥