रुदश्च पञ्चभ्यः

7-3-98 रुदः च पञ्चभ्यः सार्वधातुके हलि ईट् अपृक्ते

Sampurna sutra

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


रुदः पञ्चभ्यः अङ्गात् सार्वधातुके अपृक्ते पिति हलि ईट्

Neelesh Sanskrit Brief

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति ।

Neelesh English Brief

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


A सार्वधातुक-पित्-अपृक्त-हल्-प्रत्यय that follows the verbs रुद्, स्वप् , श्वस्, प्रण्, जक्ष् gets an ईट् आगम.

Kashika

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


रुदादिभ्यः परस्य सार्वधातुकस्य हलादेः अपृक्तस्य ईडागमो भवति। अरोदीत्। अरोदीः। अस्वपीत्। अस्वपीः। अश्वसीत्। अश्वसीः। प्राणीत्। प्राणीः। अजक्षीत्। अजक्षीः। पञ्चभ्यः इति किम्? अजागर्भवान्। अपृक्तस्य इत्येव, रोदिति।

Siddhanta Kaumudi

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥

Neelesh Sanskrit Detailed

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः -

  1. किम् नाम अपृक्तम्? अपृक्त एकाल्प्रत्ययः 1.2.41 - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।

  2. किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् 3.4.113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।

  3. किम् नाम पित्? पकारः यस्मिन् प्रत्यये इत्संज्ञकः अस्ति सः पित् । यथा - तिप्, सिप्, मिप् ।

  4. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः आद्यन्तौ टकितौ 1.1.46 इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ऽ> इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।

रुदिर् अश्रुविमोचने, ञिष्वप् शये, श्वसँ प्राणने, प्र + अनँ (प्राणने), जक्षँ भक्षहसनयोः - एते पञ्च धातवः अदादिगणस्य धातवः । एतेभ्यः अङ्गात् परः सार्वधातुकः पित्-प्रत्ययः यदि अपृक्तहल्-वर्णरूपेण आगच्छति, तर्हि तस्य ईट्-आगमः भवति । यथा -

1) रुद् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -

रुद् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + रुद् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + रुद् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]

→ अ + रुद् + शप् + ति [ कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]

→ अ + रुद् + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक् ।]

→ अ + रोद् + ति [पुगन्तलघूपधस्य च 7.3.86 इति उपधागुणः]

→ अ + रोद् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + रोद + ईट् + त् [रुदश्च पञ्चभ्यः 7.3.98 इति ईडागमः]

→ अरोदीत् [वर्णमेलनम्]

एवमेव अस्वपीत्, अश्वसीत्, अप्राणीत्, अजक्षीत् एतेषां रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति । तथैव, मध्यमपुरुषैकवचनस्य अस्वपीः, अश्वसीः आदीनि रूपाणि अपि एवमेव सिद्ध्यन्ति ।

ज्ञातव्यम् - सार्वधातुके प्रत्यये परे रुदादिभ्यः सार्वधातुके 7.2.76 इत्यनेन इडागमे प्राप्ते अनेन सूत्रेण परत्वात् अपवादत्वात् च ईट्-आगमः भवति ।

Balamanorama

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


रुदश्च पञ्चभ्यः - रुदश्च । 'नाभ्यस्तस्य' त्तः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति, 'गुणोऽपृक्ते' इत्यतोऽपृक्ते इति,ब्राउव ई॑डित्यत ईडिति चानुवर्तते । 'रुद' इति पञ्चमी । 'रुदादिभ्य' इति विवक्षितमित्यभिप्रेत्य सूत्रशेषं पूरयति — हलादेरित्यादिना ।

Padamanjari

Up

index: 7.3.98 sutra: रुदश्च पञ्चभ्यः


रुदिः स्वपिः श्वसिरनिर्जक्षिः पञ्च रुदादयः । रुदः इति बहुवचनस्थान एकवचनम् ।'पञ्चभ्यः' इति निर्द्देशादाद्यर्थावगतिः ॥