8-3-34 विसर्जनीयस्य सः पदस्य पूर्वत्र असिद्धम् संहितायाम्
index: 8.3.34 sutra: विसर्जनीयस्य सः
पदस्य विसर्जनीयस्य खरि सः
index: 8.3.34 sutra: विसर्जनीयस्य सः
पदान्ते विद्यमानस्य विसर्गस्य खर्-वर्णे परे सकारादेशः भवति ।
index: 8.3.34 sutra: विसर्जनीयस्य सः
A विसर्ग occurring at end of a पद is converted to a सकार when followed by a letter from the खर्प्रत्याहार.
index: 8.3.34 sutra: विसर्जनीयस्य सः
खरि इत्यनुवर्तते। विसर्जनीयस्य सकारः आदेशः भवति खरि परतः। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्ठकारः। प्लक्षष्ठकारः। वृक्षस्थकारः। प्लक्षस्थकारः। वृक्षस्चिनोति। प्लक्षश्चिनोति। वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षस्तरति। प्लक्षस्तरति।
index: 8.3.34 sutra: विसर्जनीयस्य सः
खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरी <{SK151}>ति पाक्षिके विसर्गे प्राप्ते - <!संपुंकानां सो वक्तव्यः!> (वार्तिकम्) ॥ संस्स्कर्ता, सँस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्र अनचि च <{SK48}> इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां ।<!शरः खयः !> (वार्तिकम्) ॥ इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥
index: 8.3.34 sutra: विसर्जनीयस्य सः
खरि। चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व । अप्रशान् किम् ? प्रशान् तनोति । पदस्येति किम् ? हन्ति॥
index: 8.3.34 sutra: विसर्जनीयस्य सः
खर्-प्रत्याहारे सर्वे वर्गप्रथमाः वर्गद्वितीयाः तथा शकार-षकार-सकाराः आगच्छन्ति । एतेषु कस्मिंश्चित् वर्णे परे पदान्तविसर्गस्य संहितायाम् सत्याम् नित्यम् सकारः भवति । यथा -
1) तकारे / थकारे परे वर्तमानसूत्रेण विसर्गस्य सकारः भवति । यथा -
रामः तरति → रामस्तरति ।
बालः थूकरोति → बालस्थूकरोति ।
2) चकारे / छकारे परे वर्तमानसूत्रेण विसर्गस्य सकारे कृते स्तोः श्चुना श्चुः 8.4.40 इत्यनेन श्चुत्वमपि भवति । यथा -
हरिः चलति → हरिस् चलति → हरिश् चलति → हरिश्चलति ।
रामः छादयति → रामस् छादयति → रामश् छादयति → रामश्छादयति ।
3) टकारे / ठकारे परे वर्तमानसूत्रेण विसर्गस्य सकारे कृते [ष्टुना ष्टुः 8.4.41 इत्यनेन ष्टुत्वमपि भवति । यथा -
रामः टीकते → रामस् टीकते → रामष् टीकते → रामष्टीकते ।
वृक्षः ठकारः →वृक्षस् ठकारः → वृक्षष् ठकारः → वृक्षष्ठकारः ।
4) ककारे / खकारे परे वर्तमानसूत्रेण विसर्गस्य सकारे प्राप्ते कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन विकल्पेन जिह्वामूलीयः भवति, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
5) पकारे / फकारे परे वर्तमानसूत्रेण विसर्गस्य सकारे प्राप्ते कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन विकल्पेन उपध्मानीयः भवति, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
6) सकारे परे वर्तमानसूत्रेण विसर्गस्य नित्यम् सकारे प्राप्ते वा शरि 8.3.36 इत्यनेन विकल्पेन सकारादेशः भवति, विकल्पाभावे विसर्गः तादृशः एव तिष्ठति । यथा -
देवाः सन्ति → देवास्सन्ति, देवाः सन्ति ।
7) शकारे परे वर्तमानसूत्रेण विसर्गस्य नित्यम् सकारे प्राप्ते वा शरि 8.3.36 इत्यनेन विकल्पेन सकारादेशः भवति, विकल्पाभावे विसर्गः तादृशः एव तिष्ठति । यदि विसर्गस्य सकारः जायते, तर्हि अग्रे स्तोः श्चुना श्चुः 8.4.40 इत्यनेन श्चुत्वमपि भवति । यथा -
हरिः + शेते → हरिःशेते, हरिश्शेते ।
8) षकारे परे वर्तमानसूत्रेण विसर्गस्य नित्यम् सकारे प्राप्ते वा शरि 8.3.36 इत्यनेन विकल्पेन सकारादेशः भवति, विकल्पाभावे विसर्गः तादृशः एव तिष्ठति । यदि विसर्गस्य सकारः जायते, तर्हि अग्रे ष्टुना ष्टुः 8.4.41 इत्यनेन ष्टुत्वमपि भवति । यथा -
शम्भुः + षष्ठः → शम्भुष्षष्ठः , शम्भुः षष्ठः
ज्ञातव्यम् - खरवसानयोर्विसर्जनीयः 8.3.15 अनेन सूत्रेण पदान्ते विद्यमानस्य रुँ-वर्णस्य खरि अवसाने वा परे विसर्गादेशः भवति । अतः पदान्त-रुँ-वर्णात् अनन्तरम् खर्-वर्णे परे विसर्गः जायते चेत् तस्यैव विसर्गस्य तस्मिन्नेव खर्-वर्णे परे सकारादेशः अपि भवति । अतः 'विसर्गस्य श्रवणम् कुत्र भवितुमर्हति' इति चिन्तयामश्चेत् एतत् ज्ञायते -
1) रुँ-वर्णात् अनन्तरम् विरामः (अवसानम्) अस्ति चेत् तस्य रुँ-वर्णस्य यः विसर्गः भवति सः तादृशः एव तिष्ठति ।
2) विसर्गात् परः क् / ख् / प् / फ् वर्णाः सन्ति चेत् विसर्गस्य कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन विकल्पेन विसर्गादेशः एव भवति ।
3) विसर्गात् परः स् / श् / ष् अस्ति चेत् विसर्गस्य वा शरि 8.3.36 इत्यनेन विकल्पेन विसर्गः एव तिष्ठति ।
index: 8.3.34 sutra: विसर्जनीयस्य सः
विसर्जनीयस्य सः - विसर्जनीयस्य सः ।खरवसानयो॑रित्यतो मण्डूकप्लुत्या खरीत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । केचित्तु विसर्गश्रवणात् खरीत्यार्थिकम्, अवसानस्य तु न संबन्धः, व्याख्यानादित्याहुः । तदाह — खरीति । 'विसर्जनीयस्य स' इति सिद्धेसंपुंकाना॑मिति पुनर्विधानं व्यर्थमित्यत आह — एतदपवादेनेति । पुनर्विधानंवा शरी॑ति पाक्षिकविसर्गबाधनार्थमिति भावः । संपुंकानामिति । सम् पुम्-कान्-एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः ।अनेन वार्तिकेनात्र विसर्गस्य नित्यमेव सत्व॑मिति शेषः । सँस्स्कर्तेति । अनुनासिकपक्षे रूपम् । संस्स्कर्तेति । अनुस्वारपक्षे रूपम् । उभयत्रापि द्विसकारत्वमेव । समो वेति । समो मस्य सुटि लोपमेके आचार्या इच्छन्तीत्यर्थः । एकशब्दोऽन्यपर्यायः ।एके मुख्यान्यकेवलाः॑ इत्यमरः । लोपपक्षेप्यनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्याह — लोपस्यापीति ।अत्रानुनासिकः पूर्वस्य तु वे॑त्यत्र रोः पूर्वस्येत्युपलक्षणं रुप्रकरणविधेयस्य लोपस्यापि, अन्यथा रुप्रकरण इत्यर्थस्यअत्रे॑त्यस्य वैयथ्र्यात् । एवमनुनासिकात्परोऽस्वार इत्यत्र रोः पूर्वस्मादित्यपि । ततस्च समो मलोपस्यापि रुप्रकरणस्थतया लोपात्पूर्ववर्तिनोऽकारस्य कदाचिदनुनासिकः । तदभावपक्षेऽकारात्परोऽनुस्वारागम इत्येवमनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्यर्थः । द्विसकारं तूक्तमेवेति । 'रुत्वपक्षे' इति शेषः । ननु लोपपक्षे एवाऽनचि चेति सुटः सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात्समः सुटीति रुत्वविधानं व्यर्थमित्यत आह — तत्रेति । तत्र= द्विसकाररूपयोर्मध्ये, रुत्वे सति तत्स्थानिकसकारस्याऽनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपद्वयमित्यर्थः । एतदर्थमेव रुत्वविधानमिति भावः । स्कोरिति लोपस्तु न, र#उत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुटः सकारस्याऽनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वयं सिद्धमिति समो रुत्वविधिव्र्यर्थ एवेति वाच्यं,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायात् । ननु वर्णसमाम्नायेऽनुस्वारस्य पाठाऽभावादनच्त्वात्ततः । परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह-अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । अकारोपरीति । इकाराद्युपरि पाठे 'पयःसु' इत्यादौ इणः परस्य विहितमादेशप्रत्ययोरिति षत्वं स्यादिति भावः । कश्चित्तु 'इणः ष' इति षत्वं स्यादिति वदन् वभ्राम, तत्र विसर्गस्यैव षत्वविधेः । एवं चाऽनुनासिकपक्षे एकसकारं द्विसकारं त्रिसकारमिति त्रीणि रूपाणि । एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणां कद्वित्वे त्रीणि, तदभावे त्रीणीति षडित्यर्थः । ननु ककारस्याऽचः परत्वाऽभावात्कथमनचि चेति द्वित्वमित्यत आह — शरः खय इतीति । शरः परस्य खयोद्वे वा स्त इति वार्तिकार्थः । एवं चाऽनुनासिकपक्षे द्विककाराणि त्रीणि रूपाणि, एकककाराणि त्रीणिति षडपाणि स्थितानि । अनुस्वारपक्षे तु द्वादश रूपाणीत्याह-अनुस्वारवतामिति । अनुस्वारस्यापीत्यपिना ककारसंग्रहः । अनुस्वारपक्षे एकद्वित्रिसकाराणां रूपाणामनुस्वारस्य शर्षु पाठस्योपशङ्ख्यातत्वेन शत्र्वाद्द्वित्वविल्पे सति द्व्यनुस्वाराणि त्रीणि(३), एकानुस्वाराणि त्रीणि(३) इति षट्(६) । अथ षण्णामप्येषां 'शरः खय' इति ककारस्य द्वित्वविकल्पे सति द्विककाराणि षट्(६) एकककाराणि षट्-इत्यनुस्वारपक्षे द्वादश(१२) इत्यर्थः । एवं च अनुनासिकपक्षे षट्(६) अनुस्वारपक्षे द्वादश(१२) इत्यष्टादश(१८) रूपाणि । एषामिति । उक्तानामष्टादशानां रूपाणां तकारस्याऽचो रहाभ्यामिति द्वित्वविकल्पे सति प्रथमस्य तकारस्य 'यणो मय' इति पुनर्द्वित्वे एकैकस्य एकतं द्वितं त्रितमिति सङ्कलनया-एकतान्यष्टादय(१८), द्वितान्यष्टादश(१८), त्रितान्यष्टादश(१८) इति सङ्कलनया चतुरधिकपञ्चाशद्रूपाणि (५४) सम्पन्नानीत्यर्थः । अणोऽनुनासिकत्व इति । अणोऽप्रगृह्रस्यानुनानासिक इति तकारादाकारस्याऽनुनासिकत्वविकल्पे सत्यानुनासिक्ये चतुष्पञ्चाशत् (५४) । तदभावे चतुष्पञ्चाशत् (५४) इति सङ्कलनया अष्टाधिकं शतं(१०८) रूपाणि सम्पन्ननीत्यर्थः ।
index: 8.3.34 sutra: विसर्जनीयस्य सः
इह खरवसानयोर्द्वयोरपि रेफस्य विसर्जनीय उक्तः, तत्रेह निमितविशेषानुपादानात्खरि वावसानेऽपि सत्वं प्राप्नोति -वृक्षः, प्लक्ष इति ? सहितायामिति वर्तते, न चावसाने संहितास्ति; परस्याभावात् । मा भूत्परः, पूर्वेण या संहिता तदाश्रयं सत्वं प्राप्नोति, ठिको यणचिऽ इत्यादौ तु कार्यिनिमितयोर्द्वयोरप्युपातत्वातयोरेव परस्परं संहिताश्रीयत इति दधिआत्रेति पूर्वपराभ्यामिगचोः संहितायां सत्यामपि कार्यं न भवति; परस्परमसंहितत्वात् । स्यादेतत् । सामान्यविहिता संहितासंज्ञा, विशेषविहितावसानसंज्ञा; कार्ययोरेकवर्णविषयत्वात्कार्यार्थत्वाच्च संज्ञानां संज्ञयोरप्येकविषयत्वाद्वाध्यभादकभावः । यद्वा -'सन्निकर्षः संहिता' इतीयता सिद्धे परग्रहणमतिशयप्रतिपत्यर्थम् - प्रकृष्टो यः सन्निकर्षः । कश्च प्रकृष्टः ? यः पूर्वपराभ्यामुभाभ्यामपि । तदभावादवसानस्य संहितासंज्ञाया अभावः । यद्येवम्, अणो।ञप्रगृहस्यानुनासिके दोषः, तत्र हि'वावसाने' इति वर्तते; संहिताधिकारश्चोतरार्थोऽवश्यमनुवर्त्यः -'तोलि' इति परसवर्णोऽसंहितायां मा भूत् - अग्निचित् लुनातीति, ततश्च संहितावसानोभयाश्रयोऽनुनासिको दधि इत्यादौ न स्यादिति संहितअवसानसंज्ञयोः समावेश एषितव्यः, ततश्चावसानेऽपि सत्वप्रसङ्गः ? अत आह - खरीत्यनुवर्तत इति । तदनुवृत्तिश्च मण्डूअकप्लुतिन्यायेन, सम्बन्धानुवृत्या वा वेदितव्या; अन्यथा हि पूर्वत्रापि खरि कार्य विज्ञायेत । किं पुनरत्र प्रमाणं खरीत्यनुवर्तते इति ? उतरत्र शर्पर इति वचनम्, स हि बहुव्रीहिः, तस्यान्यपदार्थापेक्षाया यो विसर्जनीयात्परः सम्भवति स एवान्यपदार्थः, स च खरेवः, अवसानस्य शर्परत्वासम्भवात् । यद्वा - यदि खरवसानयोर्द्वयोरपि सत्वं स्यात् विसर्जनीयविधानमनर्थकं स्यात्;'खरवसानयोस्सः' इत्येव वाच्यं स्यात् । एवं हि'विसर्जनीयस्य' इति न वक्तव्यं भवति । अवश्यम्'शर्परे विसर्जनीयः' इत्यस्य स्थानिनिर्देशार्थं विसर्जनीयस्येति वक्तव्यम् ? न वक्तव्यम्; पुरस्तादपकर्षेणाप्येतत्सिद्धम्, एवं वक्ष्यामि - रो रि खरवसानयोः सः, रोः सुपि शर्परे विसर्जनीयःऽ इति, शर्पर इत्यत्र रऽ इति वर्तते, न तु रोःऽ इति, तेन सुगीः त्सरुकः, पुरुषः त्सरुकः इत्यादौ सर्वत्र भवति । अथ'भोभघोअघो' इत्यादिसूत्रं कुत्र करिष्यसि ?'शर्परे विसर्जनीयः' इत्यस्यानन्तरम् । यद्येवम्, स्वरत्र, स्वर्नयतीत्यादावपि यत्वप्रसङ्ग इति पुना रुग्रहणं कर्तव्यम् ? एवं तर्हि रोः सुपिऽ इत्यस्यानन्तरम्'भोभगो' इत्यादि रुस्थानिकादेशविधानार्थं पठित्वा'शर्परे विसर्जनीयः' इत्यादिकं पठिष्यते । एवमपि पुनारग्रहणं कर्तव्यम्; रुणा विच्छिन्नत्वात् ? एवमपि यथान्यासे सति त्रीणि ग्रहणानि - द्वे विसर्जनीयग्रहणे, तृतीयं सग्रहणम्; अन्यथान्यासे तु द्वे सग्रहणे रुग्रहणं च । तदेवं लघीयसा न्यासेन सिद्धे विसर्जनीयविधानसामर्थ्यान्न सर्वत्र सत्वं भविष्यति । एवमपि कुत एतत् - खरि भवति, न पुनरवखान इति ? ज्ञापकात्, यदयं शर्परे खरि विसर्जनीयं विधते, तज्ज्ञापवति - खरि तावदस्ति सत्वमिति । विपर्यये हि पुरषः त्सरुक इत्यादौ सत्वाभावादस्त्येव विसर्जनीय इति तद्विधानमनर्थकं स्यात् । नैतदस्ति ज्ञापकम्; अस्त्येतस्य ववने प्रयोजनम्, किम् ? वासः क्षौमम्, अद्भिः प्सातमित्यादौ जिह्वामूलयोपध्मानीवौ मा भूतामिति ? नैतदस्ति; यद्येतावत्प्रयोजनं स्यात्'कुत्वोः ःकःपौ वा शरि' इत्येव ब्रूयात् । तदेवं विधानसामर्थ्यात्खर्येवायं विधिः । अनेन चैवाभिप्रायेण'खरीत्यनुवर्तते' इत्युक्तम् ॥