यतोऽनावः

6-1-213 यतः अनावः उदात्तः आदि

Kashika

Up

index: 6.1.213 sutra: यतोऽनावः


निष्ठा च द्व्यजनात् 6.1.205। इत्यतो द्व्यज्ग्रहणमनुवर्तते। यत् प्रत्ययान्तस्य द्व्यच आदिरुदात्तो भवति न चेन् नौशब्दात् परो भवति। अचो यत् 3.1.97 च इयम्। जेयम्। शरीरावयवाद् यत् 5.1.6 कण्ठ्यम्। ओष्ठ्यम्। तस्वरितम् 6.1.185 इत्यस्य अपवादः। अनावः इति किम्? नाव्यम्। द्व्यचः इत्येव, चिकीर्ष्यम्। ललाट्यम्।

Siddhanta Kaumudi

Up

index: 6.1.213 sutra: यतोऽनावः


यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट

Padamanjari

Up

index: 6.1.213 sutra: यतोऽनावः


अत्र ठनावःऽ इति प्रतिषेधो ज्ञापयति - स्वरविधौ व्यञ्जनमविद्यमानवदिति; अन्यथा य आदिर्नकारो नासौ स्वरयोग्यः, यश्च स्वरोग्य अकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् ॥