वा शरि

8-3-36 वा शरि पदस्य पूर्वत्र असिद्धम् संहितायाम् विसर्जनीयः

Sampurna sutra

Up

index: 8.3.36 sutra: वा शरि


विसर्जनीयस्य शरि वा विसर्जनीयः

Neelesh Sanskrit Brief

Up

index: 8.3.36 sutra: वा शरि


शर्-वर्णे परे विसर्गस्य विकल्पेन विसर्गादेशः एव भवति ।

Neelesh English Brief

Up

index: 8.3.36 sutra: वा शरि


When a विसर्ग is followed by a letter from the शर्प्रत्याहार, the विसर्ग optionally remains as विसर्ग.

Kashika

Up

index: 8.3.36 sutra: वा शरि


विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते। प्लक्षः शेते, प्लक्षश्शेते। वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये। खर्परे शरि वा लोपो वक्तव्यः। वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः।

Siddhanta Kaumudi

Up

index: 8.3.36 sutra: वा शरि


शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते ।<!खर्परे शरि वा विसर्गलोपो वक्तव्यः !> (वार्तिकम्) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च <{SK142}> ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.36 sutra: वा शरि


शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥

Neelesh Sanskrit Detailed

Up

index: 8.3.36 sutra: वा शरि


विसर्जनीयस्य सः 8.3.34 इत्यनेन विसर्गस्य खर्-वर्णे परे नित्यं सकारादेशे प्राप्ते यदि सः खर्-वर्णः शकार/षकार/सकारः अस्ति, तर्हि वर्तमानसूत्रेण विसर्गस्य विकल्पेन विसर्गादेशः एव भवति । विकल्पाभावे विसर्गस्य सकारादेशः भवति । यथा -

1) विसर्गात् परः शकारः

हरिः + शेते

→ हरिः शेते, हरिस् शेते [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः]

→ हरिः शेते, हरिश्शेते [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम् ]

2) विसर्गात् परः षकारः

रामः + षष्ठः

→ रामः षष्ठः, रामस् षष्ठः [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः]

→ रामः षष्ठः, रामष्षष्ठः [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

3) विसर्गात् परः सकारः -

रामः + सः

→ रामः सः, रामस्सः [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः]

अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -

  1. <!खर्परे शरि वा विसर्गलोपो वक्तव्यः !> - यदि शर्-वर्णात् परः खर्-वर्णः अस्ति, तर्हि विसर्गस्य विकल्पेन लोपः भवति ।

यथा - रामः स्थाता → रामः स्थाता, रामस् स्थाता, राम स्थाता । अत्र वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः भवति, तथा च अनेन वार्त्तिकेन विकल्पेन विसर्गलोपः अपि भवति । अतः आहत्य रूपत्रयम् जायते ।

तथैव - हरिः स्फुरति → हरिः स्फुरति, हरिस्स्फुरति, हरि स्फुरति ।

  1. <!सम्पुंकानां सो वक्तव्यः!> - सम्, पुम् , कान् - एतेषामन्तिमवर्णस्य यदि विसर्गः भवति तर्हि शरि परे तस्य नित्यम् सकारादेशः भवति, विकल्पेन न । उदाहरणानि एतानि -

1) सम्-इत्यस्य मकारस्य विसर्गः -

सम् + सुट् + कर्तृ [सम्परिभ्यां करोतौ भूषणे 6.1.137 इत्यनेन कर्तृ-शब्दस्य सुट्-आगमः भवति]

→ सरुँ + स् + कर्तृ [समः सुटि 8.3.5 इत्यनेन सम्-शब्दस्य मकारस्य सुट्-आगमे परे रुँत्वम् भवति]

→ सँ रुँ + स् + कर्तृ / सं रुँ स् कर्तृ [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ सःँ स्कर्तृ / संःस्कर्तृ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्]

→ सँस्स्कर्तृ / संस्स्कर्तृ [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन सकारे प्राप्ते अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति।]

2) पुम्-इत्यस्य मकारस्य विसर्गः -

पुम् + कोकिलः [इति स्थिते -]

→ पुरुँ + कोकिलः [पुमः खय्यम्परे 8.3.6 इति मकारस्य रुँत्वम् भवति ।]

→ पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ पुँः + कोकिलः / पुंः + कोकिलः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

→ पुँस् + कोकिलः / पुंस् + कोकिलः [कुप्वोः ≍क ≍पौ च 8.3.37 इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति ।]

→ पुँस्कोकिलः / पुंस्कोकिलः

3) कान्-इत्यस्य नकारस्य विसर्गः -

कान् [इति स्थिते]

→ कान् कान् [नित्यवीप्सयोः 8.1.4 इत्यनेन द्वित्वम्]

→ कारुँ + कान् [कानाम्रेडिते 8.3.12 इति रुँत्वम् ]

→ काँरुँ कान् / कांरुँ कान् [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ काँः कान् / कांः कान् [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्]

→ काँस् कान् / कांस् कान् [कुप्वोः ≍क ≍पौ च 8.3.37 इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः भवति ।]

→ काँस्कान्, कांस्कान्

Padamanjari

Up

index: 8.3.36 sutra: वा शरि


वृक्षा स्थातार इति । लोपाभावपक्षे विसर्जनीयः, सत्वं वा ॥