भूसुवोस्तिङि

7-3-88 भूसुवोः तिङि गुणः पिति सार्वधातुके

Sampurna sutra

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भूसुवोः तिङि गुणः न

Neelesh Sanskrit Brief

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भू-धातोः तथा सु-धातोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति ।

Neelesh English Brief

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


For the verbs भू and सु, the अङ्ग does not undergo a गुण when followed by a सार्वधातुक तिङ्-प्रत्यय.

Kashika

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भू सू इत्येतयोः तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर्लुग्विकरनस्य इदं ग्रहणम्। सुवतिसूययोर्विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः सिद्धः। तिङि इति किम्? भवति। सार्वधातुके इत्येव, व्यतिभविषीष्ट। अथ बोभवीतीति यङ्लुकि गुणप्रतिषेधः कस्मान् न भवति? ज्ञापकात्, यदयं बोभूतु इति गुणाभावार्थे निपातनं करोति।

Siddhanta Kaumudi

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम॥

Neelesh Sanskrit Detailed

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भू (सत्तायाम्) तथा षूङ् (प्राणिगर्भविमोचने) एतयोः धात्वोः अङ्गस्य सार्वधातुके तिङ्-प्रत्यये परे गुणः न भवति ।

1) भू-धातुः वस्तुतः भ्वादिगणस्य धातुः अस्ति, अतः सार्वधातुके तिङ्-प्रत्यये परे अस्मात् शप्-विकरणप्रत्ययः विधीयते । परन्तु लुङ्लकारस्य विषये 'च्लि' इतस्य विकरणप्रत्ययस्य 'सिच्' आदेशे कृते गातिस्था... 2.4.77 इत्यनेन सिच्-इत्यस्य लोपः भवति, अतः भू-धातोः साक्षात् परः सार्वधातुकः तिङ्-प्रत्ययः आगच्छति । अस्यामवस्थायाम् सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन उकारस्य गुणादेशे प्राप्ते अनेन सूत्रेण सः निषिध्यते । प्रक्रिया इयम् -

भू + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ भू + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि]

→ भू + सिच् + ल् [च्लेः सिच् 3.1.44 इति सिच्]

→ भू + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति लोपः]

→ अट् + भू + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + भू + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ + भू + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन उकारस्य गुणादेशे प्राप्ते भूसुवोस्तिङि 7.3.88 इति निषेधः]

→ अभूत् [इतश्च 3.4.100 इति इकारलोपः]

2) षूङ्-इति अदादिगणस्य धातुः अस्ति, अतः अस्मात् परस्य शप्-विकरणस्य अदिप्रभृतिभ्यः शपः 2.4.72 इत्यनेन लोपः भवति । अस्याम् स्थितौ सार्वधातुके तिङ्प्रत्यये परे अस्य उकारस्य यः लोपः विधीयते सः भूसुवोस्तिङि 7.3.88 इत्यनेन निषिध्यते । यथा, अस्य धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् -

षूङ्

→ सू [धात्वादे षः सः 6.1.64 इति सत्वम्]

→ सू + लट् [लोट् च 3.3.162 इति लोट्]

→ सू + इट् [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]

→ सू + शप् + इट् [कर्तरि शप् 3.1.68 इति शप्]

→ सू + इ [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ सू + ए [टित आत्मनेपदानां टेरे 3.4.79 इति इकारस्य एकारादेशः]

→ सू + ऐ [एत ऐ 3.4.93 इति ऐ-आदेशः]

→ सू + आ + ऐ [आडुत्तमस्य पिच्च 3.4.92 इति पित् आडागमः]

→ सू + ऐ [आटश्च 6.1.90 इति वृद्धिः]

→ स् उवङ् + तिप् [ पित्संज्ञके सार्वधातुके तिङ्-प्रत्यये परे सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य ऊकारस्य गुणे प्राप्ते भूसुवोस्तिङि 7.3.88 इत्यनेन निषिध्यते । अतः अचिश्नु.. 6.4.77 इति उवङ्-आदेशः भवति]

→ सुव् ऐ

→ सुवै

Balamanorama

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


भूसुवोस्तिङि - भूसुवोस्तिङि । 'मिदेर्गुण' इत्यतो 'गुण' इति,नाभ्यास्तस्याचि पिती॑त्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह — एतयोरिति । भू सू इत्यनयोरित्यर्थः । इहषूङ् प्राणिगर्भविमोचने॑ इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह —

Padamanjari

Up

index: 7.3.88 sutra: भूसुवोस्तिङि


अभूदिति । लुङ्,'गातिस्था' इत्यादिना सिचो लुक् । सुवै, सुवावहै, सुवामहै इति ।'षूङ् प्राणिगर्भविमोचने' , लोट्, चेरेत्वम्, ठेत ऐऽ, ठाडुतमस्य पिच्चऽ, शपो लुक्, उवङदेशः । सुवतिसूयत्योस्त्विति ।'षू प्रेरणे' तुदादिः,'षूङ् प्राणिप्रसवे, दिवादिः । भवतीति । शपि गुणः । व्यतिभविषीष्टेति । आशिषि लिङ्, ठ्लिङशिषि' इत्यार्धधातुकसंज्ञा,'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । अथेति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्प्रसङ्गः । ज्ञापकादिति । सूतेस्तु निपातनाभावाद् गुणनिषेधो भवत्येव - सोषुवीतीति ॥