परिखाया ढञ्

5-1-17 परिखायाः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तत् अस्य तत् अस्मिन् स्यात् इति

Sampurna sutra

Up

index: 5.1.17 sutra: परिखाया ढञ्


'तत् अस्य स्यात् इति' (तथा) 'तत् अस्मिन् स्यात् इति' (इति) परिखायाः ढञ्

Neelesh Sanskrit Brief

Up

index: 5.1.17 sutra: परिखाया ढञ्


प्रथमासमर्थात् परिखा-शब्दात् 'अस्य स्यात्' तथा च 'अस्मिन् स्यात्' एतयोः अर्थयोः ढञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.17 sutra: परिखाया ढञ्


परिखाशब्दात् ढञ् प्रत्ययो भवति तदस्य तदस्मिन् स्यादिति 5.1.16 इत्येतस्मिन्नर्थे। छस्य अपवादः। पारिखेयी भूमिः। छयतोः पूर्णोऽवधिः। इतः परमन्यः प्रत्ययो विधीयते।

Siddhanta Kaumudi

Up

index: 5.1.17 sutra: परिखाया ढञ्


परिखेयी भूमिः ॥ छयतोः पूर्णोऽवधिः ॥। इति तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम् ।

Neelesh Sanskrit Detailed

Up

index: 5.1.17 sutra: परिखाया ढञ्


'अस्य स्यात्' तथा 'अस्मिन् स्यात्' एतयोः अर्थयोः प्रथमासमर्थात् तदस्य तदस्मिन् स्यादिति 5.1.16 अनेन सूत्रेण औत्सर्गिकरूपेण छ-प्रत्यये उक्ते 'परिखा' (= कर्षू / खननेन निर्मिता रेषा / trench) शब्दस्य विषये तं बाधित्वा ढञ्-प्रत्ययः भवति । यथा - परिखा अस्याः अस्ति अस्यामस्ति वा सा पारिखेया भूमि ।

प्रक्रिया इयम् -

परिखा अस्याः अस्ति अस्यामस्ति वा सः =

परिखा + ढञ्

→ परिखा + एय [आयनेयीनीयियः फडखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय्-आदेशः]

→ पारिखा + एय [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पारिख् + एय [यस्येति च 6.4.148 इति आकारलोपः । अत्र ढकारादिः प्रत्ययः अस्ति अतः पुंवद्भावः न भवति (<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अस्य वार्त्तिकस्य प्रसक्तिः नास्ति)]

→ पारिखेय

स्त्रीत्वे टिड्ढाणञ्.. 4.1.4 इति ङीप् - पारिखेयी । परिखा अस्याः अस्ति अस्यामस्ति वा सा पारिखेयी भूमिः ।

ज्ञातव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु चतुर्थः महोत्सर्गः (छाधिकारः) - यस्य प्रारम्भः प्राक्क्रीतात् छः 5.1.1 इत्यत्र भवति - अत्र समाप्यते ।

Balamanorama

Up

index: 5.1.17 sutra: परिखाया ढञ्


परिखाया ढञ् - परिखाया ढञ् । 'पूर्वसूत्रविषये' इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः । छयतोः पूर्णोऽवधिरिति ।प्राग्वतेष्ठ॑ञित्यारभ्यद्वित्रिपूर्वादण्चे॑त्यन्तै सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषुतेनक्रीत॑मिति पठितम् । ततश्च प्राक्क्रीतादित्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्क्यं, प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः । *इति बालमनोरमायाम् छयतोरवधिः***अथ पाञ्चमिकाः । — — — — — -