8-3-4 अनुनासिकात् परः अनुस्वारः पदस्य पूर्वत्र असिद्धम् संहितायाम् रु
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अनुनासिकात् (अन्यस्य) रोः पूर्वस्य परः अनुस्वारः
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् पूर्वं विद्यमानात् निरनुनासिकवर्णात् परः अनुस्वारस्य आगमः भवति ।
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
If the रुँ letter generated in this रूत्वप्रकरण does not cause the previous letter to get an अनुनासिक, then it will generate an अनुस्वार आगम just after that previous letter.
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अन्यशब्दोऽत्राध्याहर्तव्यः। तदपेक्षया चेयमनुनासिकातिति पञ्चमी। अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्य अनुनासिकः न कृतः, ततः परोऽनुस्वार आगमः भवति। वक्ष्यति - 'समः सुटि' 8-3-5 संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। 'पुमः खय्यम्परे' 8-3-6 पुंस्कामा। 'नश्छव्यप्रशान्' 8-3-7 भवांश्चरति। केचित् तु परशब्दम् एव अन्यार्थं वर्णयन्ति। अनुनासिकात् परः अनुनासिकातन्यः अनुस्वारो भवति। यस्मिन् पक्षेऽनुनासिको न अस्ति तत्र अनुस्वारागमो भवति। स तु कस्य आगमो भवति? रोः पूर्वस्य एव इति वर्तते, व्याख्यानादादेशो न भवति।
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः <{SK76}> ॥
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः॥
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् चतुर्थम् सूत्रम् । पदान्ते विद्यमानात् रुँत्वात् पूर्वम् विद्यमानः वर्ण अनुनासिकवर्णः नास्ति चेत् तस्मात् अनन्तरम् अनुस्वारागमः भवति — इति प्रकृतसूत्रस्य आशयः । अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन पदान्तरुँत्वात् पूर्वम् विद्यमानस्य वर्णस्य पाक्षिके अनुनासिकादेशे प्राप्ते, तदभावे तत्र अनुस्वारस्य आगमः भवति इति अनेन सूत्रेण स्पष्टी भवति । इत्युक्ते, अस्मिन् रूत्वप्रकरणे सर्वत्र — रुँत्वात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकः भवति, अथ वा, तस्मात् अनन्तरम् अनुस्वारः विधीयते — इति अर्थः अत्र विधीयते ।
यथा,
सम् + सुट् + कर्तृ [सम्परिभ्यां करोतौ भूषणे 6.1.137 इति सुट्-आगमः]
→ सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ सरुँ + सुट् + कर्तृ [समः सुटि 8.3.5 इत्यनेन मकारस्य रुँत्वम् ]
→ सँरुँ / संरुँ + स् + कर्तृ [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारागमः ।]
→ सँःस्कर्तृ / संःस्कर्तृ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः]
→ सँस्स्कर्तृ / संस्स्कर्तृ [वा शरि 8.3.36 इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]
अस्य सूत्रस्य सम्यक् अर्थज्ञानार्थम् अत्र
प्रकृतसूत्रेण निर्दिष्टः अनुस्वारः आदेशरूपेण न विधीयते, अपितु आगमरूपेण विधीयते । यदि अयम् अनुस्वारः आदेशरूपेण विधीयेत, तर्हि सः रुँ-वर्णात् पूर्वम् विद्यमानम् वर्णम् निष्कास्य तस्य स्थानं स्वीकुर्यात् । परन्तु अत्र तादृशं नैव इष्यते । रुँ-वर्णात् पूर्वम् विद्यमानेन वर्णेन सह एव अनुस्वारस्य विधानम् इष्यते, अतः अत्र अनुस्वारः आगमरूपेण विहितः अस्ति । यथा, उपरिनिर्दिष्टे उदाहरणे सकारोत्तरात् अकारात् अनन्तरम् अनुस्वारस्य विधानं भवति, अतः अयम् अनुस्वारः आगमरूपेण एव स्वीक्रियते ।
अतश्च,
अनुनासिक-अनुस्वारयोर्मध्ये उच्चारणस्य अपि भेदः वर्तते । अनुनासिकसंज्ञकस्य उच्चारणे नासिकया सह मुखस्य अपि साहाय्यम् आवश्यकम् भवति । यथा, 'अँ' इत्यस्य अनुनासिक-अकारस्य उच्चारणम् कण्ठेन सह नासिकया क्रियते । अनुस्वारस्य उच्चारणम् तु केवलम् नासिकया एव भवति, तदर्थम् मुखस्य प्रयोगः न भवति ।
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अनुनासिकात् परोऽनुस्वारः - अनुनासिकात् ।अनुनासिका॑दिति ल्यब्लोपे पञ्चमी ।विहाये॑ति गम्यम् । पूर्वस्येत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वं च रुत्वकृतरेफापेक्षया । परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया, तदाह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः । आगमत्वं परशब्दलभ्यम् । ततश्च सकारादकारस्य अनुनासिकाऽभावपक्षे अकारात्परोऽनुस्वारागमः । संर्स्कर्ता । अथ रेफस्य विसर्गविधिं स्मारयति-खरवसानयोरिति ।
index: 8.3.4 sutra: अनुनासिकात् परोऽनुस्वारः
अन्यशब्दोऽत्राध्याहर्तव्य इति । असत्यध्याहारे परशब्दस्य श्रुतत्वातदपेक्षयेवं ठनुनासिकात्ऽ इत्येषा पञ्चमी स्यात् - परशब्दस्य दिग्वृत्तिः, अन्यार्थवृत्तिर्वा, पूर्ववृत्तिर्वा । पूर्वस्मिन्कल्पेरोः पूर्वस्मादनुनासिकादेवपरोऽनुस्वारो विज्ञायेत, न च तस्मात्पर इष्यते । इतरस्मिंस्त्वमनुनासिकादन्योऽनुस्वारो भवतीत्यर्थो भवति, तत्र चानर्थकं परग्रहणम्, न ह्यनुस्वारोऽनुनासिकापेक्षयाऽन्यत्वं व्यभिचरति । तस्मादन्यशब्दोऽध्याहार्यः । स च परशब्दापेक्षया पञ्चम्यन्तोऽध्याहार्यः । पूर्वस्येत्येतदप्यत्रानुवृतं पर इत्यनेन योगात्पञ्चम्यन्तं विपरिणम्यते । एवं स्थिते योऽर्थः सम्पद्यते तं दर्शयति -अनुनासिकादन्य इति । कः पुनरसौ ? इत्याह - यस्यानुनासिको न कृत इति । अनुस्वार आगमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि परशभ्देनानुस्वारस्य देशविशेषसम्पादनादागमत्वम्, यथा -'न य्वाभ्यां पूर्वावैच्' इति ॥