उरःप्रभृतिभ्यः कप्

5-4-151 उरःप्रभृतिभ्यः कप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Kashika

Up

index: 5.4.151 sutra: उरःप्रभृतिभ्यः कप्


उरःप्रभृत्यन्तात् बहुव्रीहेः कप्प्रत्ययो भवति। व्यूढमुरः अस्य व्यूढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः। पुमाननड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्र इदं प्रयोजनम् एकवचनान्तानाम् एव ग्रहणम् इह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूतिति। तत्र शेषद् विभाषा 5.4.154 इति विकल्प एव भवतीति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः। उरस्। सर्पिस्। उपानः। पुमान्। अनड्वान्। नौः। पयः। लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः।

Siddhanta Kaumudi

Up

index: 5.4.151 sutra: उरःप्रभृतिभ्यः कप्


व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौ, लक्षमीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषा <{SK811}> इति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ (गणसूत्रम् -) अर्थान्नञः ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥

Balamanorama

Up

index: 5.4.151 sutra: उरःप्रभृतिभ्यः कप्


उरःप्रभृतिभ्यः कप् - उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तस्तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं=विशालमुर=वक्षो यस्येति विग्रहः । कप् । 'सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिर्यस्येति विग्रहः । कप् । 'इणः ष' इति षत्वम् । ननु द्वौ पुमांसौ यस्य स द्विपुमानित्यनुपपन्नम्, उरः प्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह — इहेति । गणेऽविभक्तिकानामेव पाठः । इह तु केषांचिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति ।संपुंकाना॑मिति सः । अर्थान्नञ इति । गणसूत्रम् । नञ परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेः कप् स्यादिति तदर्थः । अनर्थकमिति । अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम्-अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नञ्पूर्वकत्वान्न नित्यः कविति भावः ।

Padamanjari

Up

index: 5.4.151 sutra: उरःप्रभृतिभ्यः कप्


व्यूढोरस्कः, प्रियसर्पिष्कः। इति।'सो' पदादौऽ, ठिणः षःऽ, उपपूर्वान्नह्यतेः सम्पदादित्वात्कर्मणि क्विप्, उपनद्धा उपानत्,'नहिवृत्ति' इति दीर्घः, अवमुक्ते उपानहौ येन सोऽवमुक्तोपानत्कः।'नहो धः' जश्त्वचर्त्वे ॥ विकल्प एव भवतीति। लक्ष्मीशब्दात्'नद्यःतश्च' इति नित्यः कब् न भवति; एकवचनान्तपाठस्य नियमार्थत्वात्। अर्थान्नञ इति। नञः परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेर्नित्यं कब्भवति। नास्यार्थोऽस्ति अनर्थमः ॥