विभाषा हविरपूपादिभ्यः

5-1-4 विभाषा हविरपूपादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः यत्

Sampurna sutra

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


प्राक्क्रीतात् हविरपूपादिभ्यः विभाषा यत्

Neelesh Sanskrit Brief

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


हविर्विशेषवाचिभ्यः शब्देभ्यः तथा अपूपादिगणस्य शब्देभ्यः प्राक्क्रीतीय-अर्थेषु यत्-प्रत्ययः विकल्पेन भवति । पक्षे औत्सर्गिकः छ-प्रत्ययः (उत तस्य अन्यः यथाविहितः अपवादः) विधीयते ।

Neelesh English Brief

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


Kashika

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


हविर्विशेषवाचिभ्योऽपूपाऽदिभ्यश्च प्रातिपदिकेभ्यः प्रक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पूरोडाशीयाः। हविश्शब्दात् तु गवादिषु पठान् नित्यम् एव भवति। अपूपादिभ्यः अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्। अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। अन्नविकारेभ्यः। पूप। स्थूणा। पीप। अश्व। पत्र। अपूपादिः।

Siddhanta Kaumudi

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


'हविस्' इत्युक्ते यज्ञः । हविर्विशेषवाची शब्दः इत्युक्ते यज्ञक्रियाविशिष्टः शब्दः - यथा - पुरोडाशः, आमीक्षा - आदयः । एतादृशेभ्यः हविर्विशेषवाचिभ्यः शब्देभ्यः, तथा च 'अपूपादि'गणे ये शब्दाः विद्यन्ते, तेभ्यः सर्वेषु प्राक्क्रीतीय-अर्थेषु वर्तमानसूत्रेण विकल्पेन यत्-प्रत्ययः भवति । पक्षे यथायोग्यमन्यः प्रत्ययः अपि भवति ।

अपूपादिगणः अयम् -

अपूप, तण्डुल, अभ्यूष, अभ्योष, पृथुक, अभ्येष, अर्गल, मुसल, सूप, कटक, कर्णवेष्टक, किण्व, अन्नविकारेभ्यः (गणसूत्रम्), पूप, स्थूणा, पीप, अश्व, पत्र ।

उदाहरणानि -

  1. आमीक्षायै हितम् = आमीक्षा + यत् → आमीक्ष्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - आमीक्षीयम् ।

  2. पुरोडाशाय हितम् = पुरोडाश + यत् → पुरोडाश्य । पक्षे - औत्सर्गिकः छ-प्रत्ययः - पुरोडाशीयम् ।

  3. अपूपाय हितम् = अपूप + यत् → अपूप्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - अपूपीयम् ।

  4. तण्डुलेभ्यः हितम् = तण्डुल + यत् → तण्डुल्य । पक्षे औत्सर्गिकः छ-प्रत्ययः - तण्डुलीयम् ।

अपूपादिगणे 'अन्नविकारेभ्यः' इति गणसूत्रमपि विद्यते । अत्र 'अन्न' इत्युक्ते धान्यम् (grains / cereals) । अनेन गणसूत्रेण अन्नस्य विकाराणां विषये अपि प्राक्क्रीतीय-अर्थेषु विकल्पेन यत्-प्रत्ययः भवति । यथा - भक्ताय हितम् भक्त्यम् भक्तीयम् वा ओदनम् ।

ज्ञातव्यम् -

  1. ये उवर्णान्तशब्दाः 'अन्नविकारवाचिनः / 'हविर्विशेषवाचिनः' सन्ति, तेषां विषये वर्तमानसूत्रेण विहितम् पाक्षिकं यत्-विधानम् बाधित्वा उगवादिभ्यो यत् 5.1.2 इत्यनेन नित्यमेव यत्-प्रत्ययविधानम् भवति । यथा, चरु + यत् → चरव्य । सक्तु (= crushed grains) + यत् → सक्तव्य । अत्र वस्तुतः द्वावपि एतौ शब्दौ 'अन्नविकारौ' स्तः, अतः एतयोर्विषये केवलं विकल्पेन एव यत्-प्रत्ययस्य प्रसक्तिः अस्ति । परन्तु एतौ शब्दौ उवर्णान्तौ अपि स्तः, अतः अत्र विभाषा हविरपूपादिभ्यः 5.1.4 इति बाधित्वा उगवादिभ्यो यत् 5.1.2 इत्यनेन नित्यमेव यत्-प्रत्ययः विधीयते ।

  2. यद्यपि अस्मिन् सूत्रे 'हविस्' इति उच्यते, तथापि स्वयम् हविस्-शब्दः तु तु 'गवादिगणे' विद्यते, अतः उगवादिभ्यो यत् 5.1.2 अनेन सूत्रेण हविस्-शब्दात् सर्वेषु प्राक्क्रीतीय-अर्थेषु नित्यमेव यत्-प्रत्ययः भवति । अतः अस्मिन् सूत्रे विद्यमानेन 'हविस्' इत्यनेन स्वरूपस्य ग्रहणं न भवति अपितु यज्ञविशेषवाचिनां शब्दानां ग्रहणं भवति । अयमंशः सूत्रात् स्पष्टः न भवति परन्तु व्याख्यानेषु स्पष्टीकृतः वर्तते ।

  3. वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तदन्ते अपि विधीयते । यथा - अपूपेभ्यो हितमपूप्यमपूपीयम् वा ; यवापूपेभ्यो हितम् यवापूप्यम् यवापूपीयम् वा । अस्मिन् विषये असमासे निष्कादिभ्यः 5.1.20 इत्यत्र निरूपितमस्ति ।

Balamanorama

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


विभाषा हविरपूपादिभ्यः - विभाषा हविः । हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षे छः । आमिक्ष्यं दधीति । आमिक्षायै हितमित्यर्थः । तप्ते पयसि दध्नि निक्षिप्ते सति यद्ध्नीभूतं निष्पद्यते सा आमिक्षेत्युच्यते ।

Padamanjari

Up

index: 5.1.4 sutra: विभाषा हविरपूपादिभ्यः


हविर्विशेषवाचिभ्य इति। स्वरूपस्य ग्रहणं न भवति; तस्य गवादिषु पाठात्। विपरर्ययस्तु न भवति-तत्र विशेषाणं ग्रहणमिह स्वरूपस्येति; असञ्जातविरोधित्वेन तत्रैव स्वरूपग्रहणस्य न्याय्यत्वात्। अन्नविकारेभ्यश्चेति। अन्नविकाराःउअन्नप्रकाराः, अदनीयविशेषा इत्यर्थः, तेभ्यश्च विभाषा यद् भवति-ओदन्याः, ओदनीयाः। यद्येवम्, अपूपादीनां किण्वपर्यन्तानां पाठोऽनर्थकः, अन्नविकारत्वादेव सिद्धेः, सुराप्रकृतिद्रव्यं किण्वम् ? नानर्थकः, प्रापञ्चार्थत्वात्। अपर आह-यदा सादृश्यादिनापूपादिभ्योऽर्थान्तरे उपचर्यन्ते, तदर्थ एषां पाठ इति ॥