यद्तदेतेभ्यः परिमाणे वतुप्

5-2-39 यत्तदेतेभ्यः परिमाणे वतुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


'तत् अस्य' (इति) परिमाणे यत्-तत्-एतेभ्यः वतुँप्

Neelesh Sanskrit Brief

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


'परिमाण' इत्यस्य विशेषणरूपेण प्रयुक्ताः ये 'यत्', 'तत्', 'एतद्' शब्दाः, तेभ्यः प्रथमासमर्थेभ्यः 'अस्य' इत्यस्मिन् अर्थे 'वतुप्' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


तदस्य इत्येव। यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्यः अस्य इति षष्ठ्यर्थे वतुप् प्रत्ययो भवति। यत् परिमाणमस्य यावान्। तावान्। एतावान्। प्रमाणग्रहणेऽनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्। डावतावर्थवैशेष्यान् निर्देशः पृथगुच्यते। मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः। वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम्। न त्वा वां अन्यो दिव्यो न पीर्थिवो अ जातो न जनिस्यते। त्वावतः पुरूवसो यज्ञं विप्रस्य मावतः। त्वत्सदृशस्य, मत्सदृशस्य इत्यर्थः।

Siddhanta Kaumudi

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


'यत्', 'तत्' तथा 'एतत्' एतानि सर्वनामशब्दानि यत्र 'परिमाण' (= amount, quantity, magnitude) शब्दस्य 'उपाधिरूपेण' (विशेषणरूपेण) प्रयुज्यन्ते, तत्र तेभ्यः 'अस्य' अस्मिन् अर्थे वतुँप् प्रत्ययः भवति । यथा -

1) यत् परिमाणमस्य = यत् + वत् → यावत् । (till as much - इति सामान्यः अर्थः) ।

2) तत् परिमाणमस्य = तत् + वत् → तावत् । (till that much - इति सामान्यः अर्थः) ।

3) एतत् परिमाणमस्य = एतत् + वत् → एतावत् । (till this much - इति सामान्यः अर्थः) ।

'यावत्' शब्दस्य निर्माणप्रक्रिया इयम् -

यत् + वतुँप्

→ यत् + वत् [पकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । उँकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः]

→ या + वत् [आ सर्वनाम्नः 6.3.91 इत्यनेन वतुँप् प्रत्यये परे सर्वनामसंज्ञकशब्दस्य आकारादेशः । अलोऽन्त्यस्य 1.1.52 इति अन्त्यादेशः]

→ यावत्

एवमेव तावत्, एतावत् एतौ शब्दौ सिद्ध्यतः ।

विशेषः -

  1. 'यावत्', 'तावत्' , 'एतावत्' एतेषां रूपाणि त्रिषु लिङ्गेषु भवन्ति -

अ) पुँल्लिगे - अस्य रूपाणि 'भवत्' शब्दवत् भवन्ति । यथा - 'यावान् , यावन्तौ, यावन्तः, यावन्तम्, यावन्तौ, यावतः' एतादृशम् भवन्ति । प्रथमैकवचनस्य प्रक्रिया इयम् -

यावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ यावात् + सुँ [अत्वसन्तस्य चाधातोः 6.4.14 इति उपधादीर्घः]

→ यावान् त् + सुँ [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]

→ यावान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

→ यावान् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

आ) स्त्रीलिङ्गे - 'यावत्' शब्दः स्त्रीत्वे विवक्षिते उगितश्च 4.1.6 इत्यनेन ङीप्-प्रत्ययः भवति, येन 'यावती' इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - यावती यावत्यौ यावत्यः, यावतीम्, यावत्यौ, यावती ।

(इ) नपुंसकलिङ्गे - 'जगत्' शब्दवत् अस्य रूपाणि भवन्ति । यथा - यावत्, यावती, यावन्ति । अत्र जस्-शस्-प्रत्यययोः परयोः यद्यपि उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इत्यनेन नुमागमः भवितुमर्हति, तथापि तद् बाधित्वा विप्रतिषेधेन नपुंसकस्य झलचः 7.1.72 इत्यनेन पुनः नुमागमः एव विधीयते ।

  1. चादयोऽसत्वे 1.4.57 इत्यत्र निर्दिष्टे चादिगणे 'यावत्' तथा 'तावत्' एतौ शब्दौ पाठितौ स्तः । एतौ द्वौ अव्ययसंज्ञकौ शब्दौ वतुँप्-प्रत्ययान्तौ / तद्धितान्तौ न, एतयोः च वर्तमानसूत्रेण निर्देशः न क्रियते । The words यावत् and तावत् specified in the चादिगण are completely different than the words presented in this sutra. यथा - 'अहम् शालाम् यावत् गच्छामि' अस्मिन् वाक्ये अव्ययसंज्ञकस्य 'यावत्' शब्दस्य प्रयोगः क्रियते, न हि वतुँप्-प्रत्ययान्तस्य यावत्-शब्दस्य ।

वाक्येषु प्रयोगः -

1) त्वम् यावान् उन्नतः असि, तावान् अहमपि उन्नतः अस्मि । I am as tall as you are.

2) अस्य महिमा एतावान् । His greatness is this much.

3) यावती विद्या भवता ज्ञेया, तावती मया पूर्वमेव पाठिता । Whatever is appropriate for you to learn, I have already taught you that much.

4) सः सर्पः त्रिंशत् पादम् यावत् लम्बमानः अस्ति । That snake is thirty feet long.

विशेषः - वस्तुतः अस्मिन् सूत्रे प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यस्मात् 'प्रमाण'शब्दस्य अनुवृत्तिः भवितुमर्हति । तथाप्यत्र सा अनुवृत्तिः न स्वीक्रियते, अपितु 'परिमाण' इत्यस्य विशिष्टरूपेण निर्देशः कृतः अस्ति । अतः 'कः भेदः प्रमाण-परिमाणयोः?' इति प्रश्नः अत्र उद्भवति । सामान्यतः तु द्वयोः शब्दयोः अर्थः समानः एव । परन्तु सूक्ष्मरूपेण चिन्तयामश्चेत् अस्य उत्तरार्थम् भाष्यकारः अस्मिन् विषये एकम् श्लोकवार्त्तिकम् पाठयति -

'ऊर्ध्वमानं किल उन्मानम्, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, सङ्ख्या भिन्ना तु सर्वतः' ।

अस्य अर्थः अयम् - ऊर्ध्वदिशि गृहीत्वा मापनम् येन क्रियते तत् 'उन्मान' नाम्ना ज्ञायते । (उन्मान is the unit of measurement of weight. The reference here is that the weighing balance is held vertically for measuring the weight.) । आयामस्य मापनं येन भवति तत् प्रमाणम् । (प्रमाण is used for measuring distance / height / depth etc) । 'परिमाण' अयम् शब्द तु सर्वेषाम् मापनानाम् विषये प्रयुज्यते, अतः तेन उन्मान-प्रमाणयोः अपि ग्रहणं भवति । The word परिमाण is used as a general term of measurement, which includes उन्मान as well as प्रमाण ।

अत्र किञ्चन वार्त्तिकम् ज्ञातव्यम् - <! वतुँप्-प्रकरणे युष्मद्-अस्मद्भ्याम् छन्दसि सादृश्ये उपसङ्ख्यानम् !> । इत्युक्ते, 'युष्मद्' तथा 'अस्मद्' शब्दाभ्याम् 'सादृश्यम्' अस्मिन् अर्थे वेदेषु वतुँप्-प्रत्ययः कृतः दृश्यते । यथा -

अ) ऋग्वेदे 7.32.23 - 'न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ' ।

अत्र 'त्वावान्' अयम् शब्दः 'युष्मद् + वतुँप्' इत्यस्य प्रथमैकवचनमस्ति । अत्र वतुँप्-प्रत्ययः 'सदृशः' अस्मिन् अर्थे प्रयुक्तः दृश्यते - 'त्वावान्' इत्युक्ते 'त्वत्-सदृशः' (similar to you) । प्रक्रिया इयम् -

युष्मद् + वतुँप्

→ युष्मद् + वत् [इत्संज्ञालोपः]

→ त्वद् + वत् [प्रत्ययोत्तरपदयोश्च 7.2.98 इति 'युष्म' इत्यस्य 'त्व' इति आदेशः ]

→ त्वा + वत् [आ सर्वनाम्नः 6.3.91 इति आकारादेशः]

→ त्वावत्

अस्य पुंलिङ्गे प्रथमैकवचनस्य रूपम् 'त्वावान्' इति । प्रक्रिया इयम् -

त्वावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ त्वावात् + सुँ [अत्वसन्तस्य चाधातोः 6.4.14 इति उपधादीर्घः]

→ त्वावा न् त् + स् [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]

→ त्वावान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

→ त्वावान् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

आ) ऋग्वेदे 1.142.2 - 'य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑' ।

अत्र 'मावतः' अयं शब्दः 'अस्मद् + वतुँप्' इत्यस्य षष्ठ्येकवचनमस्ति । 'मावत्' इति अत्र प्रातिपदिकम् । 'मावतः' इत्युक्ते मत्सदृशस्य । प्रक्रिया इयम् -

अस्मद् + वतुँप्

→ अस्मद् + वत् [इत्संज्ञालोपः]

→ म + वत् [प्रत्ययोत्तरपदयोश्च 7.2.98 इति 'अस्म' इत्यस्य 'म' इति आदेशः ]

→ मा+ वत् [आ सर्वनाम्नः 6.3.91 इति आकारादेशः]

→ मावत्

→ मावत् + ङस् [षष्ठ्येकवचनस्य विवक्षायाम् ङस्-प्रत्ययः]

→ मावत् + अस् [इत्संज्ञालोपः]

→ मावतः [ससजुषो रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

स्मर्तव्यम् -

  1. 'वतुँप्-प्रत्ययान्तशब्दाः बहुगणवतुडति सङ्ख्या 1.1.23 इत्यनेन 'सङ्ख्या' संज्ञां प्राप्नुवन्ति । अतः 'यावत्, तावत्, एतावत्' एतेषामपि 'सङ्ख्या'संज्ञा भवति ।

  2. वर्तमानसूत्रेण उक्तः 'वतुँप्' प्रत्ययः , तथा च तेन तुल्यं क्रिया चेद्वतिः 5.1.115 इत्येतेन उक्तः 'वति'-प्रत्ययः - द्वयोः अपि दृश्यरूपम् 'वत्' इति समानमेव विद्यते । परन्तु द्वावपि प्रत्ययौ, तयोः अर्थौ, तयोः उदाहरणानि च सम्पूर्णरूपेण भिन्नानि सन्तीति स्मर्तव्यम् ।

Balamanorama

Up

index: 5.2.39 sutra: यद्तदेतेभ्यः परिमाणे वतुप्


यद्तदेतेभ्यः परिमाणे वतुप् - यत्तदेतेभ्यः । तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दाद्वतुप् । उपावितौ । 'आ सर्वनाम्नः' इत्यात्त्वम्, सुः,उगिदचामि॑ति नुम्,अत्वसन्तस्ये॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् ।