1-1-23 बहुगणवतुडति सङ्ख्या
index: 1.1.23 sutra: बहुगणवतुडति संख्या
बहु-गण-वतु-डति संख्या
index: 1.1.23 sutra: बहुगणवतुडति संख्या
'बहु' शब्दः, 'गण' शब्दः, 'वतुँप्' प्रत्ययान्तशब्दः, तथा च 'डति' प्रत्ययान्तशब्दः एतेषाम् 'संख्या' इति संज्ञा भवति ।
index: 1.1.23 sutra: बहुगणवतुडति संख्या
The words बहु and गण, and the words ending in the वतुँप् and डति प्रत्यय are known as 'संख्या'.
index: 1.1.23 sutra: बहुगणवतुडति संख्या
बहु, गण, वतु, डति - इत्येते सङ्ख्यासंज्ञा भवन्ति । बहुकृत्वः, बहुधा, बहुकः, बहुशः, गणकृत्वः ; गणधा, गणकः, गणशः ; तावत्कृत्वः, तावद्धा, तावत्कः, तावच्छः ; कतिकृत्वः, कतिधा, कतिकः, कतिशः । बहुगणशब्दयोर्वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव । भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासंज्ञा विधीयते । <!अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम्!> । अर्धपञ्चमशूर्पः - अर्धं पञ्चमं येषाम् इति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः । तद्धितार्थो.. 2.1.51 इति समासः । तत्र दिक्सङ्ख्ये संज्ञायाम् 2.1.50 इत्यनुवृत्तेस्ततः सङ्ख्यापूर्वस्य द्विगुसंज्ञायां 2.1.52 शूर्पादञन्यतरस्याम् 5.1.26 इति अञ् ठञ् च । अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति लुक् । अर्धपञ्चमकः । सङ्ख्याप्रदेशाः सङ्ख्या वंश्येन 2.1.19 इत्येवमादयः ॥
index: 1.1.23 sutra: बहुगणवतुडति संख्या
एते सङ्ख्यासंज्ञाः स्युः ॥
index: 1.1.23 sutra: बहुगणवतुडति संख्या
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'संख्या' इति संज्ञा । 'बहु', 'गण' एतयोः शब्दयोः, 'वतुँप्'प्रत्ययान्तशब्दयोः, तथा च 'डति'प्रत्ययान्तशब्दयोः अनेन सूत्रेण संख्यासंज्ञा भवति ।
'बहु' इत्यस्य शब्दस्य द्वौ अर्थौ भवतः -
अ) बहु = अनेके (Many) । यथा, वृक्षे बहूनि फलानि सन्ति । अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा भवति ।
आ) बहु = विपुरम् (Ample, A lot) । नद्या बहु जलं विद्यते । अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा न भवति ।
'गण' शब्दस्य अपि द्वौ अर्थौ स्तः ।
अ) गण = गणना (count) । यथा, तारकानां गणं न कर्तुं शक्यते । अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा भवति ।
ब) गण = सङ्घः (group) । यथा, संस्कृतस्य छात्राणाम् अयं गणः । अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा न भवति ।
'वतुप्' इति कश्चन तद्धितप्रत्ययः । अयं प्रत्ययः द्वाभ्याम् सूत्राभ्याम् पाठितः अस्ति -
अ) यद्तदेतेभ्यः परिमाणे वतुप् 5.2.39 इत्यनेन यद् / तद् इत्येताभ्याम् वतुप्-प्रत्ययः विधीयते , याभ्यां 'यावत्' / 'तावत्' एतौ शब्दौ सिद्ध्यतः ।
आ) किमिदंभ्यां वो घः 5.2.40 इत्यनेन किम् / इदम् इत्येताभ्याम् वतुप्-प्रत्ययः विधीयते, याभ्यां 'कियत्', 'इयत्' एतौ शब्दौ सिद्ध्यतः ।
एतेषां चतुर्णाम् अपि शब्दानाम् संख्यासंज्ञा भवति । अत्र एतत् स्मर्तव्यम् यत् 'संख्या' इति संज्ञा 'वतुँप्' प्रत्ययस्य संज्ञा नास्ति, अपि तु 'वतुँप्'प्रत्ययान्तशब्दानाम् (इत्युक्ते, 'यावत्', 'तावत्', 'कियत्', 'इयत्' एतेषाम् शब्दानाम्) इयं संज्ञा दीयते ।
'डति' इत्यपि कश्चन तद्धितप्रत्ययः । किमः संख्यापरिमाणे डति च 5.2.41 इत्यनेन किम्-शब्दात् डति-प्रत्ययः विधीयते । अनेन 'कति' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अपि 'संख्या' संज्ञा भवति । अत्रापि एतत् ज्ञेयम् यत् 'डति'प्रत्ययस्य संख्यासंज्ञा न भवति, अपि तु 'डति'प्रत्ययान्तस्य 'कति'शब्दस्य इयं संज्ञा दीयते ।
'एक / द्वि / त्रि / ...' एतादृशाः शब्दाः ये सामान्यरूपेण भाषायाम् 'संख्या' इत्यनेनैव ज्ञायन्ते, तेषाम् अपि 'संख्या' इत्यनया व्याकरणविशिष्टसंज्ञया ग्रहणं क्रियते । एतदर्थम् अष्टाध्याय्यां किमपि भिन्नं सूत्रम् न रचितम् अस्ति, यतः एतेषाम् लौकिकार्थः एव व्याकरणशास्त्रे अपि इष्यते । अतः यत्र कुत्रापि 'संख्या'शब्दं स्वीकृत्य किञ्चन कार्यम् उच्यते, तत्र सर्वत्र एक-द्वि-त्रि-आदयः शब्दाः अपि ग्रहीतव्याः ।
अष्टाध्याय्यां 'संख्या' इयं संज्ञा बहुषु (30+) सूत्रेषु प्रयुक्ता दृश्यते । अस्याः संज्ञायाः साहाय्येन तत्र तत्र भिन्नानि कार्याणि उक्तानि सन्ति । यथा, 'प्रकाराणाम् गणना' यदा क्रियते तदा संख्यावाचकेभ्यः शब्देभ्यः संख्याया विधार्थे धा 5.3.42 इत्यनेन 'धा' इति तद्धितप्रत्ययः भवति । यथा -
एकेन प्रकारेण = एकधा ।
द्वाभ्यां प्रकाराभ्याम् = द्विधा ।
पञ्चभिः प्रकारैः = पञ्चधा ।
बहुभिः प्रकारैः = बहुधा ।
कतिभिः प्रकारैः = कतिधा ।
आदयः ।
अर्थः - यस्य शब्दस्य पूर्वपदम् 'अर्ध' इति शब्दः अस्ति, उत्तरपदम् च पूरणप्रत्ययान्तः शब्दः अस्ति, तस्य शब्दस्य समासविधौ तथा च 'कन्'प्रत्ययस्य प्रयोगे 'संख्या' इति संज्ञा भवति । यथा, 'अर्थपञ्चम' इति शब्दः स्वीक्रियते चेत् -
अ) 'अर्धपञ्चमेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अर्धपञ्चम' शब्दस्य संख्यासंज्ञा भवति, अतः च शूर्पादञन्यतरस्याम् 5.1.26 इत्यनेन विहितः अञ्-प्रत्ययः <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन 'अर्धपञ्चम'शब्दात् अपि भवति -
अर्धपञ्चमेन शूर्पेन क्रीतम्
= अर्धपञ्चम + शूर्प + अञ् [शूर्पादञन्यतरस्याम् 5.1.26 इति अञ्-प्रत्ययः]
→ अर्धपञ्चम + शूर्प [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति लुक्]
→ अपञ्चमशूर्पः ।
आ) 'अर्धपञ्चमम् परिमाणम् अस्य' अस्मिन् अर्थे संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययं कृत्वा 'अर्धपञ्चमक' इति शब्दः सिद्ध्यति -
अर्धपञ्चम + कन् [संख्याया अतिशदन्तायाः कन् 5.1.22 इति कन्]
→ अर्धपञ्चमक
एतौ द्वौ स्थलौ विहाय अन्यत्र 'अर्धपञ्चम'शब्दस्य संख्यासंज्ञा न भवति । यथा, तस्य पूरणे डट् 5.2.48 इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अर्धपञ्चम' शब्दस्य विषये न प्रवर्तते ।
अर्थः - 'अध्यर्ध' अस्य शब्दस्य अपि समासविधौ तथा कन्-प्रत्ययस्य प्रयोगे संख्यासंज्ञा भवति । यथा -
अ) 'अध्यर्धेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अध्यर्ध' शब्दस्य संख्यासंज्ञा भवति, अतः च शूर्पादञन्यतरस्याम् 5.1.26 इत्यनेन विहितः अञ्-प्रत्ययः <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन 'अध्यर्ध'शब्दात् अपि भवति -
अध्यर्धेन शूर्पेन क्रीतम्
= अध्यर्ध + शूर्प + अञ् [शूर्पादञन्यतरस्याम् 5.1.26 इति अञ्-प्रत्ययः]
→ अध्यर्ध + शूर्प [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति लुक्]
→ अध्यर्धशूर्पः ।
आ) 'अध्यर्धम् परिमाणम् अस्य' अस्मिन् अर्थे संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययं कृत्वा 'अध्यर्धक' इति शब्दः सिद्ध्यति -
अध्यर्ध + कन् [संख्याया अतिशदन्तायाः कन् 5.1.22 इति कन्]
→ अर्ध्यर्धक
एतौ द्वौ स्थलौ विहाय अन्यत्र 'अध्यर्ध'शब्दस्य संख्यासंज्ञा न भवति । यथा, तस्य पूरणे डट् 5.2.48 इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अध्यर्ध' शब्दस्य विषये न प्रवर्तते ।
'डति' इति कश्चन उणादिप्रत्ययः पातेर्डति (4.57) इत्यस्मिन् औणादिके सूत्रे पाठितः अस्ति । परन्तु तस्य अत्र ग्रहणं न भवति । अस्मिन् सूत्रे निर्दिष्टः 'वतुँप्' शब्दः तद्धितसंज्ञकः, अतः तस्य साहचर्यात् केवलं तद्धितसंज्ञकस्यैव 'डति'प्रत्ययस्य अत्र ग्रहणं क्रियते ।
index: 1.1.23 sutra: बहुगणवतुडति संख्या
बहुगणवतुडति संख्या - अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण । बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः । एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः । फलितमाह-एते इति । बह्वादय इत्यर्थः । बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते । न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात् । वतुडती प्रत्ययौ । संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात् । वतुरिहयत्तदेतेभ्यः परिमाणे वतु॑विति तद्धितप्रत्ययो गृह्रते, न तुतेन तुल्यं क्रिया चेद्वति॑रिति वतिरपि, उकारानुबन्धात् । डतिरपिकिमः सङ्ख्यापरिमाणे डति च ॑ इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहितः कृदपि । ननुसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात् । न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि,कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः॑ इति न्यायात् । ततश्च 'पञ्चकृत्वः' इत्यादि न स्यादिति चेन्न,सङ्ख्याया अतिशदन्तायाः कनि॑त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात् । नहि विंशतितिंरशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति । नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात् । अत एव भाष्येएतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह॑ इत्युक्तं सङ्गच्छते इत्यस्तां तावत् ।