6-1-79 वान्तः यि प्रत्यये संहितायाम् अचि एचः
index: 6.1.79 sutra: वान्तो यि प्रत्यये
एचः यि-प्रत्यये वान्तः संहियाताम्
index: 6.1.79 sutra: वान्तो यि प्रत्यये
ओकार-औकारयोः यकारादि-प्रत्यये परे संहितायाम् क्रमेण अव्/आव् आदेशौ भवन्तः ।
index: 6.1.79 sutra: वान्तो यि प्रत्यये
An ओकार and an औकार are respectively converted to अव् and आव् when followed by a यकारादि प्रत्यय, in the context of संहिता.
index: 6.1.79 sutra: वान्तो यि प्रत्यये
योऽयम् एचः स्याने वन्तादेशः ओकारस्य अव्, औकारस्य आव्, स यकारादौ प्रत्यये परतो भवति। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। नाव्यो हृदः। वान्तः इति किम्? रायम् इच्छति रैयति। यि इति किम्? योभ्याम्। नौभ्याम्। प्रत्यये इति किम्? गोयानम्। नौयानम्। गोर्यूतौ छन्दसि। गोशब्दस्य यूतौ परतः छन्दसि विषये वान्तादेशो वक्तव्यः। आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्। छन्दसि इति किम्? गोयूतिः। अध्वपरिमाणे च। गोर्यूतौ परतो वान्तादेशो वक्तव्यः। गव्यूतिमात्रमध्वानं गतः।
index: 6.1.79 sutra: वान्तो यि प्रत्यये
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् <{SK1538}> इति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मं <{SK1643}> इत्यादिना यत् ॥<!गोर्यूतौ छन्दस्युपसङ्ख्यानम् !> (वार्तिकम्) ।अध्वपरिमाणे च (वार्तिकम्) <{SK3544}> ॥ गव्यूतिः । ऊतियूति <{SK3274}> इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वली <{SK873}>ति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥
index: 6.1.79 sutra: वान्तो यि प्रत्यये
यकारादौ प्रत्यये परे ओदौतोः अव् आव् एतौ स्तः। गव्यम्। नाव्यम्। अध्वपरिमाणे च (वार्त्तिकम्) गव्यूतिः॥
index: 6.1.79 sutra: वान्तो यि प्रत्यये
एचोऽयवायावः 6.1.78 इति सूत्रेण एच्-वर्णस्य स्थाने अचि परे यः वान्तः (वकारान्तः) आदेशः उच्यते, सः यकारादिप्रत्यये परे अपि भवति इति अस्य सूत्रस्य अर्थः ।
एचोऽयवायावः 6.1.78 इत्यस्मिन् सूत्रे आहत्य द्वौ वान्तौ आदेशौ पाठितौ स्तः - ओकारस्य स्थाने अव्, तथा च औकारस्य स्थाने आव् । एतयोः द्वयोः एव विषये यकारादौ प्रत्यये परे इदं सूत्रं प्रवर्तते । तत्र यथासङ्ख्यत्वात् ओकारस्य स्थाने अव्-आदेशः तथा औकारस्य स्थाने आव्-आदेशः विधीयते । यथा —
गोः विकारः [तद्धितवृत्तिः]
→ गो + यत् [गोपसोर्यत् 4.3.160 इत्यनेन यत्-प्रत्ययः]
→ गव् + य [वान्तो यि प्रत्यये 6.1.79 इति ओकारस्य अव्-आदेशः]
→ गव्य
अन्यद् उदाहरणम् —
बभ्रोः गोत्रापत्यम् [तद्धितवृत्तिः]
बभ्रु + यञ् [मधुबभ्र्वोर्ब्राह्मणकौशिकयोः 4.1.106 इति यञ्-प्रत्ययः]
→ बाभ्रु + यञ् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः ]
→ बाभ्रो + यञ् [ओर्गुणः 6.4.146 इत्यनेन गुणः]
→ बाभ्रव् + य [वान्तो यि प्रत्यये 6.1.79 इति ओकारस्य अव्-आदेशः]
→ बाभ्रव्य
2) औकारस्य स्थाने आव्-आदेशः —
नावा तार्यम् [तद्धितवृत्तिः]
→ नौ + यत् [नौवयोधर्मविषमूल... 4.4.91 इति यत्-प्रत्ययः]
→ नाव् + यत् [वान्तो यि प्रत्यये 6.1.79 इति औकारस्य आव्-आदेशः]
→ नाव्य
अन्यद् उदाहरणम् —
नावम् आत्मनः इच्छति [सनाद्यन्तधातुवृत्तिः]
नौ + क्यच् [सुप आत्मनः क्यच् 3.1.8 इति क्यच्-प्रत्ययः]
→ नाव्+ य [वान्तो यि प्रत्यये 6.1.79 इति औकारस्य आव्-आदेशः ]
→ नाव्य [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा]
'यूति' इति शब्दः ऊतियूतिजूतिसातिहेतिकीर्तयश्च 3.3.97 अनेन सूत्रेण निपात्यते । अयम् शब्दः यदा 'गो' इत्यस्मात् अनन्तरपम् संहितायाम् प्रयुज्यते, तदा
<!गोर्यूतौ छन्दस्युपसङ्ख्यानम्!> — वेदेषु 'यूति'-शब्दे परे गो-शब्दस्य ओकारस्य स्थाने अव्-इति वान्तादेशः भवति । यथा —
<!अध्वपरिमाणे च!> — मार्गपरिमाणम् (इत्युक्ते, अन्तरस्य गणनाम्) दर्शयितुम्
वान्तः इत्यत्र वकाराद् गोर्युतौ इत्यत्र छकाराद् वा पूर्वभावे लोपो व्योर्वलि इति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्तः आदेशः स्यात् । वकारः न लुप्यते इति यावत् ।
'वान्तः' इति शब्दः वस्तुतः 'व्वान्तः' इति द्वि-वकारकः अस्ति, एवमेव प्रथमवार्त्तिके 'छन्दसि' इति शब्दः 'व्छन्दसि' इति वकारादिः ग्रहीतव्यः — इति अत्र दीक्षितः प्रतिपादयति । अत्र वकारस्य अधिकरूपेण ग्रहणम् 'वकारस्य लोपः मा भूत्' इति ज्ञापयितुम् क्रियते (using an unnecessary copy of a letter to stress that such a letter must always be present), अतः प्रक्रियायाम् हलि सर्वेषाम् 8.3.22 इत्यनेन प्राप्तः वकारलोपः न भवति । एतस्य अधिकवकाेरस्य लोपः तु लोपो व्योर्वलि 6.1.66 इत्यनेन अवश्यं भवति, अतः सूत्रे अपि 'वान्तः' / 'छन्दसि' इति एकवकारकः शब्दः एव श्रूयते ।
भाष्ये तु अस्मिन् विषये किमपि प्रतिपादितं न दृश्यते ।
index: 6.1.79 sutra: वान्तो यि प्रत्यये
वान्तो यि प्रत्यये - वान्तो यि प्रत्यये ।यि॑इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते ।यस्मिन्विधिस्तदादावल्ग्रहणे॑ इति वार्त्तिकात् । तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम् । अलिति वर्णपर्यायः । सप्तम्यन्ते वर्णग्रहणे यो विधिः स तद्वर्णादौ ज्ञेय इति तदर्थः । येन विधिरित्यस्यायमपवादः । वकारोऽन्ते यस्य स वान्तः । पूर्वसूत्रोपात्तोऽवादेश आवादेशश्च विवक्षितः । तौ च कयोर्भवत इत्याकाङ्क्षायामोदौतोरित्यर्थाल्लभ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन कॢप्तत्वात् । तदाह — यकारादावित्यादिना । गव्यमिति । गो — य इति स्थिते ओकारस्याऽच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र यु इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः नाव्यमिति । नौ-य इति स्थिते औकारस्य अचपरकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः । नाव्यमिति । नौ — य इति स्थिते औकारस्य अच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्ते वचनमिदम् । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — नौवय इति । गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात्, इह च भत्वेन पदत्वबाधात् । गोर्यूतौ छन्दस्युपसंख्यानम् । छन्दसि=वेदे यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य स्थाने अविति वान्तादेसो भवतीति उपसंख्यानम्धिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते ।आ नो मित्रावरुणा घृतैर्गंव्यूतिमुक्षत॑मित्युदाहरणम् । गव्यूतिः=गोप्रचारभूमिः । गावो यूयन्ते मिश्र्यन्तेऽस्यामित्यधिकरणे युधातो क्तिनिति वेदभाष्ये भट्टभास्करः । अत्र यूतिशब्दस्य प्रत्ययत्वाऽभावात्तस्मिन् परतोवान्ते यि प्रत्यये॑ इत्यप्राप्तौ वचनमिदम् । अध्वपरिमाणे च मार्गपरिमाणविशेषे गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अविति वान्तादेशस्य उपसङ्ख्यानं कर्तव्यमित्यर्थः । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयं, तथाप्यत्राऽनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यासः । गव्यूतिरिति । यावति गोशब्दो यूयते मिश्र्यते श्रूयते तावानध्वा गव्यूति-क्रेशयुगम् ।गव्यूतिः स्त्री कोशयुग॑मित्यमरः । युधातोरधिकरणे क्तिन् । कथमिह युधातोदीर्घ इत्यत आह — ऊतियूतीति । निपातनादेव दीर्घ इति भावः । सिद्धप्रक्रियस्य निर्देशो निपातनम् । ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधाल्लोपः शाकल्यस्येतिहलि सर्वेषा॑-मिति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोपः स्यात्, अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादि-स्वादिप्रत्यत्वाऽभावेन तस्मिन् परतो भत्वाऽभावाच्चेत्यत आह — वान्त इत्यत्रेत्यादि । 'वान्तो यि प्रत्यय' इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः । तर्हि व् वान्त इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपो व्योरितिलोपेनेति । 'अन्तर्हित' इति शेषः । ननु प्रश्लेष#ए सति किमायातमित्यत आह — तेनेति ।वान्ते यी॑ति सूत्रे वकरात् प्राग्विति प्रश्लिष्यमाणं वान्तस्य विशेषणम् । विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तत्ववचनसामर्थ्यात्च्छयमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते । गोर्यूतावित्यत्र चेदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते । गोर्यूतावित्यत्र छकारात्प्राग्विति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त #इत्यस्य विशेषणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्कतत्ववचनसामर्थ्याच्छयमाणवकारवानिति लभ्यत इत्यर्थः । नन्वेतावता गव्यूतिरित्यत्राऽवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिह्मतेत्यत आह — वकारो न लुप्यत इति यावदिति । वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव, लोपशब्दार्थत्वादिति बावः । यद्यपिवान्तो यी॑ति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेनोक्तलोपस्याऽप्राप्तेः । लव्यमित्यादौ स्वत #एव पदत्वाऽभावाल्लोपस्याऽप्राप्तिः । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, ' न क्ये' इति नियमेन तत्र पदत्वाऽभावात् । तथापि गोर्यूताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवं च वार्तिक एवन तत्प्रश्लेष उचितः । एतस्मादेवाऽस्वरसाच्छकाराद्वेत्युक्तम् । वस्तुतस्तु वकार प्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात् । न चलोपो व्यो॑रिति लोपात्तदश्रवणमिति वाच्यम्,वकारलोपस्य उदाहरणाऽभावाद्वकारग्रहणं न कर्तव्य॑मिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात् । अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः । प्रक्रियाप्रकाशे तुसंज्ञापूर्वको विधिरनित्य॑ इति वचनाद्रव्यूतिरित्यत्र न वकारलोप इत्युक्तम् । अन्येत्विको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्त्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहुः ।