उगवादिभ्यो यत्

5-1-2 उगवादिभ्यः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः

Sampurna sutra

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


प्राक् क्रीतात् उ-गवादिभ्यः यत्

Neelesh Sanskrit Brief

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


प्राक्-क्रीतीय-अर्थेषु उवर्णान्त-प्रातिपदिकेभ्यः तथा गवादिगणस्य शब्देभ्यः यत्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


प्राक् क्रीतातित्येव। उवर्णान्तात् प्रातिपदिकात् गवाऽदिभ्यश्च यत् प्रत्ययो भवति प्राक्क्रीतियेष्वर्थेषु। छस्य अपवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यः खल्वपि गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः। ततः परत्वात् चर्मणोऽञ् 5.1.15 इत्येष विधिः प्राप्नोति। तथा चरुर्नाम हविः, सक्तुरन्नविकारः। अपूपादिषु अन्नविकारेभ्यश्चेति पठ्यते। ततो विभाषा हविरपूपाऽदिभ्यश्च 5.1.3 इत्येष विधिः प्राप्नोति। तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्ययेव इष्यते, सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धानाः इति। गवादिषु नाभि नभ चेति पठ्यते। तस्य अयमर्थः। नाभिशब्दो यत्प्रत्ययमुत्पादयति नभं चादेशमापद्यते इति। नाभये हितः नभ्योऽक्षः। नभ्यमञ्जनम्। यस् तु शरीरावयवाद् यत् 5.1.6 इति यति कृते, नाभये हितं नाभ्यं तैलम् इति भवितव्यम्। गवाऽदिषु यता सन्नियुक्तो नभभावोऽत्र न भवति। गो। हविस्। वर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। नाभि नभं च। शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सनियोगेन चान्तोदात्तत्वम्। शुन्यं, शून्यम्। चकारस्य अनुक्तसमुच्चयार्थत्वात् नस् तद्धिते इति लोपो न स्यात्। ऊधसोऽनङ् च। ऊधन्यः कूपः। खर। स्खद। अक्षर। विष। गवादिः।

Siddhanta Kaumudi

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । (गणसूत्रम् -) नाभि नभं च ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । (गणसूत्रम् -) शुनः संप्रसारणं वा च दीर्घत्वम् । शून्यम् । शुन्यम् । (गणसूत्रम् -) ऊधसो नङ् च । ऊधन्यः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। नाभि नभं च (वार्त्तिकम्) । नभ्योऽक्षः। नभ्यमञ्जनम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः चतुर्थः महोत्सर्गः 'प्राक्-क्रीतीय-अधिकारः' प्राक्क्रीतात् छः 5.1.1 इत्यस्मात् परिखाया ढञ् 5.1.17 इति यावत् प्रचलति । अस्मिन् अधिकारे आहत्य त्रयः अर्थाः पाठ्यन्ते, येषु औत्सर्गिकरूपेण छ-प्रत्ययविधानं भवति । परन्तु उवर्णान्त-प्रातिपदिकेभ्यः तथा च गवादिगणस्य प्रातिपदिकेभ्यः प्राक्क्रीतीय-अधिकारस्य त्रिषु अपि अर्थेषु औत्सर्गिकं छ-प्रत्ययं बाधित्वा वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते ।

गवादिगणः अयम् -

गो, हविस्, वर्हिष्, खट, अष्टका, युग, मेधा, स्रक्, नाभि नभं च (गणसूत्रम्), शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (गणसूत्रम्), ऊधसोऽनङ् च (गणसूत्रम्), खर, स्खद, अक्षर, विष ।

कानिचन उदाहरणानि एतानि -

  1. 'शङ्कु' इति उकारान्तशब्दः । 'शङ्कु'शब्दात् तस्मै हितम् 5.1.5 अस्मिन् अर्थे दारुणः (= काष्ठस्य) निर्देशं कर्तुम् यत्-प्रत्ययः भवति ।

शङ्कवे हितम्

= शङ्कु + यत्

→ शङ्को + य [ओर्गुणः 6.4.146 इति गुणः]

→ शङ्कव् + य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]

→ शङ्कव्य

शङ्कवे हितम् शङ्कव्यम् दारु । ('दारु' इति उकारान्त-नपुंसकलिङ्गवाचीशब्दः, 'काष्ठम्' इत्यर्थः ।)

  1. 'पिचु' (= वस्त्रम्) इति उकारान्तशब्दः । अस्मात् शब्दात् तदर्थं विकृते प्रकृतौ 5.1.12 अस्मिन् अर्थे कर्पासस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति ।

पिचुभ्यः अयम्

= पिचु + यत्

→ पिचो + य [ओर्गुणः 6.4.146 इति गुणः]

→ पिचव् + य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]

→ पिचव्य

पिचुभ्यः अयम् पिचव्यः कार्पासः ।

  1. 'गो' इति गवादिगणे विद्यमानः शब्दः । अस्मात् शब्दात् तस्मै हितम् 5.1.5 अस्मिन् अर्थे यत्-प्रत्ययः भवति ।

गवे हितम्

= गो + यत्

→ गव् + य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]

→ गव्य

गवे हितः गव्यः घासः ।

  1. 'विष' इति गवादिगणे विद्यमानः शब्दाः । अस्मात् शब्दात् तद् अस्य तदस्मिन् स्यात् 5.1.16 अस्मिन् अर्थे सर्पस्य निर्देशं कर्तुम् यत्-प्रत्ययः भवति -

विषं यस्मिन् सर्पे स्यात् सः सर्पः

= विष + यत्

→ विष् + य [यस्येति च 6.4.148 इति अकारलोपः]

→ विष्य

विषं यस्मिन् सर्पे स्यात् सः विष्यः सर्पः ।

एतादृशमुकारान्तशब्देभ्यः तथा गवादिगणे विद्यमानेभ्यः शब्देभ्यः त्रिषु अपि प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः भवति ।

गवादिगणे कानिचन गणसूत्राणि उक्तानि सन्ति । तानि एतादृशानि -

  1. 'नाभि नभं च' - नाभिशब्दात् यत्-प्रत्ययः भवति तत्सन्नियोगेन च नाभिशब्दस्य 'नभ' इति आदेशः भवति । नाभि + यत् → नभ + यत् → नभ्य । अस्मिन् गणसूत्रे 'नाभि' अयम् शब्दः 'चक्रस्य मध्यभागः' (central part of a wheel) अस्मिन् अर्थे प्रयुज्यते । यथा - नाभये हितम् नभ्यः अक्षः (A spoke that is useful for the central part of a wheel) । अन्येषु अर्थेषु नाभि-शब्दः अस्मिन् गणे न विद्यते । यथा, शरीरस्य अवयवः नाभिः (navel) इत्यस्मिन् अर्थे नाभि-शब्दः अस्मिन् गणे न विद्यते, अतः तस्य 'नभ' आदेशः अपि न भवति । यथा, नाभये हितम् तैलम् = नाभि + यत् [शरीरावयवाद्यत् 5.1.6 इति यत्] → नाभ्य । नाभये हितम् नाभ्यम् तैलम् ।

  2. 'शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्' - 'श्वन्'शब्दः अस्मिन् गणे समाविश्यते, अतः तस्मात् यत्-प्रत्ययः भवति । यत्-प्रत्यये परे 'श्वन्' इत्यस्य अङ्गस्य सम्प्रसारणम् क्रियते । (वस्तुतः भसंज्ञकस्य श्वन्-शब्दस्य श्वयुवमघोनामतद्धिते 6.4.133 इत्यनेन सम्प्रसारणम् भवितुमर्हति, परन्तु अस्य सूत्रस्य प्रसक्तिः तद्धितभिन्ने प्रत्यये परे एव वर्तते, अतः अत्र गणसूत्रे सम्प्रसारणस्य निर्देशः आवश्यकः अस्ति) । सम्प्रसारणे कृते अग्रे विकल्पेन दीर्घादेशः अपि भवति, तथा च दीर्घादेशे कृते तद्धितान्तशब्दस्य अन्तोदात्तत्वमपि विधीयते । प्रक्रिया इयम् -

श्वन् + यत्

→ शुअन् + य [इग्यणः सम्प्रसारणम्1.1.45 इत्यनेन वकारस्य सम्प्रसारणमुकारः]

→ शुन् + य [सम्प्रसारणाच्च 6.1.108 इति पूर्वपरयोः एकः पूर्वरूपः आदेशः]

→ शुन् / शून् + य [विकल्पेन दीर्घादेशः]

→ शुन्य, शून्य ।

अत्र स्वरविधानम् एतादृशम् भवति - दीर्घादेशस्य अभावात् 'शुन्य' शब्दस्य यतोऽनावः 6.1.213 इत्यनेन आद्युदात्तत्वम् विधीयते, तथा च दीर्घादेशे कृते 'शून्य'शब्दस्य वर्तमान-गणसूत्रेण अन्तोदात्तत्वं जायते ।

अत्र एकः विशेषः स्मर्तव्यः । प्रक्रियायाम् नस्तद्धिते 6.4.144 इत्यनेन टिलोपस्य प्रसक्तिः विद्यते, परन्तु सः अत्र न इष्यते । अस्मिन् विषये काशिकाकारः वदति - 'चकारस्य अनुक्तसमुच्चयार्थत्वात् नस्तद्धिते इति लोपो न स्यात्' । अस्य अर्थः अयम् - अस्मिन् गणसूत्रे 'च' इति द्विवारम् प्रयुज्यते - 'च दीर्घत्वम्' तथा 'चान्तोदात्तत्वम्' । वस्तुतस्तु एकवारं चकारः प्रयुज्यते चेदपि स एव अर्थः स्यात् - 'शुनः सम्प्रसारणम्, वा दीर्घर्त्वम् तत्सन्नियोगेन च अन्तोदात्तत्वम्' । अत्र एकवारम् चकारग्रहणम् तु आवश्यकमेव - यतः चकारस्य अनुपस्थितौ 'अन्तोदात्तत्वमपि वैकल्पिकं भवति वा' इति प्रश्नः भवितुमर्हति । परन्तु द्विवारम् चकारनिर्देशः वस्तुतः न आवश्यकः । अतः अत्र चकारस्य द्वितीयम् ग्रहणम् 'नस्तद्धिते इति लोपो न' इति अध्याहरति - इति काशिकाकारः मन्यते । इत्युक्ते, अत्र सम्पूर्णम् गणसूत्रम् एतादृशमस्ति - 'शुनः सम्प्रसारण्, (नस्तद्धिते इति लोपो न) च, वा दीर्घत्वम्, तत्सन्नियोगेन चान्तोदात्तत्वम्' । अनेन प्रकारेण अत्र टिलोपः निषिध्यते ।

अस्मिन् विषये केचन पण्डिताः वदन्ति - अत्र नस्तद्धिते 6.4.144 इत्यस्य अध्याहारः नैव आवश्यकः । केवलं 'दीर्घविधानसामर्थ्यात्' एव अत्र नस्तद्धिते 6.4.144 इत्यस्य प्रसक्तिः न वर्तते । इत्युक्ते, यदि नस्तद्धिते 6.4.144 इत्यस्य प्रयोगेण टिलोपः स्यात्, तर्हि 'श्' इत्येव अवशिष्येत, ततश्च दीर्घः कथम् विधीयेत - इति अत्र चिन्तनम् । परन्तु एतत् चिन्तनम् न वरम् । अस्मिन् विषये न्यासकारः वदति - 'एवमपि पक्षे स्यात्' । इत्युक्ते, यद्यपि अनेन चिन्तनेन दीर्घादेशस्य विषये टिलोपः निषिध्यते, तथापि दीर्घादेशाभापक्षे तु टिलोपः स्यात् एव । तस्य निवारणार्थम् नस्तद्धिते 6.4.144 इत्यस्य अध्याहारः आवश्यकः एव - इति आशयः ।

  1. 'ऊधसः अनङ् च' - 'ऊधस्' इति शब्दः अस्मिन् गणे समाविश्यते, तथा प्रत्ययसन्नियोगेन अस्य शब्दस्य 'अनङ्'आदेशः भवति । ङिच्च 1.1.53 इति अयमन्त्यादेशः ।

ऊधस् + यत्

→ ऊध + अनङ् + य

→ ऊध + अन् + य ['अनङ्' इत्यत्र ङकारस्य इत्संज्ञा, नकारोत्तरः अकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]

→ ऊधन् + य [अतो गुणे 6.1.97 इति पूर्वपरयोः एकादेशः अकारः]

→ ऊधन्य [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते ये चाभावकर्मणोः 6.4.168 इति प्रकृतिभावः]

उधसे हितः ऊधन्यः ।

विशेषः - गवादिगणस्य शब्देभ्यः अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः 5.1.20 इत्यत्र निरूपितमस्ति ।

ज्ञातव्यम् - वर्तमानसूत्रम् प्राक्क्रीतात् छः 5.1.1 अस्मिन् अधिकारे विद्यमानान् अन्यान् सर्वान् अपि अपवादसूत्रान् बाधते । अतः अस्मिन् अधिकारे निर्दिष्टानाम् त्रिषु अपि अर्थेषु उवर्णान्तशब्दानां विषये यत्-प्रत्ययः एव भवति । यथा -

[अ] सनङ्गु (a leather object) इति चर्मणः विकारः । अतः तदर्थं विकृते प्रकृतौ 5.1.12 अस्मिन् अर्थे विद्यमानेन चर्मणोऽञ् 5.1.15 इत्यनेन अपवादसूत्रेण 'सनङ्गु'शब्दात् 'चर्मणः विकारः' अस्मिन् अर्थे वस्तुतः अञ्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु 'सनङ्गु' अयं शब्दः उकारान्तः अस्ति, अतः अञ्-प्रत्ययं बाधित्वा अस्य विषये वर्तमानसूत्रेण यत्-प्रत्ययः एव भवति -

सनङ्गवे इदम् चर्म

= सनङ्गु + य

→ सनङगो + य [ओर्गुणः 6.4.146 इति गुणः]

→ सनङ्गव् + य [वान्तो यि प्रत्यये 6.1.79 इति अव्-आदेशः]

→ सनङ्गव्य

सनङ्गवे इदम् सनङ्गव्यं चर्म ।

[आ] विभाषा हविरपूपादिभ्यः 5.1.4 इत्यस्मिन् सूत्रे विद्यमानेन 'अन्नविकारेभ्यश्च' अनेन गणसूत्रेण वस्तुतः 'चरु', 'सक्तु' एताभ्यां विषये केवलं पक्षे यत्-प्रत्ययः विधीयते । परन्तु एतौ शब्दौ उवर्णान्तौ स्तः, अतः एतयोः विषये विभाषा हविरपूपादिभ्यः 5.1.4 इति बाधित्वा उगवादिभ्यो यत् 5.1.2 इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते । चरु + यत् → चरव्य । सक्तु + यत् → सक्तव्य ।

Padamanjari

Up

index: 5.1.2 sutra: उगवादिभ्यो यत्


उवर्णादेर्गशब्दादेर्वशब्दादेश्च यद्भवतीत्यर्थो न भवति, गवादिगणपाठतः। सनंगुरित्यादि। चर्मविकारलक्षणस्याञोऽवकाशः-वार्ध्र चर्म, वारत्रं चर्मेति, उवर्णान्तलक्षणस्य यतोऽवकाशः - शङ्कव्यम्, पिचव्यमिति; सनङ्गोरुभयप्रसंङ्गे परत्वादञ्प्राप्नोति। चरुर्नाम इविरिति। स्थालीवचनस्य चरुशब्दस्य तकदधिकरणे हविष्युपचारद्वृत्तिः।'विभाषा हविरपूपादिभ्यः' इत्यत्र हविर्विशेषवाचिनां ग्रहणम्, न स्वरूपस्य; तस्य गवादिषु पाठात्। विपर्ययस्तु न भवति - इह विशेषग्रहणं तत्र स्वरूपग्रहणमिति; गवादिष्वसञ्जातविरोधित्वेन स्वरूपग्रहणे बाधकाभावात्। अतः'विभाषा इविरपूपादिभ्यः' इत्यत्रैव विशेशग्रहणमिति स्थिते तस्यावकाशः - आमिक्ष्यम्, आमिक्षीयम्; पुरोडाश्याः, पुरोडाशीया इति। अन्नविकारेभ्यश्चेति पठ।ल्त इति। तस्यावकाशः - सुराः, सुर्याः, सुरीयाः, ओदन्याः, ओदनीया इति, उवर्णाअन्तसक्षणस्य यतः स एव; चरुसक्तुभ्यामुभ्य प्रसङ्गे परत्वाद्विभाषा प्राप्नोति, तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्यय एवेष्यत इति। अयमेव नित्यो यत्प्रत्यय इत्यर्थः। नभं चादेशमापद्यत इति। भसंज्ञकं च न भवतदीत्ययं त्वर्थो न भवति, व्याख्यानात्। तदर्थमेव हि गणसूत्रं व्याख्यातम्, प्रायेण हि वृत्तिकारो गणसूत्राणि न व्याचष्टे। नभ्योऽक्ष इति। च्छिद्रवद्रथाङ्गविशेषः - नाभिः, तच्छिद्रानुप्रविष्टकाष्ठविशेषः - अक्षः, स तदनुगुणत्वातस्मै हित इत्युच्यते। अञ्जनं तैलकृताभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। यतु भाष्य उक्तम् -'नाभेर्नभभावे प्रत्ययानुपपतिः प्रकृत्यभावात्' इति, तन्नभ्यं चक्रमिति प्रयोगाभिप्रायम्। न हि चक्रस्य नाभिविकृतिः, अपि त्ववयवः। नापि तादर्थ्यमस्ति; अवयविनोऽवयवार्थत्वाभावात्। तेन'तदर्थ विकृतेः प्रकृतौ' इत्यत्रार्थे नभ्यं चक्रमिति नैव सिद्धयति। हितार्थस्त्वाशङ्क्य एवेति न सर्वथा प्रत्ययानुपपतिस्तत्र विवक्षितेति भावः। शरीरावयवाद्यदिति यति कृते इति। परत्वादिति भाव। नाभ्यं तैलमिति भवितव्यमिति। अथात्रापि नभभावः कस्मान्न भवति ? इत्याह - गवादियतेति। शुन इत्यादि। श्वनित्यस्य सम्प्रसारणं यत्प्रत्ययश्च भवति, पक्षे दीर्घश्च तत्सञियोगेनेति। यदा दीर्घत्वं तदा शुने हितं शुन्यं शून्यमिति वा,'नस्तद्धिते' इति तत्र वर्तते, सम्प्रसारणे च कृते नेदमन्नन्तम्, कामं दीर्घपक्षे तद्विधानसामर्थ्याट्टिलोपो न स्यात्, पक्षान्तरे तु प्राप्नोति, सम्प्रसारणं बाधकबाधनार्थम्, अन्यथा प्रकृतिबावप्रसङ्गात् ? एवं तर्हि चकारद्वयमत्र पठ।ल्ते, तत्रेकः सम्प्रसारणसमुच्चये द्रष्टव्यः, तत्रान्यस्य समुच्चेतव्यस्याभावात्सम्प्रसारणमेव पुनर्विधीयते। तत्र पुनर्विधानं तु तद्रूपस्यैवावस्थानार्थं भविष्यति। ऊधसोऽनङ् चेति।'नश्च' इति नोक्तम्; लाघवे विशेषाभावात्। ऊधःशब्दस्यानङदेशो भवति यत्सन्नियोगेन - ऊधन्यः,'ये चाभावकर्मणोः' इति प्रकृतिभावः ॥