पुरुषहस्तिभ्यामण् च

5-2-38 पुरुषहस्तिभ्याम् अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य प्रमाणे द्वयसज्दघ्नञ्मात्रचः

Sampurna sutra

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


'तत् अस्य' (इति) प्रमाणे पुरुषहस्तिभ्यां द्वयसच्-दघ्नच्-मात्रच्-अण् च ।

Neelesh Sanskrit Brief

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


'प्रमाणम्' इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात्'पुरुष' शब्दात् तथा 'हस्तिन्' शब्दात् 'अस्य' इत्यस्मिन् अर्थे 'द्वयसच्', 'दघ्नच्' 'मात्रच्' , तथा 'अण्' प्रत्ययाः भवन्ति ।

Kashika

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


तदस्य इत्येव, प्रमाणे इति च। पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणोपाधिकाभ्यामस्य इति षष्ठ्यार्थे अण् प्रत्ययो भवति, चकाराद् द्वयसजादयः। पुरुषः प्रमाणमस्य पौरुषम्, पुरुषद्वयसम्, पुरुषदध्नम्, पुरुषमात्रम्। हास्तिनम्, हस्तिद्वयसम्, हस्तिदघ्नम्, हस्तिमात्रम्। द्विगोर्नित्यं लुक्। द्विपुरुषमुदकम्। त्रिपुरुषमुदकम्। द्विहस्ति। त्रिहस्ति। द्विपुरुषी। त्रिपुरुषी। द्विहस्तिनि। त्रिहसिनी।

Siddhanta Kaumudi

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


पुरूषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


'प्रमाणम्' इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात् 'अस्य' अस्मिन् अर्थे प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यनेन औत्सर्गिकरूपेण 'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययाः भवन्ति । 'पुरुष' तथा 'हस्तिन्' एताभ्याम् शब्दाभ्यामस्मिन्नेव अर्थे वर्तमानसूत्रेण अण्-प्रत्ययः अपि विधीयते । यथा -

  1. पुरुषः प्रमाणमस्य सः पुरुषद्वयसः पुरुषदघ्नः पुरुषमात्रः पौरुषः वा स्तम्भः ।

  2. हस्ति प्रमाणमस्य तत् हस्तिद्वयसम् हस्तिदघ्नम् हस्तिमात्रम् हास्तिनम् वा उदकम्।

विशेषः - 'हास्तिन' शब्दस्य प्रक्रिया इयम् -

हस्तिन् + अण्

→ हास्तिन् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ हास्तिन [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते इनण्यनपत्ये 6.4.164 इति प्रकृतिभावः ।]

स्मर्तव्यम् - 'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - पुरुषद्वयी नदी , पुरुषदघ्नी नदी, पुरुषमात्री नदी ।

अत्र काशिकाकारः <!द्विगोर्नित्यं लुक्!> इति किञ्चन वार्त्तिकम् पाठयति । अस्य अर्थः अयम् - प्रमाणरूपेण प्रयुज्यमानः यः द्विगुसमासेन निर्मितः शब्दः, तस्मिन् विद्यमानात् 'पुरुष'शब्दात् तथा 'हस्तिन्'शब्दात् विहितानाम् 'द्वयसच्', 'दघ्नच्', तथा 'मात्रच्' प्रत्ययानाम् नित्यं लुक् भवति । यथा -

अ) द्वौ पुरुषौ प्रमाणमस्य तत् द्विपुरुषमुदकम् ।

आ) द्वौ हस्तिनौ प्रमाणमस्य तत् द्विहस्ति उदकम् ।

इ) द्वौ पुरुषौ प्रमाणमस्य सा द्विपुरुषा द्विपुरुषी वा माला । अत्र पुरुषात् प्रमाणेऽन्यतरस्याम् 4.1.24 इति ङीप्-प्रत्ययः भवति; पक्षे अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः विधीयते ।

ई) द्वौ हस्तिनौ प्रमाणमस्य सा द्विहस्तिनी नौका । अत्र ऋन्नेभ्यो ङीप् 4.1.5 इति ङीप्-प्रत्ययः विधीयते ।

स्मर्तव्यम् -

  1. द्विगुसमासेन निर्मितेभ्यः शब्देभ्यः प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यनेन पूर्वसूत्रेणैव द्वयसच् / दघ्नच् / मात्रच् प्रत्ययाः भवन्ति । यदि एतेषु शब्देषु उत्तरपदम् 'पुरुष' उत 'हस्तिन्' एताभ्याम् किञ्चन विद्यते, तर्हि अस्यां स्थितौ पूर्वसूत्रे विद्यमानेन <!द्विगोर्नित्यम्!> अनेन वार्त्तिकेन लोपः भवितुम् न अर्हति, यतः 'पुरुष' तथा 'हस्तिन्' एतौ 'प्रसिद्धप्रमाणौ' न स्तः । (पूर्वस्मिन् सूत्रे विद्यमानम् <!द्विगोर्नित्यम्!> इति वार्त्तिकम् प्रसिद्ध-प्रमाणस्य विषये एव अस्ति, अन्येषां विषये न । तथा च, तेन केवलं मात्रच्-प्रत्ययस्यैव लुक् क्रियते, त्रयाणामपि प्रत्ययानाम् न) । अतः अत्र अस्य वार्त्तिकस्य पुनः निर्देशः अत्र कृतः अस्ति ।

  2. वर्तमानसूत्रेण विहितः अण्-प्रत्ययः द्विगुसमासस्य विषये भवितुमेव न अर्हति, यतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिः नास्तिऽ> अनया परिभाषया अत्र तदन्तविधिः प्रतिषिध्यते । अतः अनेन वार्त्तिकेन 'अण्' प्रत्ययस्य लुक् नैव उक्तः अस्ति ।

  3. वर्तमानसूत्रेण विहितः अण्-प्रत्ययः द्विगुसमासस्य विषये भवितुमेव न अर्हति, यतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिः नास्तिऽ> अनया परिभाषया अत्र तदन्तविधिः प्रतिषिध्यते । अतः अनेन वार्त्तिकेन 'अण्' प्रत्ययस्य लुक् नैव उक्तः अस्ति ।

  4. अस्मिन् वार्त्तिके 'नित्य' ग्रहणस्य किमपि विशिष्टं प्रयोजनं व्याख्यानेषु न दीयते ।

Balamanorama

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


पुरुषहस्तिभ्यामण् च - पुरुषहस्तिभ्यामण् च । 'उक्तविषये' इति शेषः । चाद्द्वयसजादयस्त्रयः ।

Padamanjari

Up

index: 5.2.38 sutra: पुरुषहस्तिभ्यामण् च


हास्तिनमिति। ठिनण्यनपत्येऽ इति प्रकृतिभावः। द्विगोर्नित्यं लुगिति। नायम्'प्रमाणे लो द्विगोर्नित्यम्' इत्यस्यानुवादः; पुरुषहस्तिनोः शमादिवत्प्रमाणतच्वेनाप्रसिद्धत्वात्। अत एव पुरुषद्वयसमित्यादौ'प्रमाणे लः' इति लुग्न भवति; अन्यथाणो विधानसामर्थ्याल्लुगभावेऽपि द्वयसजादीनां स्यादेव। तस्माद् पूर्वोऽत्र लुग्विधीयते। स च द्वयसजादीनां नाणः, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद् द्विगोरणः प्राप्त्यभावात्। द्विपुरुषीति।'पूरुषात्प्रमाणे' न्यतरस्याम्ऽ इति ङीप् ॥