7-3-97 बहुलं छन्दसि सार्वधातुके हलि ईट् अस्तिसिचोः अपृक्ते
index: 7.3.97 sutra: बहुलं छन्दसि
छन्दसि अस्तिसिचः अङ्गात् अपृक्ते सार्वधातुके हलि ईट् बहुलम्
index: 7.3.97 sutra: बहुलं छन्दसि
अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य वेदेषु ईट्-आगमः बहुलं दृश्यते ।
index: 7.3.97 sutra: बहुलं छन्दसि
In the context of vedas - a सार्वधातुक प्रत्यय which contains only one हल् letter (and no अच् letter) might or might not get an 'ईट्' आगम when it follows either the अस् धातु or the सिच्-प्रत्यय.
index: 7.3.97 sutra: बहुलं छन्दसि
अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडगमो भवति बहुलं छन्दसि विषये। आप एव इदं सलिलं सर्वमाः। आसीदिति स्थाने आः क्रियापदम्। अहर्वाव तर्ह्यासीन्न रात्रिः। सिचः खल्वपि गोभिरक्षाः। प्रत्यञ्चमत्साः। अभैषीर्मा पुत्रक इति च भवति, छान्दसत्वात्। माङ्योगेऽपि अडागमो भवति, अक्षः, अत्साः इति, सिच इडभावश्च।
index: 7.3.97 sutra: बहुलं छन्दसि
सर्वमा इदम् (सर्व॑मा इ॒दम्) । आसीदिति प्राप्ते ॥ (अस्तेर्लङ् तिप्ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः । रुत्वविसर्गौ । संहितायां तु भोभगो <{SK167}> इति यत्वम् । लोपः शाकल्यस्य <{SK67}> इति यलोपः । गोभिरक्षाः (गोभि॒रक्षाः॑) । सिच इडभावश्छान्दसः । अट् । शेषं पूर्ववत् । ह्रस्वस्य गुणः <{SK242}> । जसि च <{SK241}> ।<!जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः !> (वार्तिकम्) ॥ अधा शतकत्वो यूयम् (अधा॑ शतकत्वो यू॒यम्) । शतकतवः । पश्वेनृभ्यो यथा गवे (पश्वे॒नृभ्यो॒ यथा॒ गवे॑) । पशवे ॥ ठनाभ्यस्तस्याचि <{SK2503}> इति निषेधे ।<!बहुलं छन्दसीति वक्तव्यम् !> (वार्तिकम्) ॥ अनुषग्जुजोपत् (अनु॒षग्जुजो॑पत्) ।
index: 7.3.97 sutra: बहुलं छन्दसि
वेदानां विषये अस्तिसिचोऽपृक्ते 7.3.96 इत्यनेन उक्तः नियमः वेदेषु प्रयुक्तः अपि दृश्यते, अप्रयुक्तः अपि दृश्यते ।
यथा - 'आप एव इदं सलिलं सर्वमाः' अस्मिन् वाक्ये अस्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् प्रयुक्तमस्ति 'आः' इति । अस्य प्रक्रिया एतादृशी -
अस् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]
→ आट् + अस् + ल् [आडजादीनाम् 6.4.72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]
→ आ + अस् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ आ + अस् + शप् + ति [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ आ + अस् + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक् ।]
→ आस् + ति [ आटश्च 6.1.90 इति वृद्धि-एकादेशः]
→ आस् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ आस् + त् [अस्तिसिचोऽपृक्ते 7.3.96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमे प्राप्ते बहुलं छन्दसि 7.3.97 इति अयमागमः न भवति ।]
→ आस् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-तकारस्य लोपः]
→ आः [ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम् ।]
एवंप्रकारेण ईडागमं विना अपि रूपसिद्धिः कृता दृश्यते ।
तथा च, केषुचन स्थलेषु ईट्-आगमः कृतः अपि दृश्यते । यथा - 'अहः वा अव तर्हि आसीत् न रात्रिः' । इत्यत्र लौकिकसंस्कृतवत् एव रूपसिद्धिः भवति ।
सिच्-प्रत्ययस्य उपस्थितौ अपि उभयोः प्रकारयोः रूपाणि दृश्यन्ते । यथा - 'गोभिः अक्षाः' अस्मिन् वाक्ये 'अक्षाः' इति 'क्षर् सञ्चलने' अस्य धातोः लुङ्-लकारस्य रूपमस्ति । तस्य प्रक्रिया इयम् -
क्षर् + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ क्षर् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']
→ क्षर् + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः । ]
→ क्षर् + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]
→ अट् + क्षर् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + क्षर् + स् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ अ + क्षर् + स् + त् [इतश्च 3.4.100 इति इकारलोप]
→ अ + क्षर् + स् + त् [अस्तिसिचोऽपृक्ते 7.3.96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमे प्राप्ते बहुलं छन्दसि 7.3.97 इति अयमागमः न भवति ।]
→ अ + क्षर् + स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-तकारस्य लोपः]
→ अ + क्षार् + स् [अतो ल्रान्तस्य 7.2.2 इति अकारस्य वृद्धिः आकारः]
→ अक्षार् [रात्सस्य 8.2.24 इति रेफात् परस्य सकारस्य लोपः]
→ अक्षाः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम् ।]
वेदेषु 'अभैषीः मा पुत्रक' एतादृशाः प्रयोगाः अपि दृश्यन्ते यत्र सिचि परे ईडागमः कृतः अस्ति ।
ज्ञातव्यम् - 'बहुलम्' शब्दस्य विषये अस्मिन् लेखे विस्तारेण उक्तमस्ति, तदपि पठ्येत ।
index: 7.3.97 sutra: बहुलं छन्दसि
आ इति । अस्तेर्लङ्, तिप्, शपो लुप्, रुत्वविसर्जनीयौ अक्षाः, अत्सा इति ।'क्षर सञ्चलने' ,'त्सर च्छद्मगतौ' , लुङ्, तिपो हल्ङ्यादिलोपः, रात्सस्यऽ इति सिचो लोपः, दातुरेफस्य विसर्जनीयः । छान्दसत्वादिति ।'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यनेन न केवलममाङ्योगेऽडाटोरभावः क्रियते, किं तर्हि ? माङ्योगे तत्सद्भावोऽपीति भावः । इडभावश्च सिचेति । छान्दसत्वादित्यपेक्षते ॥