8-3-6 पुमः खयि अम्परे पदस्य पूर्वत्र असिद्धम् संहितायाम् रु
index: 8.3.6 sutra: पुमः खय्यम्परे
पुमः रुँ अम्-परे खयि
index: 8.3.6 sutra: पुमः खय्यम्परे
'पुम्' शब्दात् परः संहितायाम् खय्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् पुम्-शब्दस्य मकारस्य रुँ आदेशः भवति ।
index: 8.3.6 sutra: पुमः खय्यम्परे
In the context of संहिता, when the word पुम् is followed by a letter from खय् प्रत्याहार which in turn is followed by a letter form अम् प्रत्याहार, the मकार of पुम् is converted to रुँ.
index: 8.3.6 sutra: पुमः खय्यम्परे
पुम् इत्येतस्य रुः भवति अम्परे खयि परतः। पुँस्कामा, पुंस्कामा। पुँस्पुत्रः, पुंस्पुत्रः। पुँस्फलम् पुंस्फलम्। पुँश्चली, पुंश्चली। पुंस्कामा इत्यत्र विसर्जनीयस्य कुप्वोः ≍क≍पौ च 8-3-37 इति प्राप्नोति। तस्मादत्र सकार एबादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् सः इत्यनुवर्तते। रुत्वम् तु अनुवर्तमानमपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति। खयि इति किम्? पुंदासः। पुंगवः। अम्परे इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्याः। पुमाचारः।
index: 8.3.6 sutra: पुमः खय्यम्परे
अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये <{SK155}>ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः ॥<!ख्याञादेशे न !> (वार्तिकम्) ॥ पुंख्यानम् ॥
index: 8.3.6 sutra: पुमः खय्यम्परे
अम्परे खयि पुमो रुः। पुँस्कोकिलः, पुंस्कोकिलः॥
index: 8.3.6 sutra: पुमः खय्यम्परे
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् षष्ठं सूत्रम् । 'पुम्' शब्दात् अनन्तरम् संहितायाम् खय्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् पुम्-शब्दस्य मकारस्य अनेन सूत्रेण रुँ आदेशः भवति ।
खय् = वर्गप्रथमाः, वर्गद्वितीयाः = ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् ।
अम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः ।
संस्कृते 'पुम्' इति कश्चन पृथक् शब्दः नास्ति, अपितु 'पुम्' इत्यनेन 'पुम्स्' इति शब्दस्य आदिस्थस्य अंशं निर्देशः क्रियते । पुम्स्-शब्दस्य अन्तिमसकारस्य यदा लोपः क्रियते, तदा अवशिष्टस्य 'पुम्' शब्दस्य विषये इदं सूत्रं प्रवर्तते, इति अत्र आशयः । यथा, 'पुमान् कोकिलः' इत्यत्र कर्मधारयसमासे अस्य सूत्रस्य प्रयोगं कृत्वा 'पुँस्कोकिलः / पुंस्कोकिलः' इति द्वे रूपे भवतः । प्रक्रिया इत्थम् —
पुमान् च असौ कोकिलः च [विशेषणं विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]
→ पुम्स् + कोकिल [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँलोपः]
→ पुम् + कोकिल [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां संयोगान्तस्य लोपः 8.2.23 इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।]
→ पुरुँ + कोकिल ['क्' इति खय्-वर्णः, तस्मात् अनन्तरम् 'अ' इति अम्-वर्णः विद्यते । अतः पुमः खय्यम्परे 8.3.6 इति मकारस्य रुँत्वम् भवति ।]
→ पुँरुँ कोकिल / पुंरुँ कोकिल [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति विकल्पेन अनुनासिकत्वम् । तदभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ पुँःकोकिल / पुंःकोकिल [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः]
→ पुँस्कोकिल / पुंस्कोकिल [विसर्गस्य इदुदुपधस्य चाप्रत्ययस्य 8.3.41 इत्यनेन षत्वे प्राप्ते तद्बाधित्वा <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन सत्वम् भवति ।]
अनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा —
पुमान् च असौ खरः → पुम्स् + खरः → पुम् + खरः → पुँस्खरः, पुंस्खरः ।
पुमान् च असौ पुत्रः → पुम्स् पुत्रः → पुम् + पुत्रः → पुँस्पुत्रः, पुंस्पुत्रः ।
पुमान् च असौ क्नूतश्च (wet) → पुम्स् + क्नूत → पुम् + क्नूत → पुँस्क्नूत, पुंस्क्नूत ।
पुमान् त्वम् → पुम्स् + त्वम् → पुम् + त्वम् → पुँस्त्वम्, पुंस्त्वम् । अत्र प्रक्रियायाम् विसर्जनीयस्य सः 8.3.34 इत्यनेनैव सत्वं भवितुम् अर्हति ।
पुमान् चालकः → पुम्स् + चालक → पुम् + चालक → पुँस्चालक, पुंस्चालक → पुँश्चालक, पुंस्चालक । अत्र प्रक्रियायाम् विसर्जनीयस्य सः 8.3.34 इत्यनेनैव सत्वं कृत्वा ततः स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वे कृते रूपं सिद्ध्यतु ।
पुमान् टङ्कपतिः → पुम्स् + टङ्कपति → पुम् + टङ्कपति → पुँस्टङ्कपति, पुंस्टङ्कपति → पुँष्टङ्कपति, पुंस्टङ्कपति । अत्र प्रक्रियायाम् विसर्जनीयस्य सः 8.3.34 इत्यनेनैव सत्वं कृत्वा ततः ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे कृते रूपं सिद्ध्यति ।
सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति — इति अस्य वार्त्तिकस्य आशयः । अस्य उदाहरणानि क्रमेण एतानि —
i)
ii)
iii)
समः सुटि 8.3.5 इति पूर्वस्मिन् सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा समः स्सुटि इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् पुमः स् खय्यम्परे इति सूत्रम् अत्र सिद्ध्यति ।
खयि इति किमर्थम् ?
अम्परे इति किमर्थम् ?
अदादिगणस्य चक्षिङ्-धातोः आर्धधातुके प्रत्ययस्य विषये चक्षिङ् ख्याञ् 2.4.54 इति यः ख्याञ्-आदेशः भवति, तस्मिन् परे पुम्-इत्यस्य मकारस्य रुँत्वम् न भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - चक्षिङ्-धातोः क्तिन्-प्रत्यये कृते
पुंसः ख्यातिः [षष्ठी 2.2.8 इति तत्पुरुषसमासः]
→ पुम्स् + ख्याति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँलोपः]
→ पुम् + ख्याति [समस्तपदस्य पूर्वपदम् तस्य पदत्वं नैव जहाति, अतः पदसंज्ञायां सत्यां संयोगान्तस्य लोपः 8.2.23 इति पदान्ते विद्यमानस्य सकारस्य लोपः क्रियते ।]
→ पुंख्याति / पुङ्ख्याति [पुमः खय्यम्परे 8.3.6 इत्यनेन रुँत्वे प्राप्ते <!ख्याञादेशे न!> इति वार्त्तिकेन तत् निषिध्यते । अतः मोऽनुस्वारः 8.2.23 इति अनुस्वारः, वा पदान्तस्य 8.4.59 इति वैकल्पिकः परसवर्णः च भवति । ]
index: 8.3.6 sutra: पुमः खय्यम्परे
पुमः खय्यम्परे - पुमः । 'रु' ग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयीति । 'पुमान्-कोकिल' इति कर्मधारयेसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि 'संयोगान्तस्य लोप' इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः,संपुंकाना॑मिति सः । ननु 'विसर्जनीयस्य स' इत्येव सिद्धेसंपुंकाना॑मित्यत्रपु॑ग्रहणं व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । ᳵकᳶपयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । 'विसर्जनीयस्य स' इति सत्वापवादं कुप्वो ᳵकᳵ चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह — अप्रत्ययस्येति षत्वपर्युदासादिति । पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः । ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डुम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः । अतस्तत्र कुप्वोरिति विधिं बाधितुंसंपुंकाना॑मिति पुंग्रहणमित्यर्थः । अव्युत्पत्तीति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुंसंपुकाना॑मिति पुंग्रहणमित्यर्थः । 'पुँस्कोकिल' इत्यनुनासिकपक्षे रूपम् । 'पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम् । 'पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि॑अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह — ख्याञादेशे नेति । भाष्ये 'चक्षिङः ख्शा' ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरंख्शाञश्शस्य यो वे॑ति पठितमिति वक्ष्यते । एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात्पुनः खयी॑ति रुत्वं नेत्यर्थः । पुंख्यानमिति । 'मोऽनुस्वारः'वा पदान्तस्ये॑ति परसवर्णविकल्पः । नचवर्जने प्रतिषेधः, असनयोश्चे॑त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः ।
index: 8.3.6 sutra: पुमः खय्यम्परे
पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्देशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कायित्वात् । अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य; खया प्रत्याहारेण साहचर्यात् । पुंश्चलीति । पचादौ चलडिति पाठान्ङीप्, पुंश्चलीति षष्ठीसमासः । पुंस्कामेति । पुमांसं कामयत इति'शीलिकामिभिक्षाचरिभ्यो णः' इति णः । तस्मादत्र सकार एवादेशो वक्तव्य इति ।'कुप्वोः ःकःपौ च' इत्यत्रैतद्वक्तव्यम् । द्विसकारकनिर्देशपक्षे त्विति । यदा पूर्वसूत्रे'द्विसकारको निर्देशः' इति पक्षः, तदेत्यर्थः । स इत्यनुवर्तते इति । ननु च रुरपि प्रकृतः, सोऽपि प्राप्नीतीत्यत आह - रुत्वं त्विति । असम्बन्धे कारणमाह - सम्बन्धानुवृत्तिस्तस्यति । इतिकरणो हेतौ, यस्मादसौ स्वसम्बन्धिना यः सम्बन्धस्तमनुवर्तते तं न जहाति तस्मादित्यर्थः । यद्वा - सम्बध्यत इति सम्बन्धः । यस्मादिह स्वसम्बद्धमेव तदनुवर्तते तस्मादित्यर्थः । रुत्वं खल्विहानुवर्तमानमपि'मतुवसो रु सम्बुद्धौ' इति स्वेन सम्बन्धिना सम्बद्धमेवानुवर्तते, तस्य प्रयोजनम् - सम्बन्ध्यन्तरेण रोः सम्बन्धो मा मूदिति । पुंदासादयः षष्ठीसमासाः । पुंगव इति ।'गोरतद्धितलुकि' इति टच्समासान्तः । परग्रहणे क्रियमाणे खयि परतो योऽम् तत्रेत्यपि विज्ञायेत, ततश्च पुमक्षः पुमाचारः - इत्यत्रैव स्यात्; तस्मात्परग्रहणम् ॥