4-1-106 मधुबभ्र्वोः ब्राह्मणकौशिकयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे यञ्
index: 4.1.106 sutra: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
'तस्य गोत्रे अपत्यम्' (इति) मधु-बभ्र्वोः ब्राह्मण-कौशिकयोः यञ्
index: 4.1.106 sutra: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
गोत्रापत्यस्य निर्देशार्थम् मधु-शब्दात् ब्राह्मणस्य निर्देशं कर्तुम् तथा बभ्रु-शब्दात् कौशिकगोत्रोत्पन्नस्य निर्देशं कर्तुम् यञ्-प्रत्ययः भवति ।
index: 4.1.106 sutra: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
मधुशब्दाद् बभ्रुशब्दाच् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासङ्ख्यम् ब्राह्मणे कौशिके वाच्ये। माध्व्यो भवति बाह्मणः चेत्। माधव एव अन्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एव अन्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पठोऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादिकतान्तेभ्यः 4.1.18 इति। बाभ्रव्यायणी।
index: 4.1.106 sutra: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥
index: 4.1.106 sutra: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः - मधुबभ्व्रोः । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे यञिति । मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गणै इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियञि बाभ्रव्यशब्दात्सर्वत्र लोहितादिकतन्तेभ्यः॑ इति ष्फः ।आयन्नादेशः, षित्त्वान्ङीषिति भावः ।
index: 4.1.106 sutra: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः
गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्तव्यं भवति ? तथा तु न कृतमित्येव ॥