शि सर्वनामस्थानम्

1-1-42 शि सर्वनामस्थानम्

Sampurna sutra

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


शि सर्वनामस्थानम्

Neelesh Sanskrit Brief

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


'शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


'शि' is also called 'सर्वनामस्थान'.

Kashika

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


शि इत्येतत् सर्वनामस्थानसंज्ञं भवति । किम् इदं शि इति ? जश्शसोः शिः 7.1.20 इति शिः आदेशः । कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ; दधीनि, मधूनि, त्रपूणि, जतूनि । सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


शि इत्येतदुक्तसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


शि इत्येतदुक्तसंज्ञं स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनामस्थान' इति संज्ञा । जश्शसोः शिः 7.1.20 इत्यनेन सूत्रेण नपुंसकात् परस्य जस्-प्रत्ययस्य शस्-प्रत्ययस्य च यः 'शि' इति आदेशः विधीयते, तस्य अनेन सूत्रेण 'सर्वनामस्थान' इति संज्ञा भवति ।

प्रयोजनम्

सर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, सर्वनामस्थाने परे अजन्तस्य नपुंसकस्य अङ्गस्य नपुंसकस्य झलचः 7.1.72 इति नुमागमः भवति । एवमेव नकारान्तस्य अङ्गस्य उपधावर्णस्य सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन दीर्घादेशः भवति । यथा -

फल + जस् [प्रथमाबहुवचनस्य प्रत्ययः]

→ फल + शि [ जश्शसोः शिः 7.1.20 इति 'जस्'प्रत्ययस्य 'शि'आदेशः । शि सर्वनामस्थानम् 1.1.42 इत्यनेन शि-इत्यस्य सर्वनामस्थानसंज्ञा]

→ फलन् इ [नपुंसकस्य झलचः 7.1.72 इत्यनेन अजन्तस्य नपुंसकलिङ्गस्य सर्वनामस्थाने परे नुमागमः भवति ।]

→ फलान् इ [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः ।]

→ फलानि ।

प्रयोगः

अष्टाध्याय्यां 'सर्वनामस्थान'संज्ञायाः साक्षात् प्रयोगः चतुर्षु सूत्रेषु कृतः दृश्यते -

  1. पथिमथोः सर्वनामस्थाने 6.1.199

  2. सर्वनामस्थाने चासम्बुद्धौ 6.4.8

  3. उगिदचां सर्वनामस्थानेऽधातोः 7.1.70

  4. इतोऽत् सर्वनामस्थाने 7.1.86

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

स्मर्तव्यम् - सुडनपुंसकस्य 1.1.43 इत्यनेन अग्रिमसूत्रेण अपि इयमेव संज्ञा पाठ्यते ।

Balamanorama

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


शि सर्वनामस्थानम् - शिसर्वनामस्थानम् । उक्तसंज्ञामिति । सर्वनामस्थानसंज्ञकमित्यर्थः । अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम् ।

Padamanjari

Up

index: 1.1.42 sutra: शि सर्वनामस्थानम्


कुण्डानीति । 'जश्शसोझ शिः' शर्वनामस्थाने' इति वर्तमाने 'नपुंसकस्य झलचः' इति नुम् । शर्वनामस्थाने चासम्बुद्धौ' इति दीर्घो यद्यपि 'जसः शीः' ङपुंसकाच्च' इति विहितस्य शीशब्दस्य शब्दलूपापेक्षया नपुंसक ह्रस्वत्वे 'शि' इति रूपं सम्भवति, तथापि लाक्षणिकत्वान्न तस्य ग्रहणम्, सर्वनामस्थानप्रदेशेषु शिग्रहणे सुटो ग्रहणं न स्यात् । शिसुटोरिति वचने नपुंसकसुटोऽपि ग्रहणं प्राप्नोति, अतः संज्ञा तावत्कर्तव्या । किमर्थं तु महती क्रियते ? के चिदाहुः-सर्वनाम तिष्ठत्यस्मिन्नति सर्वनामसोथानम्, नाम प्रतिपदिकम्, सर्वशब्दोऽवयवकार्त्स्यवचनः सर्वावयवयुक्तं यत्र नाम तिष्ठतीत्यर्थः, तेनान्यत्र न्यूनं नाम तिष्ठतीत्यर्थो गम्यते, किं सिद्धं भवति ? 'उपेयुषः' इत्यादौ सम्प्रसारणे कृते पूर्वकृतस्येटो निवृत्तिः सिद्धा भवति; अन्यथा निवृत्तिकारणाभावात् अवतिष्ठेतेति । एवं तु कस्मिन् प्रातिपदिके किं न्यूनमिति न ज्ञायेत ! तस्मात्पूर्वाचार्यानुपालब्धुमेषा महती संज्ञा प्रणीता ॥