8-3-36 वा शरि पदस्य पूर्वत्र असिद्धम् संहितायाम् विसर्जनीयः
index: 8.3.36 sutra: वा शरि
विसर्जनीयस्य शरि वा विसर्जनीयः
index: 8.3.36 sutra: वा शरि
शर्-वर्णे परे विसर्गस्य विकल्पेन विसर्गादेशः एव भवति ।
index: 8.3.36 sutra: वा शरि
When a विसर्ग is followed by a letter from the शर्प्रत्याहार, the विसर्ग optionally remains as विसर्ग.
index: 8.3.36 sutra: वा शरि
विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते। प्लक्षः शेते, प्लक्षश्शेते। वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये। खर्परे शरि वा लोपो वक्तव्यः। वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः।
index: 8.3.36 sutra: वा शरि
शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते ।<!खर्परे शरि वा विसर्गलोपो वक्तव्यः !> (वार्तिकम्) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च <{SK142}> ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥
index: 8.3.36 sutra: वा शरि
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥
index: 8.3.36 sutra: वा शरि
विसर्जनीयस्य सः 8.3.34 इत्यनेन विसर्गस्य खर्-वर्णे परे नित्यं सकारादेशे प्राप्ते यदि सः खर्-वर्णः शकार/षकार/सकारः अस्ति, तर्हि वर्तमानसूत्रेण विसर्गस्य विकल्पेन विसर्गादेशः एव भवति । विकल्पाभावे विसर्गस्य सकारादेशः भवति । यथा -
1) विसर्गात् परः शकारः
हरिः + शेते
→ हरिः शेते, हरिस् शेते [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः]
→ हरिः शेते, हरिश्शेते [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम् ]
2) विसर्गात् परः षकारः
रामः + षष्ठः
→ रामः षष्ठः, रामस् षष्ठः [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः]
→ रामः षष्ठः, रामष्षष्ठः [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]
3) विसर्गात् परः सकारः -
रामः + सः
→ रामः सः, रामस्सः [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः]
अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -
यथा - रामः स्थाता → रामः स्थाता, रामस् स्थाता, राम स्थाता । अत्र वा शरि 8.3.36 इति विसर्गस्य विकल्पेन विसर्गः भवति, तथा च अनेन वार्त्तिकेन विकल्पेन विसर्गलोपः अपि भवति । अतः आहत्य रूपत्रयम् जायते ।
तथैव - हरिः स्फुरति → हरिः स्फुरति, हरिस्स्फुरति, हरि स्फुरति ।
1) सम्-इत्यस्य मकारस्य विसर्गः -
सम् + सुट् + कर्तृ [सम्परिभ्यां करोतौ भूषणे 6.1.137 इत्यनेन कर्तृ-शब्दस्य सुट्-आगमः भवति]
→ सरुँ + स् + कर्तृ [समः सुटि 8.3.5 इत्यनेन सम्-शब्दस्य मकारस्य सुट्-आगमे परे रुँत्वम् भवति]
→ सँ रुँ + स् + कर्तृ / सं रुँ स् कर्तृ [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ सःँ स्कर्तृ / संःस्कर्तृ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्]
→ सँस्स्कर्तृ / संस्स्कर्तृ [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन सकारे प्राप्ते अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति।]
2) पुम्-इत्यस्य मकारस्य विसर्गः -
पुम् + कोकिलः [इति स्थिते -]
→ पुरुँ + कोकिलः [पुमः खय्यम्परे 8.3.6 इति मकारस्य रुँत्वम् भवति ।]
→ पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ पुँः + कोकिलः / पुंः + कोकिलः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ पुँस् + कोकिलः / पुंस् + कोकिलः [कुप्वोः ≍क ≍पौ च 8.3.37 इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति ।]
→ पुँस्कोकिलः / पुंस्कोकिलः
3) कान्-इत्यस्य नकारस्य विसर्गः -
कान् [इति स्थिते]
→ कान् कान् [नित्यवीप्सयोः 8.1.4 इत्यनेन द्वित्वम्]
→ कारुँ + कान् [कानाम्रेडिते 8.3.12 इति रुँत्वम् ]
→ काँरुँ कान् / कांरुँ कान् [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ काँः कान् / कांः कान् [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्]
→ काँस् कान् / कांस् कान् [कुप्वोः ≍क ≍पौ च 8.3.37 इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः भवति ।]
→ काँस्कान्, कांस्कान्
index: 8.3.36 sutra: वा शरि
वृक्षा स्थातार इति । लोपाभावपक्षे विसर्जनीयः, सत्वं वा ॥