असमासे निष्कादिभ्यः

5-1-20 असमासे निष्कादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्

Sampurna sutra

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


आ-अर्हात् निष्कादिभ्यः असमासे ठक्

Neelesh Sanskrit Brief

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये निष्कादिगणस्य शब्देभ्यः समासं विहाय अन्यत्र ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


आर्हातित्येव। विष्कादिभ्यः शब्देभ्योऽसमासे ठक् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञोऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। असमासे इति किम्? परमनैष्किकम्। उत्तमनैष्किकम्। ठजेव भवति, अरिमाणान्तस्य इत्युत्तरपदवृद्धिः। अथ किमर्थमसमासे इत्युच्यते यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य। उगवादिभ्यो यत् 5.1.2 गव्यम्, सुगव्यम्, अतिसुगव्यम् विभाषा हविरपूपादिभ्यः 5.1.4 अपूप्यम्, अपूपीयम्, यवापूप्यम्, यवापूपीयम्। शरीरावयवाद् यत् 5.1.6 दन्त्यम्, राजदन्त्यम् इत्येवमादि सिध्दं भवति। इत उत्तरं च सङ्ख्यापूर्वपदानां तदन्तविधिरिष्यते। पारायणतुरायणचान्द्रायणं वर्तयति 5.1.72 द्वैपारायणिकः, त्रैपारायणिकः। लुगन्तायाः तु प्रकृतेर्न इष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतम् द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतम् इति तदन्तविधिप्रतिषेधात् शूर्पादञन्यतरस्याम् 5.1.26 इति अञ् न भवति। सामान्यविहितष् ठञेव भवति। द्विशौर्पिकम्। ठञो द्विगुं प्रत्यनिमित्ताल् लुगभावः। तथा च उक्तम्, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि इति। निष्क। पण। पाद। माष। वाह। द्रोण। षष्टि। निष्कादिः।

Siddhanta Kaumudi

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


आर्हादित्येतत् तेन क्रीतम् <{SK1702}> इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः निष्कादिगणस्य शब्दानां विषये वर्तमानसूत्रेण बाध्यते, तथा च तस्य स्थाने ठक्-प्रत्ययविधानम् भवति ।

निष्कादिगणः अयम् - निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि ।

अस्मिन् निष्कादिगणे सर्वे शब्दाः परिमाणवाचिनः सङ्ख्यावाचिनः वा सन्ति । अतः एतेषां सर्वेषां आर्हीय-अधिकारे विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययविधानमेव जायते । परन्तु यदि निष्कादिगणस्य शब्दाः समासं विहाय अन्यत्र आर्हीय-अर्थेषु प्रयुज्यन्ते, तर्हि तेभ्यः ठक्-प्रत्ययः कर्तव्यः, न हि ठञ्-प्रत्ययः - इति वर्तमानसूत्रेण स्पष्टीभवति ।

यथा, 'निष्क' (सुवर्णमुद्रा) इति परिमाणवाची शब्दः । तेन क्रीतम् 5.1.37 इति प्रथमः आर्हीयः अर्थः । अस्मिन् अर्थे 'निष्केन क्रीतम्' इति स्थिते निष्क-शब्दात् ठञ्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा - निष्क + ठक् → नैष्किक । निष्केन क्रीतम् नैष्किकम् रत्नम् ।

अन्यानि उदाहरणानि एतानि -

  1. पणेन (ताम्रमुद्रया) क्रीतम् = पण + ठक् → पाणिक ।

  2. पादेन (मुद्रायाः 1/4-भागः पाद-नाम्ना ज्ञायते । यथा - 25 paisa) क्रीतम् = पाद + ठक् → पादिक ।

  3. माषेन (माष इति मापनस्य परिमाणम्) क्रीतम् = माष + ठक् → माषिक ।

  4. वाहः (जलस्य किञ्चन परिमाणम् - यथा liter etc) अस्य परिमाणम् = वाह + ठक् → वाहिक । अत्र तदस्य परिमाणम् 5.1.57 इति दशमः आर्हीयः अर्थः प्रयुक्तः अस्ति ।

  5. द्रोणः (= परिमाणवाचिशब्दः) यस्य परिमाणम् = द्रोण + ठक् → द्रौणिक ।

  6. षष्ट्या (= सङ्ख्यावाचिशब्दः) क्रीतम् = षष्टि + ठक् → षाष्टिक ।

परन्तु यदि निष्कादिगणस्य शब्दाः समासे विद्यन्ते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् ।

यथा, परमनिष्केन क्रीतम् =

→ परमनिष्क + ठञ्

→ परमनिष्क + इक [ठस्येकः 7.3.50 इति इक-आदेशः]

→ परमनैष्क + इक [परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इति उत्तरपदवृद्धिः]

→ परमनैष्क् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ परमनैष्किक

तथैव -

  1. द्विपादेन क्रीतम् = द्विपाद + ठञ् → द्विपादम्। अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन लुक् भवति ।

  2. द्विषष्ट्या क्रीतम् = द्विषष्टि + ठञ् → द्विषाष्टिक । अत्र संख्यायाः संवत्सरसंख्यस्य च 7.3.15 इत्यनेन उत्तरपदवृद्धिः भवति ।

ज्ञातव्यम् - वस्तुतः <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यतेऽ> अनया परिभाषया प्रत्ययविधौ तदन्तविधिः नैव इष्यते, अतः 'निष्कादिभ्यः' इति उच्यते चेदपि 'परमनिष्क' आदिभ्यः शब्देभ्यः वर्तमानसूत्रस्य प्रसक्तिः तादृशी एव न स्यात् । तर्हि अत्र पुनः 'असमासे' इति किमर्थमुक्तम् - इति प्रश्नः जायते । अस्य उत्तरार्थम् काशिकायाम् भाष्ये च वार्त्तिकद्वयम् दीयते । तदित्थम् -

  1. <!निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य!> । इत्युक्ते, अस्मिन् सूत्रे 'असमास'ग्रहणम् 'पूर्वसूत्रेषु तदन्तविधिः अनुमन्यते' इत्यस्य ज्ञापकमस्ति ।

पूर्वसूत्रेषु इत्युक्ते कुत्र कुत्र ? सम्पूर्णा आवली तु शास्त्रेषु न विद्यते, परन्तु कानिचन उदाहरणानि एतानि -

[1] प्राक्क्रीतीय-अधिकारे उगवादिभ्यो यत् 5.1.2 इत्यनेन उगवादिगणस्य शब्दानां विषये यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि भवति । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् ।

[2] प्राक्क्रीतीय-अधिकारे विभाषा हविरपूपादिभ्यः 5.1.4 इत्यनेन यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि स्यात् । यथा, अपूपेभ्यो हितमपूप्यमपूपीयम् वा । यवापूपेभ्यो हितम् यवापूप्यपम् यवापूपीयम् वा ।

[3] प्राक्क्रीतीय-अधिकारे शरीरावयवात् यत् 5.1.6 इत्यनेन शरीरस्य अवयववाचिभ्यः शब्देभ्यः पाठितः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् ।

[4] प्राक्क्रीतीय-अधिकारे खलयवमाषतिलवृषब्रह्मणश्च 5.1.7 इत्यनेन उक्तः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । यथा - कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् ।

  1. <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> । इत्युक्ते, प्राग्वतीय-अधिकारे अपि सङ्ख्यापूर्वपदवाचिभ्यः अलुगन्तेभ्यः प्रातिपदकेभ्यः तदन्तविधिः भवति । यथा -

[अ] पारायणतुरायणचान्द्रायणं वर्तयति 5.1.72 अस्मिन् अर्थे पारायणशब्दात् तु औत्सर्गिकः ठञ्-प्रत्ययः भवत्येव, परन्तु 'द्विपारायञण' शब्दात् अपि तदन्तविधिना ठञ्-प्रत्ययः एव भवति । द्विपारायणं वर्तयति सः द्वैपारायणिकः । यदि अत्र तदन्तविधिः न अभविष्यत्, तर्हि' द्विपारायणं वर्तयति' इत्यत्र कस्यापि प्रत्ययस्य प्रसक्तिः न अजनिष्यत - यतः पारायणतुरायणचान्द्रायणं वर्तयति 5.1.72 इत्यत्र पाठितः 'वर्तयति' इति अर्थः पारायण-तुरायण-चान्द्रायण-एतेभ्यः त्रिभ्यः प्रातिपदिकेभ्यः एव उक्तः अस्ति ।

[आ] 'अलुगन्तेभ्यः' इति किम् तत् पश्यामः -

द्वाभ्यां शूर्पाभ्यां क्रीतम्

= द्वि + शूर्प + अञ् [तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इत्यनेन द्विगुः समासः, शूर्पादञन्यतस्याम् 5.1.26 इति अञ्-प्रत्ययः । अत्रापि सङ्ख्यापूर्वपदत्वात् तदन्तविधिना अञ्-प्रत्ययः भवति]

→ द्विशूर्प [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति अञ्-प्रत्ययस्य लुक्]

एतादृशम् निर्मितः 'द्विशूर्प' अयम् शब्दः 'लुप्तप्रत्ययान्तः' अस्ति । अग्रे 'द्विशूर्पेण क्रीतम्' इति स्थिते द्विशूर्प-शब्दात् अपि तदन्तविधिना शूर्पादञन्यतस्याम् 5.1.26 इत्यनेन वैकल्पिकः अञ् भवेत् वा - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'लुगन्तायाः प्रकृतेः न इष्यते' । इत्युक्ते, अत्र प्रकृतिः स्वयं लुप्तप्रत्ययान्ता अस्ति, अतः अत्र तदन्तविधिः न कर्तव्यः, इति । अतः अत्र तु औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । द्विशूर्पेण क्रीतम् द्विशौर्पिकम् ।

Balamanorama

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


असमासे निष्कादिभ्यः - असमासे । इति यावदिति ।तेनक्रिती॑मित्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आर्हीयेष्विति ।तदर्हती॑त्येतत्पर्यन्तमनुक्रान्तेषुतेन क्रीत॑मित्याद्यर्थेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञ्ेव]इति । परमनिष्कादिशब्दादित्यर्थः ।

Padamanjari

Up

index: 5.1.20 sutra: असमासे निष्कादिभ्यः


ठञोऽपवाद इति। येन नाप्राप्तिन्यायेन निष्कादिभ्यो हि द्रोणपर्यन्तेभ्यः परिमाणशब्दात्षष्ठिशब्दाट्ठकः पर्युदासे ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तदन्ताप्रतिषेधस्येति। तदन्तविधावप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्प्रत्ययो विज्ञायते, एवं तर्हि'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इति केवलेभ्यो नोपपद्यते ? नैष दोषः; अस्मासग्रहणेन हि ग्रहणवत्परिभाषाया निवृत्तिराख्याता, तन्निवृतौ'येन विधिस्तदन्तस्य' इति तदन्तता, अत्र स्वस्य च रूपस्य प्रकृतत्वात्केवलादपि भवति। यस्तु मन्यते - पूर्वत्रोपादानसामर्थ्यात्केवलादपि स्यादिति, तस्य हि लाघवार्थं केवलानां पाठः स्यादिति यत् किञ्चिदेतत्। इत उतरं चेति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता'ग्रहणत्रता प्रातिपदिकेन तदन्तविधिर्न भवति' इति प्रतिष्ध्यते ? अस्याः परिभाषाया अनित्यत्वं च तस्या गर्गादिषु'वाजासे' इति समासप्रतिषेधाद् गम्यते। नित्यत्वे हि सति वाजशब्दादुत्प्द्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति समासे प्रतिषेधं न कुर्यात्। द्विशूर्पमिति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा न तावगदेषा लुगन्ता प्रकृतिरिति'संख्यापूर्वपदादपि'शूर्पादञ्न्यतरस्याम्' इत्यञेव क्रियते, तस्य ठध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्' इति लुक्। द्विशोर्पिकमिति।'परिमाणान्तस्यासंज्ञाशाणयोः' इत्युतरपदवृद्धिः। यदुक्तम् - ठित उतरं संख्यापूर्वपदानं तदन्तविधिरिष्यतेऽ इति, यच्चोक्तम् -'लुगन्तायास्तु प्रकृतेर्नेष्यते' इति, तदुभयमाप्तागमेन स्थिरीकर्तुमाह - तथा चोक्तमित्यादिना ॥